SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कृमिराग ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा०२ [ केयाघडिया कृमिराग-लोभस्य लक्षणसूचकः । आचा० १७० । जीवा | आचा० ३० । सुरभिकुसुमविशेषः । उत्त० ६५४ । १९१ । जीवा० १६१ । कृमिरागपट्टसूत्रं- मनुष्यादिशोणितोत्पन्नकृमिलालसमुत्प- केतनं-सामान्येन । ठाणा० २१८ । संकेतः । व्य० द्वि० नम् । अनु० ३५ । १२५ अ । कृषिवलः-कर्षकः । आव० ८१५ । केतराती- । नि० चू० प्र० ३३० अ । कृष्णः केवलसम्यग्दर्शनी । आव० ८०५ । साधारण- केतु-आकाशपतितोदकनिष्पाद्यं क्षेत्रम् । आव० ८२६ । वनस्पतिविशेषः । आचा० ५७ । साधारणवनस्पतिका- ध्वजः । जीवा० १८८ । यिकभेदः । जीवा० २७ । कृष्णक, साधारणवनस्पति- केतुकरे-चिह्नकरः अद्भूतकारित्वादिति । ठाणा० ४६३ । विशेषः । प्रज्ञा० ४० । केतुमती-किन्नरेन्द्रस्य द्वितीयाऽग्रमहिषी । भग० ५०४ । कृष्णपाक्षिकः-संसारापरीत्तः । जीवा० ४४६ । ठाणा० २०४ । कृष्णराज्ञी-ईशानदेवेन्द्रस्य द्वितीयाऽग्रमहिषी । जीवा० केदार:-वप्रः, जलस्थानम् । जीवा० १२३ । केमहालए-किंमहालयः-कियान् । जं० प्र० ४५० । कि कृष्णसारः-नेत्रमध्यवत्तिनी कनीनिका । उत्त० ६५२ ।। महत्त्वं यस्यासौ किंमहत्त्वः । भग० १५१ । कृष्णवासुदेवः-द्वारिकाधिपतिः । प्रश्न० ८८ । | केमहालय-किंमहान्, कियत्प्रमाणमहत्त्वम् । जीवा० केड-काश्चिन्न सर्वा इत्यर्थः । ज्ञाता. २३१ । केइत्थ-कांश्चिदत्र । ज्ञाता० २३१ । केमहालिका-किम्महतो । जीवा० ३७२ । केउ-केतु-मेघवृष्ट्या निष्पद्यते तत् । प्रासादगृहादिकम् । केमहालिया-किम्महती । सम० १४२ । कियन्महतीबृ० प्र० १३८ आ। वर्षावारिनिष्पाद्यं क्षेत्रम् । बृ० तृ० किम्महत्त्वोपेता-कियती वा । अनु० १६३ । ५० अ। | केमहिडिए-केन रूपेण महद्धिकः, किंरूपा वा महद्धिरकेउते-पातालकलशविशेषः । ठाणा० २२६ । स्येति किमहद्धिकः । कियन्महद्धिकः । भग० १५४ । केउमती-धर्मकथायाः पञ्चमवर्गस्य अष्टादशमध्ययनम् । केय-केतनं, केत:-चिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकम् । ठाणा० ज्ञाता० २५२ । ४६६ । केतं-चिह्नम् । आव० ८४१ । केत:-चिह्नम् । केउस्सवि । सम० ८७ । भग० २६७ । केया-रज्जुः । दश० १०६ । रज्जु । केऊ-केतुः, जलकेत्वादिकः । औप० ५२ । ज्योतिष्क- नि० चू० प्र० २० । विशेषः । प्रश्न. ६५ । केयइ-गुच्छाविशेषः । प्रज्ञा० ३२ । केऊर-पातालकलशविशेषः । ठाणा० ४८० । केयूरं- केयइअद्धे-केकयीनामाध-अर्धमात्रमार्यत्वम् । राज० अङ्गदम् । जं० प्र० १०६ । केकई-अष्टमवासुदेवस्य माता । सम० १५२ । केयइपुड-गन्धद्रव्यविशेषः । पुष्पजातिविशेषः । ज्ञाता० केकय-चिलातदेशवासी म्लेच्छविशेषः । प्रश्न० १४ । २३२ । केकयअद्धं-केकयाई, जनपदार्द्धविशेषः । प्रज्ञा० ५५ । केयण-कृतकम् । नि० चू० प्र० ३५१ अ । शृङ्गमयधनुकेकारवं-केकायितं-मयूराणां शब्दः । ज्ञाता० ६६ ।। मध्ये काष्ठमयमुष्ठिकात्मकम् । उत्त० ३११ । केतनंकेगमई-कैकेयी-लक्ष्मणवासुदेवमाता । आव० १६२ । मत्स्यबन्धनम् । सूत्र. ८२ ।। केज्जगं-क्रय्यम् । आव० ६७७ । केयकंदली-कन्दविशेषः । उत्त० ६९१ । केतइ-वलयविशेषः । प्रज्ञा० ३३ । केयति-वनस्पतिविशेषः । भग०८०३ । केतकी-वलयविशेषः । प्रज्ञा० ३१ । वलयविशेषः । केयाघडिया-रज्जुबद्धघटिकाहस्तः सन् विहायसि बजेदि( अल्प० ४०) ( ३१३ ) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy