SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [ अणिसिद्धो अल्पपरिचितसैद्धान्तिकशब्दकोषः अणुओगो] कर्तव्यं । ओघ० २१४ । ठाणा० ४६० । भग० ४६६ । | अणीयसे- अन्तकृद्दशानां तृतीयवर्गस्य प्रथममध्ययनम् । नि० चू० तृ. १६ अ, ४८ आ। तत्स्वामिनाऽनु- अन्त० ३ । त्संकलितम्। आचा० ३२५ । दोषविशेषः । आचा० अणीसहूं-हस्तमानावग्रहादस्फिटितम् । बृ० द्वि० २३९ अ । ३२९। साधारणं बहूनामेकादिना अननुज्ञातं दीयमानम्। अणीहारि-अनि रि, तपोभेदः । उत्त० ६०० । ठाणा० ४६७ । दोषविशेषः। प्रश्न १४४। | अणीहारिमे-अनिर्हरणाद् गिरिकन्दरादौ अनशनम् । ठाणा० अणिसिद्धो-अनिषिद्धः, अनुपयुक्तः। आव० २६७ । ९४ । जइ बहिं पडिवजइ । नि० चू० द्वि० ५८ अ। . अणिस्सि(भि )अप्पा-अनिभृतात्मा, अनिदानः । आव० अणु - अनु-प्रतिदिवसम् । सूर्य० १३६, १३३ । थेवे । दश० चू० ८९ । स्तोकप्रदेशम् । प्रज्ञा० २६३ । पश्चाद्भावे अणिस्सिए-अनिश्रितः, द्रव्यभावनिश्रारहितः प्रतिबन्ध- | स्तोके च । बृ० प्र० ३३अ, । स्तोकम् । प्रज्ञा ५०२ । विमुक्तः । दश. २२३। प्रमाणतो वज्रादि। दश० १४७ । लघुः, हीनः । सूर्यक अणिस्सिओवहाणे-अनिश्रितोपधानं, ऐहिकामुष्मिकापेक्षा २६१ । जं० प्र० ५२२ । विकलं तपः, योगसंग्रहे चतुर्थो योगः । आव० ६६४ । अणुअतणुअ-अनुकतनुकानां-अतिसूक्ष्माणाम् । जे. प्र.. २३७ । अनिश्रितं तपः । प्रश्न. १४६ । अणुओग - अनुयोगः, अर्थकथनम् सूत्रादनु-पश्चादर्थस्य अणिस्सितं-अनिश्रितम् । आव० ३५८ । सर्वाशंसारहितः। योगोऽनुयोगः सुत्राध्ययनात्पश्चादर्थकथनम् । अगोर्वा लघीभग० ३८५। यसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः। आचा. २। अणिस्सियं-अनिश्रितम् . कादिनिरपेक्षम् । प्रश्न व्याख्यानः। ओघ० ७१। १२६ । अणुओगत्थो-अनुयोगार्थः, व्याख्यानभूतोऽर्थः । आचा० । अणिस्सिय - अनिश्रितम् , कुलादिष्वप्रतिबद्धम् । दश अणुओगदारं - अनुयोगद्वारम् , सूत्रविशेषः । आव.. ७४. । अस्वाध्याये परिहर्तव्यसूत्रविशेषः। नि. चू० अणिस्सेयस - अनिश्रेयसः-अमोक्षाय । ठाणा.. १४९ ।। तृ० ७१ आ० । अकल्याणाय, अमोक्षाय । ठाणा० २९२। अकल्याणाय । अणुओगदारे-अनुयोगद्वारम् , अनुयोगद्वारसूत्रम् । भग० ठाणा० ३५८ । २२१ । अणिस्सो-अनिश्रः-कस्यचित्संबन्धिनाऽवष्टम्भेन रहितः । अणभोगस्स-अनुयोगस्य । विशे० ५९३ । उत्त० ६३३ । अणुओगो- अनुयोगः, सूत्रस्यार्थेनानुयोजनम् , अभिधेये अणिहय-अनिहतः, अन्तकृद्दशानां तृतीयवर्गस्य तृतीयम व्यापारः सूत्रस्य योगो वा, अनुकूलोऽनुरूपो वा योगः । ध्ययनम् । अन्त० ३ । आव. ८६, ठाणा. ४८१ । निजेनाभिधेयेनार्थेनानुयोजनअणिहे-अनिभः, अमायः । दश० २६८ । अनिहः, परीषहो सम्बन्धनम् । विशे० ५९३। सूत्रपाठानन्तरमनु-पश्चात्सूपसँगैनिहन्यत इति निहः, न निहः अनिहः-उपसर्गरपरा- त्रस्यार्थेन सह योगो-घटना। जीवा० २। अनुकूल:-अबिजित इति । सूत्र. ६९। अस्निह:-अष्टकर्मरहितः, . रोधी सूत्रस्यार्थेन सह योगो वा। जीवा० २। सूत्रस्यार्थेन अरागः-रागद्वेषरहितः,भावरिपुभिरनिहतः । आचा० १९०। सह सम्बन्धनं, अनुरूपोऽनुकूलो वा योगो व्यापारः सत्रस्नियत इति स्निहः, न स्निहः अस्निह:- सर्वत्र ममत्वरहित । स्यार्थप्रतिपादनरूपः। अगोः-लघोः पश्चाज्जाततया वाऽनुशइति । सूत्र० ६९ । अहिले । दश० चू. १.१ । ब्दवाच्यस्य योऽभिधेयो योगो-व्यापारम्तत्सम्बन्धो वाऽणुअणीए-अनीकम् , सैन्यम् । भग० ८९। योगो अनुयोगो वा। जं. प्र. ४ । दृष्टिवादचतुर्थो अणीयजसे-अनीकयशाः, नागस्य गाथापतेः कुमार: भेदः। सम. १२८ नियोगः। आव० ६९४ । अन्त० -४ । अनुयोजनम् , अनुकुलो वा योगः । अणु-मूत्रं, महान (४१) ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy