SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [ अक्खरडियत्ति अथवा अक्षरस्य चैतन्यस्य स्वरणात् संशब्दनात्स्वराः । विशे० २५५ । न क्षरतीत्यक्षरं तच्च ज्ञानं चेतनेत्यर्थः । आचार्यश्री आनन्दसागरसूरि सङ्कलितः आव० २४ | अक्खरडियत्ति-अखरंडितम् । ठाणा० ३८६ अक्खरपुट्टिया - लिपिविशेषः । प्रज्ञा० ५६ । अक्खरसंन्निवाति- अक्षरसंनिपातः, अकारादिसंयोगाः । ठाणा० १७९ । अक्खरसमं तत्र दीर्घे अक्षरे दीर्घः स्वरः क्रियते, ह्रस्वे ह्रस्वः, प्लुते प्लुतः, सानुनासिके सानुनासिकः तदक्षरसमम् । ठाणा० ३९६ । अक्खराणि लिपिज्ञानम् । बृ० द्वि० १६३ अ । अक्खवाउ - अक्षपादः । विशे० ६४९ । विशे० ६४८ । अक्खसोय - अक्षश्रोतः चक्रधुरः प्रवेशरन्ध्रम्। भग० ३०९ । अक्खा - अक्षाः, चंदनकाः । नि० चू० प्र० अनुयोगे भङ्गचारणोपकरणम् । बृ० द्वि० आख्या, शब्दप्रथा । प्रज्ञा० ६०० | अक्खाइं - अक्षाणि, इन्द्रियाणि । प्रज्ञा० ६०० । अक्खाइ - आख्याति प्रथमतो वाच्यमात्रकथनेन । जं० प्र० ५४० । अक्खाइउवक्खाइया - आख्यायिकोपाख्यायिका । अक्खित्ते-ठिता । नि० चू० प्र० १८६ अ । अक्खित्तो- आक्षिप्तः । आव ० १७५ । अक्खिवणं- आक्षेपणम्, चित्तव्यग्रतापादनम् । प्रश्न० ४३ । ११९ । अक्खाइयं-आख्यातिकम्, नामिकादिपंचसु पदेषु चतुर्थ । अक्खीण-अक्षीण, अक्षीणायुष्कम प्रासुकम् । भग० ३७२ । अक्खीणझंझए-अक्षीणझञ्झः, अक्षीणकलहः । आव ०६६१। अक्खीण महाणसितो - अक्षीणमहानसिकः । उत्त० ३३२ । अक्खीणमहाणसियं-अक्षीणमहानसिकम् । आव ० २९१ । १०६ अ २५३ आ । आव० ३७९ । अक्वाइयाणिस्सिया - आख्यायिकानिः सृता, यत्कथाखसंभाव्याभिधानम् । प्रज्ञा० २५६ । भग० २७१ । अक्खाडगो - चतुरस्रः । ठाणा० १४५ । Jain Education International 2010_05 सभ० अक्खाइया - आख्यायिका । सम० ११९ । अक्खाओ-आख्यायिका, कथानका सम० ११९। अक्खाग- म्लेच्छविशेषः । प्रज्ञा० ५५ । अक्खाडप-अक्खाटकः, महयुद्धस्थानम् । पिंड० १२९ । अक्खाङगा- आखाटका, प्रेक्षाकारिजनासनभूताः । ठाणा ० २३० ॥ अक्खाडगे - आखाटकः, प्रेक्षास्थाने आसनविशेषलक्षणः । अक्खे ] अक्खाणं- आख्यानं, त्वाभिमुख्येन वाssदरेण वा । विशे० १३१८ । समवसरणस्य । आव० २६८ । अक्खाणग- आख्यानकम् । नि० चू० द्वि ७१ अ । अक्खाणयं - आख्यानकं । नि० चू० प्र० ३४६ आ । अक्खातित-आख्यायिकानिश्रितं तत्प्रतिबद्धोऽसत्प्रलापः । ठाणा ० ४८९ । अक्खायं - आख्यातं, सकलजन्तु भाषाभिव्याप्त्या कथितम् । उत्त० ८० । अक्खाय - आख्यातम्, केवलज्ञानेनोपलभ्यावेदितम् । दश • १३६ । अक्खायगो - आख्यायकः, यः शुभाशुभमाख्याति सः । जीवा० २८१ । अक्खायपयं - आख्यातपदम् साध्यक्रियापदम् । प्रश्न ० ११७ । आख्यानक प्रतिबद्धश्रुतम् । अक्खासुयं-आख्याश्रुतम् प्रश्न० १०८/ अक्खिसंति-आख्यास्यन्ति । नि० चू० प्र० ३५० आ । अति-आक्षिप्तम्, आवर्जितम् । दश० ११४ । arrariant - आक्षिप्तनिवसना, आकृष्टपरिधान वस्त्रा । प्रश्न० ५६ : ठाणा० ३३२ : अक्खीणमहाणसी - अक्षीणमहानसी, अत्रुटितभिक्षालब्धभोजनवान् । औप० २८ । अक्खुडिय - आस्फालितः, स्खलितः । आव ० ५५५: अक्खुंदइ- चक्खिउं मुंचति । नि० चू० द्वि० १२४ अ । अक्खुन्नइ - आक्षुणत्ति, विलिखति । बृ० द्वि० ६६ अ । अक्खुना - अमर्दिताः । बृ० द्वि० ७८ अ । अक्खे - अक्षः, शकटावयवविशेषः । भग० २७७ । सम० ९८ । आख्या - प्रसिद्धिः । जं० प्र० ६२ । (१६) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy