SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १२५ ३८ शिष्याः पादोत्तरशतमिताः अटत्रिंशत् सुसंस्थाः, १२ श्री आगमोद्धारक - स्तवः २ ७ यैचाकारि श्रुतहितकरी वचनाः सप्त यासु, १ ज्ञानागारा: मुनिमितमताः सन्ति यत्कीर्त्तिदीपाः । ग्रन्थाः लक्षद्वयधिकगणितश्लोकमात्रा ह्यवाचि ॥ १२१ ॥ सप्तत्रिंशत्सुरपनयनाङ्गाधिकाना नवीन लोकानां ते भुवि रचयितारः कथं स्युर्न नम्याः । १७९ ऊनाशीत्युत्तर गतशतग्रन्थसम्पादकास्ते, ५० धन्याः पञ्चाशदधिकशुभग्रन्थसङ्ग्राहकाश्च ॥ १२२ ॥ व्याख्यानानामपि कतिपये ग्रन्थवर्याः प्रसिद्धाः, येषां सन्ति प्रथितविभवा भूमिकाः प्राथमिक्यः । ७८ नाशीतिप्रमितरुचिरग्रन्थरत्नेषु येषां मागे लोकान् जनिहितकरं बोधयन्त्यो लसन्ति ॥ १२३ ॥ १२ आदित्याङ्काः सुततमुपधानव्रताः कारिताः यैः, Jain Education International 2010_05 शोधं शोधं सकलसुजिनोत्तागमानां सुपाठान् । सल्लोकानामुपकृतिहितं मज्जु मुद्रापयित्वा नैकान् योग्यानभ्यसकृतिनोऽधीतयेऽयूयुजश्च ॥ १२४ ॥ एवं नानावतजपतपोध्यानदीक्षाप्रतिष्ठा यात्रास्नात्रादिक बहुविधोद्यापनैश्चोपधानैः । भव्यान् जीवान् जिनपगदिते रम्यमार्गे नियुज्य, त्यक्त्वा देहं सुरपतिगृहं संययुः सूविर्याः ॥ १२५ ॥ १. २३३३४२ श्लोकप्रमाणग्रन्था वाचनासु वाचिताः । २ सप्तत्रिंशत्सहस्र मितानामित्यर्थः । ३ प्रस्तावना इत्यर्थः । २३ For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy