SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ [ उद्धाइया आचार्यश्री आनन्दसागरसूरि सङ्कलितः उन्नमिज्जते ] उद्धाइया - उद्धाविताः । उत्त० १०० । वेगेन प्रसृताः । उत्त० उद्धामकभिक्षाचर्या - बहिर्ग्रामेषु भिक्षार्थं पर्यटनम् । ३६४ । उद्धाईया - उद्धाविताः सन्नह्यगताः । उत्त १७९ । उद्धायमाणो - उत्तिष्ठन् । प्रश्न० ६२ उद्धायमाणः प्रत्रर्द्धमानः । ज्ञाता० ७० | | उद्धारपलिओयमे तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणंअपोद्धरणमपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपम मुद्धारपल्योपमम् । अनु० १८० १ उद्धावणं - कार्यस्य निष्पादनम् । व्य० प्र० १७२ अ । उद्धिअ - उद्धृत:- देशान्निर्वासितः । जं० प्र० ९७७ । उद्भिय-उद्धृता- निष्काशनम्। ठाणा० ४६३ । उद्धी - उद्धिः । जं० प्र० ४५४ । 'मेलित्तु पहियाओ चलणे वित्थारिऊण बाहिरओ ! ठाउस्सगं एसो बाहिरउद्धी मुणे. यत्रो ॥ अंगुडे मेलविउँ विधारिय पहियाओ बाहिं तु । ठाउ एसो भणिओ अभितरुद्धित्ति ।। ' आव० ७९८ । उद्धीमुह कलंबु भण्फ संठिता- ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता - ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येय - नालिकापुष्पस्येव संस्थितं --संस्थानं यस्याः सा । सूर्य • ६७ । उद्धभ - इतस्ततो विप्रसृतः । जं० प्र० ५१ । जीवा० - बृ० प्र० २०६ आ । उद्यतकं - उच्छिन्नम् । प्रश्न० १५४ । पामिच्चं, भिक्षादोषः । आ चा० ३२९ । उद्यतविहारेण मासकल्पादिना । उत्त० ५८७१ उद्यानि - प्रतिश्रोतोगामिनी सा । व्य० प्र० २५ आ । उद्युक्तः-परायणः । आव० ५८७ । उदा:- सिन्धुविषये मत्स्यास्तत्सूक्ष्म चर्मनिष्पन्नानि । आचा ३९४ । १६०, २०६ । उद्भुताष-उद्धृतया दर्पातिशयेन । भग० ५२७ । उडुम्ममाणं - उत्पाद्यमानम् । औप० ४७ । उद्धय - उडुतः उद्भूतः । औप० ५ । इतस्ततो विप्रसृतः । सूर्य० २९३ । उद्भूतः । भग० ५४० । उद्भूता वायुना । ज्ञाता० ८० । उयाए उद्धृतया वस्त्रादीनामुद्धृतत्वेन उद्धतया वा | उन्नय - उन्नतं - अङ्गुलिपर्वाणि । ओघ १७१ । गुणवन्ति, सदर्पया | भग० १६७ । उच्चानि च । ज्ञाता० ३ । उद्भुव्वमाणं-उत्पाद्यमानम् । औप० ४७ । उद्धसियं-रोमाश्चितम् । उषितम्। नि० चू० प्र० ३१५आ। उद्धय-उद्धृतः । आव० ५२० । उडूलिता - सरखा । नि० चू० प्र० ३२४ आ । उद्भिजत्वं सम्मूर्च्छजत्वम् । ठाणा० ११४ । उड्रामक उद्यतविहारी । व्य० प्र० १६८ अ । Jain Education International 2010_05 उद्राणि- सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि । आचा० ३९४ । उद्वर्त्तनं निष्क्रमणम् । आचा० ६९ । स्थित्यादेद्धिकरणस्वरूपम् । भग० २५ । उद्वर्त्तनकरणं करणविशेषः । भग० २४, ९० । उद्वर्त्य निष्क्रम्य । आव ० १७७ । उद्वसं - शून्यम् । उत्त० १०९ । उद्धसितगृहं - शून्यागारम् । उत्त० ६६५ । उद्वालयन्-आलोडयन् । दश० १८ | उन्न-और्णिकः । ठाणा० ३३८ । उन्नप-उन्नतः । सम० ७१ । उन्नतमणे - उन्नतमणाः प्रकृत्या औदार्यादियुक्तमनाः । ठाणा ० १८३ । उन्नतरूत्रे - संस्थानावयवादिसौन्दर्याद् उन्नतरूपः । ठाणा० १८३ । उन्नतावन्ते-उन्नतः उच्छ्रितः स वासावावर्त्तथेति उन्नतावत्तेः । ठाणा० २८८ । उन्नयनं - शृङ्गारविशेषः । जं० प्र० ११६ | उन्नयमाणे - उन्नतमानः, उन्नतो मानोऽस्येत्युन्ननमानः, उन्ननं वाSSत्मानं मन्यत इति । आचा० २१५ । उन्नाडीओ । नि० चू० प्र० ११२ अ । उन्नात - महाविदेहे नगरविशेषः । निरय० ४२ । उन्नामओ - ऊर्जामयः । ०४१८ | उन्नामिजंते-उन्नाम्यते सर्वमुत्क्षिप्यते । जीवा० ३०७ । (१९४) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy