SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कोलाओ] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [ कोविए ३३७ । आ । कोलाओ-कोलः । तं० । . कोलुणं-कारुण्यम् । नि० चू० द्वि० ५८ आ । कोलाल-मृद्भाजनविशेषः । आव० ४८४ । कुलाला:- | कोलेज्जाओ-अधोवृत्तखाताकाराद् असंयतः । आचा० कुम्भकाराः । उपा० ४२ । ३४४ । कालालिए-कौलालानि-मृद्भाण्डानि पण्यमस्येति कोला- कोल्लइर-संगमस्थविरविहारभूमिः । नि० चू० द्वि० ६५ लिकः । अनु० १४६ । आ । कोल्लकिर-क्रीडनधात्रीदोषविवरणे नगरम् । पिण्ड० कोलालिया-कर्मार्यभेदविशेषः । प्रज्ञा० ५६ । कोला- | १२५ । लिकाः-कुलाल क्रयविक्रयिणः । बृ० द्वि० १७५ अ । । | कोलगाणुगो-जो रयहरणणिसेज्जाए उवग्गाहियपादपुंछणे कोलावास-कोला-घुणकीटकास्तेषामावासः । आचा० । __वा ठितो वा एति चिट्ठति वा। नि० चू० तृ० १३७ अ । २६३ । घुणावासः । आचा० ४१० । कोला-घुणास्त- | कोल्लयग्गामे-वर्द्धमान जिनस्य प्रथमं पारणकस्थानम् । दावासभूत: कोलावासः । आचा० ३३७ । आव० १४६ । कोल्लयर-कूल्लयरं-नगरविशेषः । उत्त० १०८ । बहुजनमहाध्वनिः । ज्ञाता० २२० । जीवा० १७३ । कोल्लर-हस्तिन उपरि कोल्लररूपा 'गेल्लि' या मानुषं बोलः । प्रज्ञा० ६७ । आतशकुनिसमूहध्वनिः । भग० | गीलतीव । भग० १८७, ३६६ ।। ३०६ । आतशकुनसमूहध्वनिः । जं० प्र० १६७ । कोल्लाए-सन्निवेशः । उपा० २, १४ । सन्निवेशः । महाकोलाहलभूत-कोलाहल:- विलपिताऽऽक्रन्दितादिकलकलः | वीरस्वामिविहारभूमिः । भग० ६६२ । कोलाहल एव कोलाहलकः स भूत इति जातो यस्मि- कोल्लाकसन्निवेश-वर्द्धमानजिनस्य विहारभूमिः । आव० स्तत् कोलाहलकभूतम् । उत्त० ३०७ । २०० । कोलाहलबभूए-कोलाहल:-आतशकुनिसमूहध्वनिस्तं भूतः | कोल्लाग-कोल्लाक:-सन्निवेशः। महावीरस्वामिविहारभूमिः । प्राप्तः कोलाहलभूतः । भग० ३०६ । आव० १८८ । कोलाहा-दर्वीकरअहिभेदविशेषः । जीवा० ३६ । प्रज्ञा० | काल्लागसान्नवस-कालागसाम कोल्लागसन्निवेस-कोल्लागसग्निवेश:-व्यक्तसुधर्मगणधरयो जन्मभूमिः । आव० २५५ । कोलिअतंतयं-कोलिकतन्त्रकम् । ओघ० ११७ । कोल्लुकपरंपर-महाराष्ट्रप्रसिद्धकोल्लुकचक्रपरंपरन्यायः । कोलिओ-कृतिकर्मदृष्टान्ते द्वारिकायां वासुदेवभक्तो वीर- | बृ० प्र० ६० आ । काभिधः कोलिकः । आव० ५१३ ।। कोल्लगा-सिगाला । नि० चू० प्र० १७५ अ । कोलिकपुटक-वाद्यविशेषः । भग० २१६ । कोल्हुकं-इक्षुयन्त्रम् । बृ० द्वि० १६६ आ । कोलिग-कोलिक:-जीवविशेषः । बृ० द्वि० १६४ अ। कोल्हुगाणूगे-क्रोष्टुकानुगः । आचार्याणां तृतीया उपमा । कोलिगजालग-कोलिकजालकानि-जालकाकाराः कोलि उपमा । व्य० प्र० १२१ आ । कानां लालातन्तुसन्तानाः । ब्र० प्र० २७८ अ। कोव-कोप:-क्रोधोदयात्स्वभावाञ्चलनमात्रम् । भग० ५७२। कोलिय-कौलिक:-तन्तुवायः । नन्दी० १६५। कोवघर-कोपगृहम् । विपा० ८३ । कोलियकः-लूता । ओघ० १२६ । कोवडिओ-केतराती। दीणारो। नि० चू०प्र० ३३० अ। कोलियकण्णा-कोलिककन्या विषभोजन निवृत्ती दृष्टान्तः। कोपिड-कोपपिण्ड:-कोहप्रसादात पिंडं लभते स कोपआव० ५५६ । पिण्डः । नि० चू० द्वि० १०० अ। कोलियगो-कोलिकः । उत्त० १०० । कोविए-कोविदः-पण्डितः । उत्त० ४८२ । लब्धशास्त्रकोलियापुडिगो-मक्कडसंताणओ । नि० चू० प्र० २५५ परमार्थः । उत्त० ४१६ । ( ३२२ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy