SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ [ आलोअणा आचार्यश्रीआनन्दसागरसूरिसङ्कलित आवईसु दढधम्मया ] स्मिन् स्थितैरिति। उत्त० ४५१ । आलोचनम्-गुरुनिवेद- | आलोयं - आलोकम् । ओघ० ८४ । दृष्टिपथम् । औप. नम् । ठाणा० १३७ । प्रायच्छित्तभेदः । ठाणा० २००। ६९ । स्थानदिक्प्रकाशादिसप्तधाऽऽलोकम् । बृ० तृ. आलोअणा-आलोचना, आभिमुख्येन गुरोरात्मदोषप्रकाश- | १४० आ। प्रकाशः । आव० ६४२ । आलोकस्थान-गवाक्षानम् । आव० ४६९। दिकं । आचा० ३४१ । आलोअभायणं-आलोकभाजनम् , मक्षिकाद्यपोहाय प्रका- | आलोयणं - आलोचनम् , यथागृहीतभक्तपाननिवेदनम् । . शप्रधानं भाजनम् । दश. १८०।। प्रश्न. १११ । आलोचना, प्रयोजनतो हस्तशताबहिर्गमआलोइज-आलोचयेत्-प्रकाशयेत् । उत्त० ५४४ । नागमनादौ गुरोविकटना, मिथ्यादुष्कृतं च । आव० ७६४ । आलोइजा-आलोक्येत्-पश्येत् -ब्रुयात् । आचा० ३२८ ।। एकादशी गुर्वाशातना। आव. ७२५ । गुरोः पुरतो वचसा अवलोकयेत् । आचा. ३९६ । प्रकटीकरणम् । व्य. प्र. १४ अ। ठाणा० २०० । अलआलोइता-आलोकिता, ईषद्रष्टा । उत्त० ४२५ । समन्ता- | वर्ण। व्य. द्वि० ३३५ अ। सकृत् अनेकशः प्रलोकनम् । द्रष्टा । उत्त० ४२५। नि० चू० प्र. २२२ अ। आलोयणा- आलोचना, आङिति-सकलदोषाभिव्याप्त्या आलोइत्तए-आलोचयितुम् , गुरवेऽपराधान्निवेदयितुमिति । लोचना-आत्मदोषाणां गुरुपुरतः प्रकाशना । उत्त० ५७९ । ठाणा० ५६ । आलोचना। ओघ० २२५ । योगसङ्घहे प्रथमो योगः । आलोइयं-आलोकित-प्रत्युपेक्षितं । आचा० ४२८।। आलोइयपडिकते-आलोचितप्रतिकान्तः, आलोचितं गुरूणां | आव० ६६३ । परस्स पागडं करेइ। नि० चू० तृ० ८५ अ। व्य. प्र० १०७ । यदतिचारजातं तत्प्रतिक्रान्तम्-अकरणविषयीकृतं येनाथवाऽऽलोचितश्चासावालोचनादानात्प्रतिकान्तश्च मिथ्यादुष्कृत | आलोयणाणुलोमं - आलोचनानुलोम्यम् , " पूर्व लपवः आलोच्यन्ते पश्चाद् गुरवः। आव. ७८१ । । दानादालोचितप्रतिक्रान्तः। भग० १२८। आलोयणारिह-आलोचना-निवेदना तल्लक्षणां शुद्धिं यदहआलोए-आलोकः, दर्शनम् । भग० ३१८ । दर्शनं, दृश्य त्यतिचारजातं तदालोचनार्हम् । भग. ९२० । मानता। जीवा० ३९१। आलोचयेत्-दत्तावधानो भवेत् । आलोयभायणं - आलोकभाजनम् , प्रकाशमुखे भाजने, आचा० ३४२। चक्षुर्दर्शनपथे। ओघ. १८३। अथवा आलोके-प्रकाशे नान्धकारे पिपीलिकावालादीनामनुआलोएइ-आलोचयति । आव० ७२५ । पलम्भात् , तथा भाजने-पात्रे, पात्रं विना जलादिसम्पतितआलोएजा-आलोचनं-गुरुनिवेदनम् । ठाणा० १३७ । सत्त्वा दर्शनादिति। प्रश्न. ११२ । आलोपत्तो-आलोयणा। व्य० प्र० १०८ अ। आलोविअ-अलोपिकः । दश० ४४ । आलोको-आलोक्यत इति आलोकः-स्थानदिगादिनिरू- आलोवेइ-आलोच यति। आव० ७१० । पणम्। ओघ० १८१। अतिस्निग्धदीपशिखादिदर्शनम् । आवंति-आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य पञ्चममध्ययनम् । उत्त० ६३१ । सावकाशं मुक्त्वाऽभ्यन्तरे स्वपन्ति । ओघ. प्रश्न. १४५ । आचारागस्य पञ्चममध्ययनम् । उत्त० ६१६। १०७। आलोक्यन्ते दिशोऽस्मिन् स्थितैरिति। उत्त० ४५१। आचारांगे प्रथमश्रुतस्कंधस्य पंचमाध्ययनम् । सम.. ४४ । आलोच- आलोकम् , सौरप्रकाशम् । जं० प्र० २२९ । आचा० १९६ । यावन्तः। आचा० १८५। आचारप्रकचोपलपादी। दश० चू० ७६ । समो भूभागः । ओघ० १९३। ल्पस्य पञ्चमो भेदः। आव० ६६० । आलोकनमालोको यावद्दृष्टिप्रसरः । ओघ० २३ । आवंती-लोकसारापराभिधं, आचारांगपंचमाध्ययनम् । ठाणा. आलोचनम् - प्रकटनं प्रकाशनमाख्यानं प्रादुष्करणम्। ४४४ । तत्त्वा० ९-२२ । आवइ-आगच्छत्यापतति। उत्त० २८० । आलोचयति-गणयति प्रेक्षते च। आव० ५३६ ।। आवईसु दढधम्मया - आपत्सु दृढधर्मता, योगसङ्ग्रहे आलोचयेत् । व्य० द्वि० ७१ अ। तृतीयो योगः। आव. ६६४ । (१४६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy