SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्री आगमोद्धारक - स्तवः संवत्सर्या स्तिथिवरसमाराधनायाः प्रसङ्गे ऽस्मिन्नेवाब्दे समुदित विसंवादनिर्यासकार्ये । नैः प्रचलितविधेयै श्रुतप्रोक्ततां वैः संसाध्यान्यानपि जिनपथ: पोषणोत्कान् प्रचकुः ॥ १०९ ॥ काले गच्छत्यविरतमितो ग्रिमे पौषमासे, कृष्णे पक्षे 'शरतिथिगतेऽचिन्तितो वायुरोगः । वृद्धि यातो बहुतरचिकित्साविधिज्ञैः सुयत्नात्, सैवाऽपूर्वा स्थितिरथ तदाऽऽसीन्नचाल्पाप्यशान्ति स्थित्यां सज्जाः जातास्समुपचरिताः किन्तु शान्तो न जातः ॥ ११० ॥ ० २ २ बड़-खा- काश द्वि-मितपरवाणौ श्वेतोऽप्राक्षीजिनपतिपदेऽभूदपूर्वोऽनुरागः । तस्यामपि नवनवलोकनिर्माणकार्य, ज्ञानध्यानादिकमपि मनाङ् नावरुद्धं कदाचित् ॥ १११ ॥ ये ० मध्ये यस्य स्थितिपरवशाच्छ्रीनमस्कारमन्त्र पुनर्वायुवेगो वारंवारं प्रबलरभसा पीडयामास देहम् । Jain Education International 2010_05 आदेः स्वभ्यस्तमथ च तथा देहस्थित्यादि सम्यग् दाद येनेतरजनगणासारोगेऽपि शान्त्या । स्यायातोऽभूदहह ! सततं श्रावणस्य प्रसङ्गः ॥ ११२ ॥ स्तम्भाद्याश्रयविरहिताश्चारु पद्मासन, स्वष्टस्मृत्यामथ निजमनो योजयामासुरारात् ॥ ११३ ॥ esser भृशमुपगता डॉक्टर अप्यवोचन्, धन्य ते यदि विषमस्थेऽपि रोगे सुशान्ताः । अन्यः कश्चिद् यदि गदहतोऽस्यां स्थितौ स्यात्तदा तु, स्वान्तर्भीतः स खलु सहसान्यां दशामेव यायात् ॥ ११४ ॥ १ पंचमी तिथौ । २ अयंशब्दः संवत्सरापरपर्याय इति हैमलिंगानुशासने । For Private & Personal Use Only २१ www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy