________________
श्रीआगमोद्धारक-स्तवः शास्त्रोपझं हितमुपदिशन भूरिभव्यप्रबोधं,
वर्षाकालं मनुमितमथो ‘राजपुयी'मुवास । सत्रा श्री नेमिमुनिपति'नोदूह्य सिद्धान्तयोगान ,
'पन्यासाख्यं' पदमलभत ज्येष्ठशुक्ले दशम्याम् ॥ ३४ ।। वर्षा नीत्वा ‘कपडवणजे' धर्मकृत्यैस्सुरम्यै
यात स्सौराष्ट्र मथ विचरन देशनादानदक्षः । कृत्वेतस्तारणवरगिरेस्स्पर्शनां धर्मवाचा,
प्रोतैः 'पेथापुर परिषदो योजकैस्सत्कृतोऽभूत् ॥ ३५॥ मजभव्यान् भवजलनिधौ रक्षिता जैनवाग्भि
वर्षे नीत्वाऽऽगमविधियुते 'भावराजाख्य पुर्योः'। 'सूर्यद्रङ्गे' विविधसुमहैस्सत्कृतस्सूरतीयै
श्चातुर्मासीं 'सुरतनगरे' यापयास रम्याम ॥ ३६ ॥ चैत्यान् सर्वान् सविधि 'सुरते'श्राद्धसङ्घन नत्त्वा, __ गत्वा 'मुम्बापुरि भविजनैः प्रार्थितः 'लालबागे'। गौराङ्गाणां ‘समितशिखरे' हर्म्यसन्निमिमीषां,
धैर्यात् सत्ताभियमगणयन ध्वस्तवान् यः क्षणेन ॥ ३७ ।। 'दे ला. भ्रातु'निधिमपि वरं स्थापयित्वोपदेशा
दारेभे सद्विषयखवितग्रन्थरत्नप्रकाशम । सङ्गं नीत्वाऽभयविधु'मुखं 'चान्तरीक्षाबतीर्थे,'
यात्रां चक्रे रसरिनिरतैः श्राद्धवर्यैस्समेतः ॥ ३८ ॥ धार्थ नग्नस्सुबहु विहितं तत्र पूजाप्रसङ्गे,
मिथ्याभ्याख्यानमपि च ततो न्यायगेहे प्रयुक्तम् । जित्वाऽकार्युः झगिति गुरवस्सत्यतत्त्वप्रयोगा
___ दाङ्ग्लन्यायाधिपतिहृदये जैनधर्मप्रकाशम् ॥ ३९ ॥ १ चतुर्दशममित्यर्थः । २ राजनगरे-अहमदावादपुरे। ३ तारंगातीर्थस्येत्यर्थः । ४ पेथापुरीयप्रान्तिकपरिषदि गुरुवरस्य जातसत्कृतेस्सूचकोऽयंपादः । ५ चातुर्मासद्वयमित्यर्थः। ६ भावनगरे-राजनगरे। ७ अभयचंद्रझवेरिणस्संघपतिपदेन नियोजितमित्यर्थः। ८ 'छरी पालतो संघ' इतिभावः । ९ दिगम्वररित्यर्थः ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org