SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ [ उउबद्धोग्गहो अल्पपरिचितसैद्धान्तिकशब्दकोषः उक्कलियावाए - वस्तृतसंस्तारकः सोऽबद्धपीठफलकः तम् । व्य० प्र० १६४ ॥ उक्कडुभ - उत्कटुकानि, यथास्थानमनिविष्टानि । जं० प्र० जो य पक्खस्स पीढफलिगादियाण बंधे. मोतुं पडिलेहणं ण १७० । करेति सो संजओ उउबद्धपीढफलगो अधवा णिचथणिय-उदासणिप-उत्कटकासनं-पीठादौ पतालगनेनोपवेशनसंथारगो णिच्चुत्थरियसंथारगो य उउबद्धपीढफलगो भण्णति। रूपमभिग्रहतो यस्यास्ति स। ठाणा. २९८ । नि. चू.द्वि. ९१ अ। । उक्कडग-अपकर्षकः, यो गेहाद्ग्रहणं निष्काशयति, चौरान उउबद्धोग्गहो-ऋतुबद्धावग्रहः । नि० चू० प्र० २३९ । वा आकार्य परगृहाणि मोषयति, चौरपृष्टवहो वा। प्रश्न. उउपरियइ-ऋतुपरिवर्तः-ऋत्वन्तरम् । आचा० ३२७ । । ४७ । उउय-ऋतुजः-कालोचितः। प्रश्न. १६२। उक्कड्डियं-उत्कर्षितम्-उत्पाटितम् । पिण्ड० ११६। । उउसंधी-ऋतुसन्धिः-ऋतोः पर्यवसानम् । आचा० ३२७। उक्तत्थणं-उत्कथनं-स्वचोऽपनयनम् । प्रश्न० २४ । उऊ-ऋतुः, मासद्वयमानः । भग० २११। ऋतुः । आचा० उक्कम-उत्क्रमः, पश्चानुपूर्वीभवनम् । विशे० १६ । उत्क्रमः। ३२७। विशे० १७४। उऊसंवच्छरे-ऋतवो-लोकपसिद्धाः वसन्तादयः तद्व्यव- उक्कमणअणाभोगकिरिया-उत्क्रमणानाभोगक्रिया, लङ्घहारहेतुः संवत्सरः ऋतुसंवत्सरः, तृतीयप्रमाणसंवत्सरः। नप्लवनधावनासमीक्ष्यगमनागमनादिक्रिया। आव० ६१४॥ जं. प्र. ४८७। उक्करं - उत्कर-क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् । उएट्टे-शिल्पे चतुर्थभेदः । अनु. १४९ । विपा०६३।. उकट्टणं-गाढतरम् । नि० चू० प्र० ११५ अ। | उक्तरियामेदे-उत्कटिकाभेदः-द्रव्यस्य पञ्चमभेदः। प्रज्ञा उकंचण - ऊर्ध कंचनमुत्कंचन-हीणगुणस्य गुणोत्कर्षप्रति- २६७ ।। पादनम् । उत्कोचा। राज. ११५ । उक्करिसियखग्गो-आकृष्टखङ्गः । आव० ५५४ ।। उकंचणदीव-ऊर्चदण्डव्रतः । भग० ५४८ । उनलंबिजिउं-उलम्बयितुम् । आव. २२० । उकंचणया-उत्कचनता-मुग्धवञ्चनप्रवृत्तस्य समीपतिविद उक्कलबेर - अवलम्बयति । आव० ४२६ । उद्बध्नाति । ग्धचित्तरक्षार्थ क्षणमव्यापारतयाऽवस्थानम् । औप० ८१। नि० चू० द्वि० ५२ आ । मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षणार्थ क्षणमव्या. उक्कल बति- उबंधति । नि० चू० प्र० ११८ अ।. पारतया अवस्थानम् । राज. २९। उक्कल-उत्कल:-ऊधर्म कलाया यत्तत् । प्रश्न०२७ उत्कल:उक्कतो-उत्क्रान्तः, आयुःक्षयेण मृतः । उत्त० ४६० । उत्कृतः प्रदेशविशेषः, नैमित्तिकविशेषः । आचा० ३५९ । नैमित्तिकः। त्वगपनयनेन छिन्नः। उत्त० ४६० । आचा०.३५९ । त्रीन्द्रियजीवभेदः । उत्त० ६९५। । उक्कंबिओ-वंशादिकम्बाभिरवबद्धः । आचा० ३६१। उक्कलति-उत्कलति -उच्छलति । उत्त० १२४ । . उक्क-उल्का । व्यः द्वि० २४१ अ । गगनाग्निः । दश० १५४। उकला-उत्कटा, उत्कला वा। ठाणा० ३४३ । उक्कइयकरणं-सिव्वणं, तुण्णणं । नि० चू०प्र० १२४ । उक्कलिया-उत्कलिका-लधुतरः समुदायः । औप० ५७ ॥ उच्छिय-आर्यिकाणां त्रयोदशमेदोपधौ एकादशी। ओघ भग. ४६३ । त्रीन्द्रियजन्तुविशेषः । जीवा०.३२ । उत्साहः । सूय २९६ । लघुतरः समुदायः । भग० ११५। उक्कच्छिया-कच्छाए समीत्र उवकच्छ, तं छादयंतीति । नि० उक्कलियाअंडं-वक्खोइलियाअंडगं। दश० चू०. १२१ । । चू० प्र० १८० अ। , उक्कलियावाउ - उत्कलिकावातः, बादरवायुकायभेदः । उक्कजिय-डंडायतं । नि० चू० तृ. ५९ अ। आचा० ७४ । उकडं-उत्कट-उपेतम् । जं० प्र० २७५ । दुष्कृतम्। आव. उक्कलियावाए-उत्कलिकाभिः प्रचुरतराभिः सम्मिधितो ये ७८२। प्रचुरः । आव० ७७४ । . वातः उत्कलिकावातः । प्रज्ञा. ३० । जीवा० २९ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy