SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ खज्जूरसारो] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ खत्तमेहा सारः । प्रज्ञा० ३६४ । प्रस्तावः । उत्त० ६३१ । परमनिरुद्धः कालः क्षणः । खज्जूरसारो-खर्जूरसारः । जीवा० २६५ । अष्टप्रकारेण कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गखजूरि-वृक्षविशेषः । भग० ८०३ । स्नेहादिभिः । आचा० ११२ । क्षणनं क्षणो-हिंसा। खज्जूरिवणं-खर्जूरिवनं-वृक्षविशेषवनः । जीवा० १४५ । आचा० २११ । महतः । ठाणा० ३४५ । क्षणं-अवखजूरिसार-खज्र्जूरसारनिष्पन्न आसवविशेषः । ज० सरम् । आचा० १०६ ।। प्र० १०० । खणजोइणो-परमनिरुद्धः कालः क्षणः, क्षणेन योग:खज्जोयग-खद्योतक:-प्राणिविशेषः । आचा० ५० । सम्बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः । खचरीट:-जीवविशेषः । दश० १४१ । सूत्र. २५ । खटिका-वत्तिः । बृ० प्र० २५ आ । खणणं-खननम् । आव० ६१६ । खट्ट-खट्वा । आव० ३५४ । खणभंगविघायत्थं-क्षणभङ्गविघातार्थ-निरन्वयक्षणिकवखट्टमेहा-अम्लजलमेघाः । जं०प्र० १६८ । भग० ३०६। स्तुवादविघातार्थम् । दश० १३० । खट्टा-खट्वा-तूल्यादि । प्रश्न० ६२ । खणयन्नो-क्षण एव क्षणक:-अवसरो भिक्षार्थमुपसर्पणादिखट्टामल्लो-अतिशयेन वृद्धः । खट्टामल्लो नाम प्रबलजराज- कस्तं जानातीति । आचा० १३२ । जरितदेहतया यः खट्वाया उत्थातुं न शक्नोति । बृ० द्वि० खणलव-कालोपलक्षणः क्षणलवादिषु संवेगभावनाध्याना५६ आ । सेवनतश्च निर्वत्तितवान् । ज्ञाता० १२२ । खट्टिका-कम्मनुंगितविसेसो । नि० न० द्वि० ४३ आ । | खणसंखडी-क्षणसङ्खडी । दश० ८६ । खट्टोदए-खट्टोदकं-ईषदम्लपरिणामम् । जीवा० २५ । खणाति-क्षणाः सङ्ख्यातानप्राणलक्षणः । ठाणा० ८७ । प्रज्ञा० २८ । खणिए-क्षणिक: नियाघातः । ओप० २०० । खड-तृणम् । व्य० प्र० १०७ अ । खणित्त-खनित्वा-समाकृष्य । आचा० ४१७ । खडखडावेह-वादयत । आव० २०४ । खणीकरेंति-प्रक्षालयन्ती । आव० २१५ । खडखडेइ-खटत्कारयति । उत्त० १३८ । खण्णा-(देशी०) सर्वात्मना लूषिता । व्य० प्र० १४० खडपूलग-तृणपूलक: । नि० चू० तृ० १२८ अ । आ। खडपूलय-तृणपूलिका । मर० । खतं-स्वदेहोद्भवमेव क्षतम् । अनु० २१२ । खडहडो- नि० चू० प्र० १९६ आ। खतए-राह्वप्रलापीमते कृष्णपुद्गलविशेषः । राहोः चतुर्थखडुग-खड्डुक:-टोलकः । बृ० तृ० ६२ अ । नाथ । सूर्य ० २८७ । खड्डं-गर्त्तम् । आव ० ६२४ । । खतोवसम-क्षयोपसमः क्रियारूप एव । ठाणा० ३७८ । खडु-बृहत्प्रमाणः । विशे० १०३० । गतः । आव० खत्तं-क्षत्रम् । उत्त० २०७ । क्षत्रं-करीषविशेषः । १६६, ३८४ । पिण्ड ८-१८ । ओघ० १३० ।। खड्डा-गरौ । आव० ३६८, ६८५ । खत्तए-खात:-गः इत्यर्थः । खातकः क्षेत्रस्येति गम्यते चौर खड्डुग-अङ्गुलीयकविशेषः । औप० ५५ । इत्यर्थः । ज्ञाता ७६ । खड्ड्य -खड्डुकः टक्करः । उत्त० ६२ । । खत्तखणग-क्षात्रखानका-ये सन्धानजितभित्ती: काणखण-क्षणं-स्तोककालम् । दश० १८० । क्षण:-समयः । यन्ति । ज्ञाता० २३६ । आव० ६१० । पारणम् । आव० ३२५ । क्षणं-अव- खत्तखयणण । ज्ञाता० २३६ । सरः । सूत्र० ७६ । परमनिरुद्धः कालः क्षणः । सूत्र० खत्तमेहा-खात्रमेघा:-करीषसमानरसजलोपेतमेघाः । जं. २५ । बहुतरोच्छ्वासरूपः । ज्ञाता० १०४ । क्षण:- । प्र० १६८ । भग० ३०६ । ( ३३० ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy