SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [ अणुण्णेत्ता आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अणुपालात्ता] %3 अणुषणेत्ता-अनुनीय-प्राप्य ध्यात्वा । सम० १२३ । अणुद्धरी-अनुद्धरी, आत्मदोषोपसंहारविषये द्वारवत्यामहमिअणुतडियमेय-अनुतटिकाभेदः, अवटतटमेदवद् यो भेदः। श्रेष्टिभार्या । आव० ७१४ । भग० २२४ । अणुद्धअ - अनुभृताम् , आनुरूप्येण यथामार्दशिकविधि अणुतडियामेदे-अनुतटिकाभेदः, इक्षुत्वगादिकः । प्रज्ञा० उद्धृता-वादनार्थमुत्क्षिप्ता । जे० प्र० १९४ । २६७ । अणुधम्मो -अनुधर्मः । सूत्र० ३९९ । अणुत्तपत्तो-लजनीय। नि० चू० प्र० २६६ आ। अणुनई-अनुनदि, नदी नदी प्रति । आव० ४५३ । अणुत्तरं-अनुत्तरम् , सम्यक् । दश० १५९ । अनन्यसदृशः । अणुनवन-अनुज्ञातम् । ओघ० १६० । आव० ६० । अनुत्तरं-सर्वसंयमस्थानोपरिवर्तिनं । उत्त० | अणुनाओ-अनुज्ञातः । ओघ० २१५ । ३९३ । अनुत्तरां-सर्वलोकाकाशोपरिवर्तिनीमतिप्रधानां वा। अणुनासं-सानुनासिकं नासिकाकृतस्वरम् । ठाणा०३९६ । उत्त० ३९३ । अणुन्नया-अनुनया-नोर्ध्वमुखा । व्य. द्वि० २३७ आ। अणुत्तर-अनुत्तरम् , वृद्धिरहितम् । आचा० १४।। अणुनवणा-अनुज्ञापना, वन्दनके द्वितीय स्थानम् । आव० अणुत्तरणवासो-अनुत्तरणपाशः, आत्मनः पारतन्त्र्यहेतु ५४८ । तया पाशवत्पाशः, अनुत्तरणश्चासौ पाशश्च । उत्त० ४३ । अणुनविय - अनुज्ञापितः। आचा० ४२६ । अनुज्ञाप्यअनुत्तरणवासः-न विद्यते उत्तरण-पारगमनमस्मिन् सती याचित्वा। आचा० ३३८ । त्यनुत्तरणः, स चासौ वासश्च-अवस्थानम् । उत्त० ४३ । अणुन्नवेमाण - तत्स्वजनादीस्तत्परिष्ठापनायानुज्ञापयन्तः । अणुत्तरनाणी-केवलज्ञानवान् । उत्त० २७० । ठाणा० ३५४ । अणुत्तरधरे-न विद्यते उत्तरमन्यत्प्रधानमेषामिति। उत्त. अणुन्ना-अनुज्ञा, अनुमोदनम् । सूत्र० ३२९ । सूत्रार्थयोरन्य३५७ । अणुत्तरधरो-अनुत्तरधरः, न विद्यते उत्तरं-अन्यत्प्रधानमे प्रदानम् । व्य० प्र० २६ अ । अधिकारदानं । ठाणा० १३९। षामित्यनुत्तराः, ते च प्रक्रमात्प्रकर्षप्राप्ता ज्ञानादय एव गुणास्तान् धारयतीति। अनुत्तरान् गुणान् धारयतीति वा।। अणुनायं-अनुज्ञातम् , भोग्यतयैव वितीर्णम् । प्रश्न० १०२ । उत्त० ३५७। अणुपभु - जुवराया, सेणावति । नि० चू० प्र० १७४ आ। अणुत्तरविमाणे-नैषामन्यान्युत्तराणि विमानानि सन्ति इति सेनाधिपतिः । ६० प्र. ९.आ। अनुत्तरविमानानि । अनु० ९२ । अणुपरियन्ति-अनुपरियन्ति, सातत्येन पर्यटन्ति। उत्त० अणुत्तरे- स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इति । उत्त० ३९२ । अणुपरिवट्टइ - अनुपरिवर्तयते, आत्मनश्रावयते। सूर्य. अणुत्तरो-अनुत्तर:-न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्र १०७ । भावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवाः । उत्त० ७०२ । अणुपरिवट्टिय - अनुपरिवर्त्य, प्रादक्षिण्येन परिभ्रम्य । अणुत्तरो-अनुत्तरः, कृष्णवासुदेवागमनम् । आव० १६३ । जीवा० ३७५, ३९९ । अचल १ विजयभद्र २ बलदेवत्रयागमनम् । आव० १६३ । अणुपरिहारी-जतो जतो परिहारी गच्छति ततो ततो अणुत्तरोववाइय-अनत्तरोपपातिकम् । भग० २२२ । । अणुपिट्ठतो गच्छति । अणु-थोवं पडिलेहणादि माहेज्ज अणुत्तरोववाइया-अनुत्तरोपपातिकाः । प्रज्ञा०६९।। करेतीति । नि० चू० तृ. १३२ आ । अणुदिनं-( अनुदीर्णम् )। भग० ५८ । अणुपविढे अनुप्रविष्टः-तदुदयवर्ती । ठाणा० २१९ । अणुदिसा-अनुदिशः, प्रतिदिशः । दश० २०१ । एकप्रदेशा अणुपस्सओ-अनुपश्यतः-पर्यालोचयतः । उत्त० ३१० । अनुत्तराः (दिक्कोणाः)। ठाणा०. १३३ । अणुपातं-कर्मण कारविज्जतित्ति । नि० चू० द्वि० १०६अ। अणुद्दिट्टो-अनुद्दिष्टः,यावन्तिकादिभेदवर्जितः । प्रश्न० १०८। अणुपालइत्ता-अनुपाल्य-सततमासेव्य । उत्त० ५७२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy