SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [ इत्तरिय अल्पपरिचित सैद्धान्तिकशब्द कोषः इन्द्रियदुष्प्रणिहितकायिकी ] इस्तरिय - इत्वरं भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थ - इत्थिवेय-स्त्रीवेदः, स्त्रियाः पुंस्यभिलाषः । जीवा० १८ । नारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयम् । प्रज्ञा० ६३ । इत्थिसंसग्गी-अक्खा इगउल्लावादि । दश० चू० १२७ । अयनशीलम्-स्वल्पकालभावी । उत्त० ३३५ । इत्वराः - इत्थिसंसत्तो -स्त्रीसंसक्तः - स्त्रीसम्बन्धः । प्रश्न० १३८ । प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते इत्थि सागारिए - बीजनः । नि० चू० तृ० १० अ । ते । बृ० प्र० २२७ आ । इत्थिलगारियं । नि० चू० द्वि० ३४ अ । इत्तरियतवो इत्वरतपः स्वल्पकालं अनशनरूपं तपः । इत्थी - स्त्री, पुरुषोत्तमवासुदेवनिदानकारणम् । आव० १६३ । इत्थीउ - स्त्रियः, अष्टमः परीषहः । आव० ६५६ । इत्थीणपुंसिया - इत्थिवेो वि से नपुंसकवेदमपि वेदेति । नि० चू० द्वि० २५ आ । इत्थी नामगोतं-स्त्रीनामगोत्रम् | आव इत्थtovers - स्त्री उपलक्षणमेतत् पुरुषो वा प्रस्तौति प्रस्यंदते मिथुन कर्म समारभते इत्यर्थः । व्य० द्वि० १९५ आ । इत्थीपरिण्णा - स्त्रीपरीज्ञाध्ययनम्, सूत्रकृताङ्गे प्रथम श्रुतस्कन्धे चतुर्थमध्ययनम् । सम० ३१। . १२० । इत्थी सुविवज्जिअं- स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जित ख्याद्यालोकनादिरहितम् । उत्त० ६०० । इत्तरियपरिग्गहियागमणे- तत्रेत्वरकालपरिगृहीता कालशब्दलोपादित् इत्वरपरिगृहीतागमनम् भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृताया गमनं -मैथुनासेवनम् । आव ० ८२५ । इतिरिउग्गहो - रुक्खातिहेकठिताण वीसमणद्वा इत्तरिओ उग्गहो भवति । नि० चू० प्र० २३९ आ । इत्तिरियं - इत्वरं स्वल्पकालिकं दैवसिकरात्रिकादि ठाणा० ३८० । नि० चू० प्र० ३५४ आ । इत्थंथं - इत्थं तिष्ठतीति इत्थंस्थं । प्रज्ञा० १०९ । नारकादिव्यपदेशचीजं वर्णसंस्थानादि तत् । दश० २५८ । इत्थतं - अनेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वम् । भग० १११ । इत्थत्थं - इत्यर्थम् एनमर्थम् - अनेकशस्तिर्यङ्नर नाकिनारकग , तिगमनलक्षणम् । भग० १११ । इत्थकहा- स्त्रीकथा - स्त्रीणां स्त्रीषु वा कथा, विकथायाश्चतुर्थभेदः । ठाणा० २०९ । दश० ११४ । इत्थिपोसर - स्त्रीयं पोषयतीति स्त्रीपोषकः, अनुष्ठान विशेषः । सूत्र० १११ । इत्थिरयणे - स्त्रीरत्नम्, चक्रवत्तैः पञ्चमं पञ्चेन्द्रियरत्नम् । ठाणा ० ३९८ । इत्थिलिंग - स्त्रीलिङ्गम्, स्त्रीत्वस्योपलक्षणमित्यर्थः । प्रज्ञा० २०॥ इत्थिवऊ - स्त्रीवाक्, स्त्रीलिङ्गप्रतिपादिका भाषा । प्रज्ञा० २४९ । इत्थिar - स्त्रीवेद:, स्त्रियाः पुमांसं प्रत्यभिलाषः । प्रज्ञा ० ४६८ । इत्थवेदो अंतो अणुसमय डाहो अगुवसंतो वि घट्टिज माण दिप्तो फुंफुअग्गिसमाणो इत्थिवेो । नि० चू० द्वि० ३१ अ । Jain Education International 2010_05 दश० २३७ । इत्थीरूवं - अणाभरणा इत्थीरूवं भण्णति । नि० चू० प्र० ७७ अ । इत्थीविग्गह- स्त्रीविग्रहः, स्त्रीशरीरम् । दश० - २३७ । इत्थीविपरियासो- स्त्रिया विपर्यासः स्त्रीविपर्यासः - अब्रह्मासेवनम् । आव० ५७५ । इत्थीवेदे - स्त्रीवेदः, स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतच वेदयति-ज्ञापयतीति, वैशिकादिकं स्त्रीस्वभावाविभावकं शास्त्रमिति । सूत्र० ११२ । इदुर सम्बादिचनकादि तदिदूरम् । अनु० १५१ । इद्धं चित्तं नि० ० ० ३६ अ । इन्द्रकूपः - उंडतमः कूपविशेषः । आव० ८२७ । इन्द्रजालम्- कुहकम्। दश० २५४ । इन्द्रनील: - रत्नविशेषः । जीवा० २३ । आव ० १८१, २५९ । प्रज्ञा० ९१। इन्द्रियगोचरा - विषयाः । आव० ५८४ । इन्द्रियदुष्प्रणिहितकायिका - आयेन्द्रियैः श्रोतादिभिर्दुष्प्रमिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक्सङ्ग निर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य क्रिया । आव० ६११ । (१६३) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy