SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ [उवयरयं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः उवलमेजा ] उवयरयं-अपवरकम् । आव० ७२२ । । तस्स गामस्स उवरिएणंति मज्झेण गंतुकामा । नि० चू० प्र० उवयातिते-उपयाचिते-देवताराधने भवः औपयाचितकः । । ३१६अ । उपरितनः । आव० २६२ । ठाणा० ५१६ ! उवरिचरे--उपरिचरः सत्यवादी वसू राजा । जीवा० १२१ । उवयार - उपचारः । आव० ५६, २१३ । पूजा। उवरिभासा-उपरिभाषा-उत्तरकालं तदेव किलाधिकं यद् राज. ३६ । प्रज्ञा० ८६। जीवा० २२७. २५५। जं. भाषते सा । आव० ७९२ । प्र. ७७। औप० ५। आराधनाप्रकारः । दश. २५०। उवरिमागारो-उपरिमाकार:-उपरितन आकारः -- उत्तरलोकव्यवहारः। औप. १३ । देवतापूजा। प्रश्न. ५१। नादिरूपः । जीवा० २१६ । पूजा। उपकारः। प्रश्न. ११७ । दश० ७९ । पूजा। भग० उवरियलेणं-उपरितलम् । भग. १९५ । ५४० । व्यवहारः । ठाणा० ४०९ । व्यवहारः, पूजा वा। | उवरिलए-उपरितन, उपरिभवम् । दश० २११ । भग० ९२५। यतो मुख्याभावे सति प्रयोजने निमित्ते उवरिल्ले-उपरितनम् । अनु० १७७ । चोपचारः प्रवर्तते। विशे० १६६ । णसे-उपरितनमध्यमाधस्तनानां मानसानां उवयारियलेणं-गृहस्य पीठबन्धकल्पम् । भग. १४६ । सद्भावात् तदन्यव्यवच्छेदायोपरितने, माणसे -गंगादिप्ररू. उघयारिया-उपकरोति-उपष्टभ्नाति प्रासादावतंसकानित्यूप- पणत: प्रागुक्तस्वरूपे सरसि सर:प्रमाणायकयक्ते इत्यर्थः । कारिका-राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका । जं. भग० ६७४ । प्र० ३२१ । | उवरिल्ले माणसुत्तरे-उपरितनमानमोत्तरे। भग० ६७४ । उवयालि-अनुत्तरोपपातिकदशानां प्रथमवर्गस्य तृतीयमध्य- उवरुह-उपरौद्रः--नरके षष्ठः परमाधार्मिकः । आव.६५० । यनम् । अनुत्त. १७२ । यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्रः, उवयाली-अन्तकृशानां चतुर्थवर्गस्य तृतीयमध्ययनम् ।। नरके षष्ठः परमाधार्मिकः । सम० २८ । उपरुद्रः-षष्ठः अन्त. १४ । परमाधार्मिकः । सूत्र. १२८ । उवयिगा-उद्देहिया । नि० चू० प्र० ५३आ। उवरुवरि-उपर्युपरि-निरन्तरम् । प्रश्न० ५१ । उपयिया-त्रीन्द्रियजन्तुविशेषः । जीवा. ३२ । उवरेगं-उपरेक-एकान्तं, निर्व्यापारता वा । उत्त. १९३ । उवयोगपदं-प्रज्ञापनायामेकोन त्रिंशत्तमं पदम् । भग० ७१३ । उवरोह-उपरोधः-निषेधः । दश. १०८ । सङ्घनादिउवरए-उपरतः-सङ्कुचितगात्रः । आचा. २०४ । लक्षणः । आव० ५९३ । उपरोधः-उपघातः । विशे० ७४८ । उपरतः-कालगतः । व्य. द्वि. ३४आ । उवलंबयरज्जू - विमानानामुपरितोऽधस्ताद्यावद रज्जः । उवरति-उपरतिः-विरतिः । ठाणा०३ । उवरतो-उपरतः-रावः । उत्त. २१८ । उवल-उपल:-गण्डशेलादिः । उत्त. ६८९ । टङ्कायपकरणउवरय-उदल को-वियोजकः । सम. ४७ । उपरताः । परिकर्मणा योग्यः पाषाणः । जीवा०२३ । प्रज्ञा० २७ । पृथिवीआचा. ३५० । भेदः । आचा. २९ । दग्धपाषाणः । भग० २९३ । छिन्नउवराग-उपराग:-ग्रहणम् । भग० १४७ । उपरजन ग्रहण- पासाणा । नि० चू० द्वि० ८०अ । छिन्नपाषाणा: । बृ० न० मित्यर्थः । प्रश्न. ३९। १६२आ । उवराते- उपरागः - राहुविमानतेजमोपरञ्जनम् । ठाणा. उवलद्धिमंति-उपलब्धिमन्ति-द्रष्ट्रणि । दश. १२९ । उवलद्धी-उपलब्धिः , उपलब्धये-उपलब्धिनिमित्तम् । आव० उवरिं- उपरि - कुज्यस्थाने । ओघ० १७५ । नीव्रादौ ।। २८० । ओघ. १६२ । अग्रे। ठाणा० २२५ । उवलभसि-उपलम्भयसि, दर्शयसि । भग० ६८३ । उवरिपणं-जत्थ गामे संखडी तत्थेव गंतुकामा जे वा उवलमेजा-उपलभेत-प्राप्नुयात । जीवा० १२३ । (२१०) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy