SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ..[ उदुसेजा उदुरुसेजा - रुष्येत् । नि० चू० द्वि० ४९ आ । उदुसुहं - ऋतुसुखं, ऋतुशुभं वा कालोचितम् । प्रश्न० १४.१ । उदू, उडू - द्विमासप्रमाणकालविशेष ऋतुः । ठाणा० ३६९ । उदूखल - काष्टनिमित्तं खण्डनोपयोगि शस्त्रम् । भग० २१३ । आचा० ३४४ । उदूरूढो - पडिनियत्तो । नि० चू० प्र० १८४ अ । उदो-उदः - म्लेच्छविशेषः । चिलातदेशनिवासी । प्रश्न० १४ ।। उद्गमनप्रविभक्ति - चन्द्रसूर्ययोरुद्गमनं - उदयनं तत्प्रविभक्ती - रचना तदभिनयगर्भ यथा उदये सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति । षष्ठो नाव्यविधिः । जं० प्र० ४१६ । उद्गीर्ण-वान्तम् । उत्त० ३३९ । उद्याहितं-मेलितम् । नंदी १५९ । उद्घाटितः - प्रकाशितः, प्रकटितः । ठाणा० ४१२ । उद्घाटितज्ञः प्रथमो विनेयः । प्रज्ञा० ४२५ । उट्टका उच्चका । | बृ० द्वि० ६० आ । उद्दंडगा - ऊर्ध्वकृतदण्डाः ये सञ्चरन्ति । भग० ५१९ । उद्दंडपुर - नगरनाम | भग० ६७५ । उद्दंडा - ऊर्ध्वकृतदण्डा ये संचरन्ति । निरय० २५ ॥ उद्दंडुको-जनोपहास्यः । बृ० द्वि० २४२ अ । उद्दस - त्रीन्द्रियजीवभेदः । उत्त० ६९५ । उहंसगा - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । उसे उद्देशः । आव ० २१७ । उदर मारणंतिए - उदये मारणान्तिके वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्यः । योगसंग्रहे एकोनत्रिंशत्तमो योगः । अल्पपरिचित सैद्धान्तिकशब्द कोषः ३७ । उद्दवणकर - मारणान्तिकवेदनाकारि धनहरणायुपद्रवकारि वा । औप० ४२ । Jain Education International 2010_05 उद्दालक ] उद्दवणया-कूदपाशधारणता । भ० ९३ विजाए सप्पो अन्यत्र नीयते । नि० चू० प्र० ३३५ अ । उद्दवणा - उपद्रवणमपद्रवणं वा । प्राणवधस्य नवमः पयायः । प्रश्न० ५ १. उद्दवातितगणे - गणविशेषः । ठाणा० ४५१ । उद्विया - अवद्राविताः - उत्त्रासिताः । आव ० ५७४ । मारिताः । भग० ७६६ । उद्दवेंति - अपद्रावयन्ति - जीविताद् व्यपरोपयन्ति । प्रज्ञा ५९३ । उद्दवेडं - अपद्राव्य । उत्त५ २०७ । उहवेह - विनाशयत् । उपा० ४९ । उद्दवेहिs - अपद्रावयिष्यति - उपद्रवान् करिष्यति । भग० ६९१ । उद्दाता - शोभमाना । ज्ञाता० २७ । उद्दाइ - उद्ददाति- रचयति । भग० ९३ । उद्याति-जलस्योपरि वर्तते । भग० १८४ । अपद्रवति-नियते । भग० १११ । उहाइआ - उपद्राविका, उपरत्रकारिणी । ओघ० १७ उपद्रोत्री । ओघ १५ । आव० ६६४ । उद्दद्दरं - सुभिक्खं । नि० चू० प्र० ८९ अ । सुभिक्षं । नि० चू॰ प्र॰ ३१५ अ । ऊर्ध्वदरं ते दरा ऊर्ध्वं यत्र पूर्यन्ते तदूर्ध्वदरम् । बृ० द्वि० १०० अ । दुविधा दरा-वण्णदरा य पोट्टदरा य, ते ऊद्धं पूरेंति जत्थ तं उद्ददरं - सुभिक्खं । नि० चू० प्र० २२६ अ ।. ४६ । उद्दार्यंति - अपद्वान्ति-प्राणैर्विमुच्यन्ते । आचा० २१७ उद्दवणं - उत्थानं-नाशः | बृ० द्वि० ७९ अ । उद्दवण - अपावणम् - अतिपातविवर्जिता पीडा । पिण्ड० उद्दायणं - वीतभयणगरे सया । नि० चू० प्र० ३४६ आ उद्दाल - अवदालः, विदलनं, पादादिन्यासे अधोगमनम् । विदलनम्। जीवा० २३२ । राज० ९३ । . उद्दालक - एकोरुकद्वीपे वृक्षविशेषः । जीवा० १४५ ॥ उद्दाइत्ता - अपहृत्य -मृत्वा । भग० १११ । अपदाय-मृत्वा । ठाणा० ४७१ । अवप्राय-मृत्वा । जीवा० २६२ । जं० प्र० ४२५ । उद्दाणं - उदाण, वैधव्यम् । आव ० ४३७ । उहाणगं - मृतकम् । आव ०७०० । उद्दाणभत्तारा- अपद्रागभतृका, भत्तारेण परिठविता । नि० चू. प्र० १०९ आ । उद्दाणि - उदा :- सिन्धुविषये मत्स्यास्तत्सूक्ष्नचर्मनिष्पन्नानि उद्राणि । आचा० ३९४ । उद्दाम उद्दामः चरणनिपात जीवोपमनिरपेक्षत्वाद्द्रुत: चारी । अनु० २६ । उद्दामिया उद्दामिता- अपनीतबन्धना, प्रलम्बिता । बिपा १९१ - For Private & Personal Use Only - www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy