SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ केसिगोयमिज्ज] आचार्यश्रीआनन्दसागरसूरिसङ्कलितः [कोउगं केसिगोयमिज्ज-केशिगौतमीयं, उत्तराध्ययनेषु त्रयोविंश- | कोंचा-लोमपक्षिविशेषः । प्रज्ञा० ४६ । तितममध्ययनम् । उत्त० ६ । केशिगौतमीयं-उत्तराध्य- कोंचावली-कोञ्चावलिः । जीवा० १६१ । यनेष त्रयोविंशतितममध्ययनम् । उत्त० ४६७ । कोंचासणं-क्रौञ्चासनं, यस्यासनस्याधोभागे कोञ्चो व्यकेसिसामि-केशिस्वामी । भग० १३८ । केशिनामा वस्थितः सः । जीवा० २०० । आचार्यः । भग० ५४८ ।। कोंची-द्रविडदेशे नगरी । बृ० द्वि० २२७ अ। केसी-पावपित्यः श्रमणः । राज० ११८ । निरय० १, कोटलवेंटनं-कार्मणवशीकरणादि । आव० १६३ । ४० । केशी-विगतिद्वारे उदायनस्य भागिनेयः । आव० | कोंडग-क्षत्रियविशेषः । नि० चू० प्र० १२ अ । ५३७ । केश्यभिधानः कंतसत्को दुष्टोऽश्वः । प्रश्न० कोंडलमेंढं-कुण्डलमेंढ-भृगुकच्छे वाणव्यन्तरविशेषयात्रा७५ । उदायनस्य भागिनेयः । भग० ६१८ । | स्थानम् । ६० द्वि० १३६ अ। भृगुकच्छ वाणव्यन्तरकेसुअ-किंशुकं-पलाशपुष्पम् । जं० प्र० २१२ । विशेषः । बृ० द्वि० १३६ अ । कैदारकः-मङ्खः । पिण्ड० ६६ । कोंडिण्णो-कौण्डिन्य-तापसविशेषः । आव० २८७ । कैवल्यं-घातिकर्मवियोगः । विशे० ५२७ । कोडिन्न-कोण्डिन्य-शिवभूतिशिष्यः। विशे० १०२२ । कोंकण-देशविशेषः । आचा ५ । व्य० प्र० १६८ अ। कोडियायण-चैत्यविशेषः । भग० ६७५ । नि० चू० प्र० ६३ अ । नि० चू० द्वि० ७६ आ। कोतियं-कौन्तिकम्-मधुविशेषः । आव० ८५४ । महुस्स कोंकणकसाधुः-अपध्यानाचरिते साधुः । आव० ८३० ।। पढमो भेओ । नि० चू० प्र० १९६ आ । कोंकणग-म्लेच्छविशेषः । प्रश्न० १४ । प्रज्ञा० ५५ । । कोति-पाण्डुराज्ञो राज्ञी । ज्ञाता० २१३ । कोकणक:-देशविशेषः । आव० ६३ । प्राणातिपातदोष- कोतेय । नि० चू० प्र० ३६ । विषये उदाहरणम् । आव० ८१८ । कोअगडं-पार्श्वजिनस्य प्रथमपारणकस्थानम् । आव०१४६। कोंकणगखमणओ-कोङ्कणकक्षपक:-मनोदण्डे उदाहरणम्। कोआसिअ-कोआसिते-विकसिते । जं० प्र० ११३ । आव० ५७७ । कोआसिय-पद्मवद्विकसितम् । औप० १७ । कोंकणगदेसो-कोङ्कणकदेशः-कर्मसिद्धोदाहरणे देशविशेषः। कोइल-कोकिल-अन्यपुष्टः । उत्त० ६५३ । आव० ४०८ । कोइलच्छद-कोकिलच्छदः-तैलकण्टकः । उत्त० ६५३ । कोंकणगरुवं । ओघ० १५६ । कोइलच्छदकुसुम-कोकिलच्छदकुसुमं-कोकिलच्छद:-तैलकोंकणगसावगो-कोङ्कणकश्रावक:-गुणोदाहरणे श्राद्धः ।। कण्टकः, तस्य कुसुमम् । प्रज्ञा० ३६० । आव० ८२१ । कोइला-लोमपक्षिविशेषः । प्रज्ञा० ४६ । कोकिला-परकोंकारव-कोङ्कारवः, पुरद्वारस्योद्घाट्यमानस्याव्यक्तोऽयं भृत् । प्रश्न० ३७ । शब्दः । दश० ४८ । कोइल्लं-कोल्लेरं-नित्यवासविषये सङ्गमस्थविरदृष्टान्ते नगकोंच-म्लेच्छविशेषः । प्रज्ञा० ५५ । क्रौञ्चः-पक्षिविशेषः। रम् । आव० ५३६ ।। आव० ३६६ । क्रोञ्चः, लोमपक्षिविशेषः । जीवा० ४१। कोउअ-कौतुकं-रक्षा । जं० प्र० १८९ । अलङ्कारविचिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न० १४ ।। - शेषः । आव० १८२ । मषीपुण्ड्रादि । उपा० ४४ । कोंचवरो-क्रौञ्चवरः, अपान्तरालद्वीपः । जीवा० ३६८। कोउगं-सौभाग्यादिनिमित्तं परेषां स्नपनादि । औप० कोंचवीरग-पेटासदृशं जलयानम् । बृ० द्वि० ३२ । । १०६ । सौभाग्याद्यर्थं स्नपनम् । प्रज्ञा० ४०६ । अवकोंचस्सरा-क्रौञ्चस्वरा-विद्युत्कुमाराणां घण्टा । जं० प्र० तारणकादि । सूत्र० ३२५। रक्षादिकम् । प्रभ० ३६ । ४०७ । क्रोञ्चस्वरः, क्रोञ्चस्येव स्वरो यस्य सः । जीवा० कौतुकं-रक्षादि । आव० १३० । कौतुकं-समवसरणम् । २०७ । ! बृ० प्र० १९४ अ । मङ्गलकर्म । उत्त० ७१० । ( ३१६ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy