SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [ अज्झवस्संति अल्पपरिचितसैद्धान्तिकशब्दकोषः अवसट्टा ] अज्झवस्संति-अध्यवस्यतः। दश० ३५। . . | अज्झोववण्णं - अध्युपपन्नः, विषयपरिभोगायत्तजीवितः । अज्झाइतं-अधीतम् । आव. ३४७। । आचा० ७८ । .. . अज्झाय-अध्ययनम् । विशे० ५०६ । अध्यायः । भग० ४ । अज्झोववण्णो-अध्युपपन्नः, आसक्तः। ओघ० १९४ । कुबुद्धीनां मनःपीडानां वा आयः। भग० ४ । पाठः। अध्यपपन्नः । आव० ३५९. . ९२ ॥ उत्त० ७१३ । शास्त्रोऽशविशेषः। आव० ६८ । अध्यय- अज्झोववन-अध्युपपन्नः, आसक्तः । दश. ४५। अप्रानानि । उत्त. ७१२। प्ताहारचिन्तामाधिक्येनोपपन्नः । भग० ६५० । अज्झारुहो-अध्यारुहः, वृक्षयोनिकेषु वृक्षेषु कर्मोपादान- अज्झोववन्ने-अध्युपपन्नः, तदेकाग्रतां गतः । भग. निष्पादितेषु उपयुपरि अध्यारोहतीति, वृक्षोपरिजातो वृक्षः, २९२ । मूच्छितः । विपा० ३८। वल्लीवृक्षाभिधानः कामवृक्षाभिधानो वा वृक्षः। सूत्र. ३५२।। अज्झोववन्नो-अध्युपपन्नः । आव० ३९९।। अज्झावसित्त-अध्युष्येति । ठाणा० ३५१ . अज्झोववाय-अध्युपपातः, ग्रहणैकाग्रचित्तता। प्रश्न० १५३। अज्झियगं-उपयाचितकं । बृ० तृ० ७४ आ। अज्झोवात-अध्युपपातः-श्रद्धा । व्य० प्र० २१७ आ। अज्झीणं-अक्षीणम् । विशे० ४५० । अक्षीणश्रुतनाम । अझंझपत्ते- अझञ्झाप्राप्तः, अकलहप्राप्तः सम्यग्दगिर्वा । दश० १६। यद्दीयमानं न क्षीयते स्मः तद अक्षीगम। सूत्र. २३४ । वीतरागः। सूत्र. २३५। ठाणा० ६। अज्ञातोञ्छवृत्ति-(अन्नाउञ्छवित्ती), कुले कुले भिक्षणम् । अज्झुववातो-अगमगमणासवणे वि (आसक्तिः )। नि० उत्त० ४०४। चू० द्वि० ७१ आ। अज्ञानम्-अनाभोगः, अननुस्मरणं वा । दश० १७९ । अज्झुसिरं-अशुषिरम्-अग्गंथिला दशिका निषद्या च । अझै-आतम् , संक्लिष्टाध्यवसायः । दश० चू० १४ । ऋतस्य ओघ २१४ । पीडितस्येदं वचनमिति कृत्व।। अधर्मद्वारस्य षोडशनाम । अज्झुसिरे-तृणादिच्छन्नं न । ओघ० १२३ । .. प्रश्न. २६। आतध्यान - शोकाक्रन्दनविलपनादिलक्षणं अज्झुसिरो- गृहिसीवनिकारहितः प्रतिथिग्गलरहितो वा। ध्यानम् । आव० ५८२ । बृ० द्वि० २५२ आ। अट्टहासं-अट्टाहास्यम् | आव० १९१ । अज्झोअर - अध्यवपूरकम् , स्वार्थमूलाद्रहणप्रक्षेपरूपम् । अट्टहासो-अट्टहासः । आव० ८३० ।। अट्टणसाला-व्यायामशाला । भग० ५४२ । अट्टनशाला । दश० १७४ । नि० चू० प्र० १४२ आ। औप० ६५। अझोयरए इ-भोजनदोषः। भग० ४६६। स्वार्थमू- | अटो-अनः, योगसङ्ग्रहे आलोचनादृष्टान्ते उज्जयिन्यां लादहणे साधा द्यर्थ कगप्रक्षेपणमध्यवरकः । ठाणा० मल्लविशेषः । आव० ६६४ । । अट्टणो-अनः, उज्जयिन्यां जितशत्रुराजमल्लः । उत्त० १९२ । अज्झोवगमियाए - आभ्युपगमिकी, प्रवज्याप्रतिपत्तितो अट्टदुहवसट्टे-आतंदुःखार्तवशातः । उत्त० ३३१ । ब्रह्मचर्यभूमिशयनकेशलुचनादीनामङ्गीकारेण निर्वृता वेदना ।। अदृदुहट्टा-आर्त्तदुःखस्थिताः, आर्सदुःखार्ताः। आव० ३९५ । भग०६५। अट्टदुहट्टो-आर्त्तदुःखार्त्तः। आव० २८८ ।.. अज्झोववजंति-अध्युपपद्यन्ते--तदेकचित्ता भवन्तीति तद- अनियट्टियचित्ता-आर्त्तनिर्वतितचित्ताः, आर्त' निर्वतितं र्जनाय वाधिक्येनोपपद्यन्ते उपपन्ना घटमानाः । ठाणा० २९२। चित्ते यैस्ते तथा, आर्ताद्वा निर्वतितं चित्तं यैस्ते । भग० अज्झोववजणं-अध्युपपादनं, क्वचिदिन्द्रियार्थेऽध्युपपत्तिर- १२१ । भिष्वङ्गः। ठागा० १७४ । अट्टमगा-अभिमारकाः। नि.चू० द्वि० ११ अ।। अज्झोवजिज-अभ्युपम येत, अभिष्वङ्गं कुर्यात्। दश० अट्टमट्टाइ-अर्दवितर्द । उप० गा० ४८६ । अवसट्टा-आर्तवार्ताः । आव० ३८८ । ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy