SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अर्हम् ॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स । शेठ देवचन्द्रलालभाइ-जैन-पुस्तकोद्धार-ग्रन्थाङ्के-१०१ आगमोद्वारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धांतिकशब्दकोषः अकार: अंकुर-अंकुरः, प्रवालः । जं० प्र० ३० । अंकुर-अंकुरः, शाल्यादिबीजसूचिः । भग. ३.६ । जं. अंक:-लाञ्छनम् । जीवा० पृष्ठ २७० । अङ्कः, उत्सङ्गः प्र. १६८ । । ओघ० १४३ । रत्नविशेषः । जं. प्र. २३ । अंकुल्ल-अकोठः । वृक्षविशेषः । प्रज्ञा० ३१ ।। अंककरेलुग-शाकविशेषः । आचा० ३४८ । अंकुसं-महाशुक्रे विमानविशेषः । सम० ३२ । अंकुश, अंकणं-अङ्कन, तप्तायःशलाकादिना चिह्नकरणम् । प्रश्न० २२ । २२।। येन रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते तत् । लाञ्छनम् श्वशृगालचरणादिभिः । आव० ५८८ । कृतिकर्मगि षष्ठदोषः । आव० ५४३ । अंकधाती-अंकधात, धात्रीदोषे । नि० चू० द्वि. ९३आ। | अंकुस-अंकुशः, सृणिः । प्रश्न० २२ । (अंकपतिता)-दासी । उत्त० २६२. । अंकुसपलंब-महाशुक्रे विमानविशेषः । सम० ३२ । अंकमुहसंठिया-अङ्कमुखसंस्थिता, पद्मासनोपविष्टोत्संगमुख अंकुसयं-अंकुशकम् , तरुपल्लवग्रहणार्थमंकुशाकृतिः । भग. वत् अर्धवलयाकारः । सूर्य० ७१ । ११३ । अंकलिवी-लिपिविशेषः । प्रज्ञा० ५६ । अंकुसये-अंकुशका, देवार्चनार्थवृक्षपल्लवाकर्षणार्थम् । औप. अंकवडेंसए-ईशान कल्पपूर्वदिगावतंसकः । भग० २०३ ।। ९५ । अंकविद्या-(अंकविज्जा) गणितम् । जं० प्र० १३६ । अंकुसो-अंकुशः। अंकुशाकारो मुक्तादामावलम्बनाश्रयभूतः अंकहरो-अङ्कधरः, चन्द्रमाः । जीवा० २७० । ।जीवा० २१० । अंकावर-अङ्कावती, वक्षस्कारपर्वतः । जं० प्र० ३५७ । अंके-अंककाण्डं खरकाण्डे चतुर्दशं काण्डम् । जीवा० ८९ । अंकावई-अङ्कावती, रम्यविजये राजधानी नाम । जं.प्र. अंकः, । प्रज्ञा० २७ । उत्सझे । जं० प्र०३८ । मणिभेदः ३५२ । शीतोदादक्षिणकूले वक्षस्कारः । ठाणा. ८० ।। उत्तः ६८९ । श्वतरत्न उत्त० ६८९ । श्वेतरत्नविशेषः । प्रज्ञा०३६१। रत्नविशेषः दक्षिणवर्ती वक्षस्कारः । ठाणा० ३२६ । । जीवा० २३ । अंकाईओ-महाविदेहे विजयराजधानी । ठाणा० ८० । अंकेल्लण-अंकेलण, तर्जनकविशेषः । जं० प्र० २३५ । अंकावडिंसए-अङ्कावतंसकः, ईशानस्य पूर्वस्यामवतंसकः । अंको-अङ्कः, पृथिवीभेदः । आचा० २९ । रत्नविशेषः । भग० । जीवा. ३९१ । ४७९ । एकोरुमैथुनं । नि० चू० प्र० २५५आ। रूढिगम्यः, अंकितो-अङ्कितः, चिह्नितः । आव० ८२२ । शंख जातिविशेषः । प्रश्न. ३७ । रत्नविशेषः । जीवा० १८०, (अंकिल्ल)-नर्तकः । औप० ३ । १९१ । पद्मासनोपविष्टस्योत्सङ्गरूपः आसनबन्धः । सूर्य० ७१ (अंकुडिओ)-अंकुटिकः, नागदत्तकः, । जं० प्र० ५० । जीवा० २०५ । . . अंकोल-गुच्छविशेषः । प्रज्ञा. ३२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy