SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [ उड्डिया अल्पपरिचितसैद्धान्तिकशब्दकोषः उत्तमट्टगवेसए ] उड्डिया-ऊ/कृता। आव० २२३। । | उत्कम्पनदीपा:--ऊर्ध्वदण्डवन्तः । ज्ञाता० ४४ । उड्ढोववन्नगा-ऊर्श्वलोकस्तत्रोपपन्न काः--उत्पमा उर्बोप- | उत्करिकामेदः-समुत्कीर्यमाणप्रस्थकस्येवेति। ठाणा० ४७५। पन्नकाः । ठाणा० ५७ । सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य | उत्कर्षण । ठाणा० २१२। आचा. २७७ । .. ऊर्ध्वमुपपन्नाः ऊोपपन्नाः। जीवा० ३४६ । उत्कुट्टित-चिंचन कादिः । व्य० प्र० २८ अ। उणादि-उणप्रभृतिप्रत्ययान्तं पदम् । प्रश्न. ११७। .... उत्कुरुटिकादि-आसनविशेषः। ओघ० ४१। तुषराश्यादि। उणुयत्ता-स्थिता। आव० २७२।। ओघ० ४१। उडी-पिण्डी। ज्ञाता. ९१। उत्क्षिप्तचरका-उत्क्षिप्त-पाकपिठरात् पूर्वमेव दायकेनोउण्णए - उच्छिन्नं नतं-पूर्वप्रवृत्तं नमनमभिमानादुनतम् , दृत्तं तद्ये चरन्ति-गवेषयन्ति ते। बृ० प्र० २५७ आ। उच्छिन्नो वा नयो-नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः।। उत्क्षिप्यते । ओघ० २१५। भग० ५७२ । उत्तइया-उत्तेजिता-अधिकं दीषिता। दश० ११५ । । उण्ण णं । नि. चू. प्र. १२४ अ । उत्तणं-उत्तृणम्-उद्गततृणम् । प्रश्न०. १४ । । उण्णमणी-उन्नामिनी-विद्याविशेषः। दश. ४१। उत्तणा-दीर्घत्रि(तृ)णा । नि० चू० प्र० ३३६ अ। उण्णय-उन्नतः-प्रधानजातिकः । आव० २४० । | उत्तणाणि-उत्तणानि-ऊर्चीभतानि तणानि दीर्घाणीतियाउण्णयविसालकुलवंसा-उन्नताः प्रधानजातित्वात् वि | वत् तानि यत्र मार्गे भवन्ति । बृद्वि . ७९ आ। शाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः उत्तत्तकणगवन्ना - उत्तप्तकनकवर्णाः - ईषद्रक्तवर्णाः । अन्वया येषां ते उन्नतविशालकुलवंशाः । आव. २४० । प्रज्ञा० ९५। उपणया-उन्नतानि-गुणवन्ति, उच्चानि । औप० ३ । उपणयासणं-उन्नतासनं-उच्चासनम् । जीवा० २००।। उत्तम-उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात् , मेरोश्वउण्णागं-उर्णाकं, ग्रामविशेषः। आव० २११। तुर्दशं नाम । जं० प्र० ३७५ । गिरीगामुत्तम इति उत्तमः । उण्णिए-अविलोममयम् । ठाणा० ३३८ । ऊर्णाया इदम् मन्दरस्य चतुर्दशं नाम। सूर्य० ७८ । मिथ्यात्वमोहनीयऔणिकम् । अनु० ३५। ज्ञानावरणचारित्रमोहादित्रिविधतमसः उन्मुक्ता इति उत्तमाः। उणियं-ऊरणो रोमेसु उण्णियं । नि० चू० प्र० १२६ ।। आव० ५०८ । उपरिवर्ति । देवलोकाद्यपेक्षया प्रधानम् । उण्णेज्जं-उपनेयम् । दश० ८६ । उत्त० ३१९ । ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा, अज्ञानरहित उहं-उष्ण, उष्णरूपः । सूर्य. १७२ । उषति-दहति जन्तु इत्यर्थः । ज्ञाता. ७६ । मिति उष्णम् । उत्त० ३८। चतुर्थः परीषहः। आव० उत्तमकट्ट-उत्तमकाष्ठा-प्रकृष्टावस्था । जं. प्र. ९८ । उत्तम६५६ । उष्णः-धर्मः । ठाणा० ३४५ । काष्टा-परमकाष्ठा, उत्तमावस्था परमकष्टो वा । भग० ३०५। उण्हकालो-उष्णकाल:-ग्रीष्मः । ओघ० २१२ । उत्तमकट्टपत्त-उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः। सूये. उण्हयं-उष्णंम् । आव० ८५८ । उण्हवणं-उष्णापनम्-उष्णीकरणम् । पिण्ड. ८२।। उत्तमकट्टपत्ता- परमकाष्ठाप्राप्ता, उत्तमावस्थायां गता, उण्हा -उष्णा। आव. ३८९ । परमकष्टप्राप्ता. वा। भग० ३०५। उण्होदए-उष्णोदकं स्वभावत एव क्वचिनिझरादावुष्ण- उत्तमट्र- अनशनाय। (आउ.)। उत्तमार्थः-अनशनम् । परिणामम् । जीवा. २५॥ ओघ १४ । उत्तमः-प्रधानोऽर्थः-प्रयोजनं स उत्तमार्थ:-- उण्होदय-उष्णोदकः । आव० ८५५। मोक्षः । उत्त० ३५३ । पर्यन्तसमयाराधनारूपः। उत्त. उण्होला-घृतेलिका । आव. २१७ । ४७९ । मोक्षः । उत्त० ५२३ । उत् - प्राबल्येन, अपुनर्भवरूपतया वा। प्रज्ञा० ११२ । | उत्तमट्टकालंमि-उत्तमार्थकाले-अनशनकाले। ओघ० २२७ प्राबल्ये। प्रज्ञा० ५५९ । उत्तमट्टगवेसप-उत्तमार्थगवेषकः--उत्तमः-प्रधानोऽर्थः-प्रयो Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy