SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १ तद्व्याख्यानात् क्षुभितमतिकान् शिक्षितान् शास्त्रपाठे २ सन्तोष्यार्थ' धनवितरणौचित्यतत्त्वं विबोध्य | श्री आगमोद्धारक - स्तवः याताः 'श्रीदेशविरतिसमाजं' ततस्स्थापयित्वा, .३ 'श्रीभोण्या' मतिशुभम हैराद्यतन्मेलकाय ॥ ६७ ॥ ४ (९) (३) वर्षावासं निधिगुणमितं याषितुं 'जामपुर्या' यान्तौ मार्गे'sहमदनगरे' 'तीर्थसिद्धाचलस्य' । रक्षात सपदि निधये प्रेरयित्वा सुभव्यान्, G स्थाने स्थाने जिनमतमहं वर्द्धयन्तो गणीन्द्रा ६ स्थित्वा वर्षा 'नवलनगरं' चारुवाग्भिस्स्वकीयैः । लक्षाधिक्यं द्रविणचयनं कारयामासुराशु ॥ ६८ ॥ सत्रचामाम्लगृहमथ चास्थापयन् छात्रगेहूं, ९ दान्ताः पूज्यैः धृतिमतिबलात् बालदीक्षाविरुद्धाः ॥ ६९ ॥ १० पश्वादेता सुरतनगरे' जैनसाहित्यवृद्धि - ११ सत्कोशार्थं धनिक 'नगिनं मछुपुत्र व्यबोधन् । 'मुर्शीदाबादपविजयसिंह 'रसमेतोऽत्र सूरे Jain Education International 2010_05 भक्तिव्यक्ती रणपटुको भावतो दर्शनाय ॥ ७० ॥ १२ आसीच्छ्री 'देशविरतिसमाजस्य' पर्षत्सुरम्या, दत्ता तस्यां भविकहितदा देशना सारंगर्भा । १३ 'रत्नाम्भोधेः' पठन सदनस्थायि कोशं विवद्धर्थ, धा 'तत्त्वप्रसारणकरी बोधमालाख्यसंस्था' ॥ ७१ ॥ १ आंग्ल शिक्षाप्रभावितान् नवयुवकानित्यर्थः । २ धनस्य व्यये दाने वा पात्रापात्र विवेकमित्यर्थः, एतद्धि तस्मिन् समये ज्ञानप्रवारनाम्नी भौतिकवादसमर्थक केलवणीपोषक कॉलेज-हाइस्कूल - बोर्डिगादीनां हिताहित करत्वमीमांसा सूचकं पदमस्ति । ३ श्री देशविरतिसमाजस्य प्रथमाधिवेशनायेत्यर्थः । ४ जामनगरे । ५ षष्टिसहस्राणि रूप्यकानां वार्षिकं दत्त्वा तीर्थस्वामित्व निर्णयस्यानुकूल्याय श्रीसिद्धाचलर खोपाफंडपोषण प्रवृत्तिरेतच्छ्लोके प्रदर्शितास्ति । ६ जामनगर मित्र्थः । ७ सत्रं = भोजनशाला, आचाम्लगृहं=आंबिलखातुं । ८ बोर्डिगाख्यविद्यार्थिगृहमिति भावः । ९ निष्फलप्रवृत्तिमंतः कृता इत्यर्थः । १० जैन साहित्योद्धारक - फंड मित्यर्थः । ११ नगीन भाई - मंछुभाई - श्रेष्ठिनमित्यर्थः । १२ अधिवेशनमित्यर्थः । १.३ श्रीरत्नसागर जैन बोर्डिगस्थाथि फंडमिति भावः । १३ For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy