________________
[ अजवइरसामि
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अज्यत्थं ]
१८ ।
६७४ ।
अज्जवइरसामि-आर्यरक्षितविद्यागुरुः। नि० चू० प्र० । अज्जिए-आर्जिका, आर्यिका मातुः पितुर्वा माता । दश. १०१ आ।
२१६ । अज्जवहरा-आर्यवैरा । विशे० ९२८ । आर्यवज्रः, वात्स- अज्जिया-पितामही मातामही वा। बृ० द्वि० ५८ आ। ल्योदाहरणे आर्यः । दश० १०३।
माउ पिउ वा जा माता सा । दश० चू० १०९ । अज्जवहरो-आर्यवैरः । आव० २८५ । आर्यवत्रः, युग- | अज्जिया-आर्यिका । आव० ७९३ । प्रधानः । आव० ३०२ । आर्यवैरः, चैत्यभक्तिद्वारे आचार्यः। अज्जियालाभो-आर्यिकालाभः,आर्यिकाभ्यो लाभः । आवं.
आव० ५३६ । अज्जवट्टाणा नवम , संवरभेदाः। ठाणा ३०२। अज्जण-अर्जुन, वृक्षविशेषः । प्रज्ञा० ३२ । अर्जुनाभिधानं अज्जवे-आर्जवम् , ऋजुता योगसङ्ग्रहे दशमो योगः ।। यत्पाण्डुरस्वर्णम् । जं० प्र० २४२ । बहुबीजविशेषः । भग० आव०६६४ ।
८.३। चौरविशेषः। व्य० द्वि० १७० आ । तृणविशेषः । अज्जसमिओ-आर्यसमितः, सुनन्दाभ्राता। आव. २८९।। प्रज्ञा० ३३ । आर्यसमितः । उत्त० ३३३ ।
अज्जुणए-अर्जुनकः, राजगृहे मालाकारविशेषः । अन्त. अज्जसमिया - आर्यसमिताः, वज्रस्वामिनो मातुलाः ।। आव० ४१२।
अज्जुणओ-अर्जुनकः, राजगृहे मालाकारः । उत्त० ११२ । अज्ज़समुद्दा-आचार्यातिशेषानतिसेवि। व्य. द्वि० १४७ अज्जुणगस्स-अर्जुनकः, गोशालपरावर्तिस्थानम् । भग
अ। नि० चू० प्र० १५१ अ। (अज्जसा)-अंजसा, प्रगुणेन न्यायेन । विशे० ७७९ ।। अज्जुणमालार-अर्जुनमालाकारः, आक्रोशसहः । (मर) अज्जसामस्स-आरात्सर्वहेयधर्मेभ्यो यातः-प्राप्तो गुणैरि- अज्जुणसुवणं-अर्जुनसुवर्ण, श्वेतकाञ्चनम् । औप० ११५।। त्यायः स चासौ श्यामश्च आयश्यामः, तस्मै । प्रज्ञा० ५। अज्जुणस्स-गौतमगोत्रो गोशालगृहीतत्यक्तशरीरः । भग. अज्जसुनन्दा-आर्यसुनन्दा । उत्त. ३२१। अज्जसुहत्थी-आर्यसहस्ती, योगसग्रहेऽनिश्रितोपधानदृष्टान्ते अज्जुण्णो-अर्जुनः, सुघोषनगरनृपतिः । विपा० ९५! आर्यस्थूलभद्रस्य लघु: शिष्यः । आव. ६६८ । स्थूलभद्र- अज्जुन्ने-गोशालकदिशाचरः । भग० ६५९ । दत्तगणधारकाचायः । नि• चू० प्र० २४३ अ। आयरिओ। अज्जे-आर्यः । उत्त० २८६ । अद्य, आय, स्वामिन । नि० चू० तृ. ४४, बृ० द्वि० १५३ आ।
भग. १७६। अज्जमहम्मे-आर्यसुधर्मा, महावीर स्यान्तेवासी स्थविरः। अज्जो-आर्यः, पितामहः,तीर्थकराणाम् प्रथमः। आव० १६८ । प्रश्न० १।
___ आर्यः । आव० ७९३ । श्रीवर्द्धमानस्वामी। ज० प्र० ५४१ । अज्जहिजो-अद्ययः (श्वः)। आव० ६९२।
अज्जोत्ति-आरात्पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे अज्जा-तुलसीसमो वनस्पतिविशेषः । भग० ८०२ । मुनि- आयों। ठाणा० १३५ । सुव्रतजिनप्रवर्तिनीनाम। १५२ । आर्या, सप्तचतुःकल- अज्जोरुह-हरितविशेषः । प्रज्ञा० ३३ । गणादिव्यवस्थानिबद्धा मात्राछन्दोरूपा। जं. प्र. १३८ । अज्झत्त-अध्यात्मम् , चेतः । दश. १६। अज्जाकल्पं-आर्यानीतम् । ( गणि० )
अज्झत्थं-अध्यात्मम् , सुखदुःखादि । आचा. ७६ । आत्मअज्जाघरे-आर्यागृहे । ठाणा० ३७२ ।
विषयः । जीवा० २४२। आत्मस्था मिथ्यात्वादयः । अज्जावेयवा-आज्ञापयितव्याः । आचा. १७८ । उत्त० ४०२ । अन्तःकरणम् । आचा० २९० । अध्यात्मम् । अज्जासाढो-आर्याषाढः, स्थिरीकरणोदाहरणे उज्जयि- आचा० २०८ । अध्यात्मक्रिया-यत्केनापि कथञ्चनाप्यपरिन्यामार्याषाढः । दश ० . १०३ । वत्सभूम्यामाचार्यविशेषः ।। भूतस्य दौमेनस्यकरणम्। ठाणा० ३१६ । अध्यात्म:उत्त. १३३ । आचार्यः । आव० ३१५।
परिणामः। व्य० प्र० १८१आ। अध्यात्मम्-मनः । ठाणा०५।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org