SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अल्पपरिचित सैद्धान्तिकशब्दकोषः [ आरियपदेसिए आरियपदेसिए - आर्य प्रदेशितः- तीर्थकर प्रणितः । आचा० २४७ । आरियपने आर्यप्रज्ञः श्रुतविशेषितशेमुषीकः । आचा० १३१ । आरिया - आर्याः, आराद्धेयधर्मेभ्यो याताः - प्राप्ता उपादेय- आरोहकः । उत्त० ४८ । धर्मैरिति । प्रज्ञा० ५५ । आरुग्ग- आरोग्यं - सिद्धत्वम् । आव० ५०७ । आरुग्गबोहिलाभो - आरोग्यबोधिलाभ:, आरोगस्य भाव आरोग्यं - सिद्धत्वं, तदर्थं बोधिलाभः प्रेत्य जिनधर्मप्राप्तिः । आरोग्याय बोधिलाभः । आव० ५०८ । आरुभिता - छायाया नवमभेदः । सूर्य० ९५ । आरुहयं - आर्हतम् । आव ० ४६५ । आरुहेत् | आचा० ३७९ । आरुह्यते-अध्यास्यते । उत्त० ५१० । भारूढ - आरुढः, अभ्यासितः । उत्त० ३४९ । आरूढे पाउयाहिं- आरुढः पादुकयोः - काष्ठमयोपानहो, एषगायां नवमदायक दोषः । पिण्ड० १५७ | आरुवणा-आरोपणा, यत्रैकस्मिन्त्रायश्चित्तेऽन्यदप्यारोप्यते। प्रश्न० १४५ । आचार प्रकल्प स्याष्टाविंशतितमो भेदः । आव ० , ६६० । पर्यनुयोगः । विशे० ११५२ । पच्छित्तं । नि० चू० आर्यश्यामः ] आरोवणाकसिणं-आरोपणाकृत्स्नं, षाण्मासिकं ततः परस्य भगवतो वर्द्धमानस्वामिनस्तीर्थ आरोपणस्याभावात् । व्य० प्र० ११८ आ । आरोवणापायच्छित्तं प्रायश्चित्तमेदः । व्य० प्र० ११ अ । प्र० २३९ आ । आरे-पंक प्रभावक्रान्तमहानरकाः । ठाणा० ३६'५ । आरेण- आरतः, प्रत्यूषसि । ओघ० १४८ । आरात् । सूत्र० ४२३ । समारभ्य । विशे० ९२८ । आरोगसाला - अगाहसाला । नि० चू० द्वि० ३८ आ । आरोग्गं-आरोग्यं, रोगाभावः । आव० ३४१ | नीरोगता । Jain Education International 2010_05 आरोहणा - आरोपणा - प्रायच्छित्तविशेषः । व्य० Я १२४ आ । आरोहपरिणाहयुक्तता आरोहो- दैर्ध्य परिणाहो-विस्तरस्ताभ्यां तुल्याभ्यां युक्तता, शरीरसम्पत्प्रथमभेदः । उत्त० ३९ । ८२८ । आर्द्रकुमारः - प्रतिमादर्शने दृष्टान्तः । बृ० प्र० १८५ अ । सदाचारप्रयत्नवज्ज्ञातं । सूत्र० ३८५ । आर्यः- आरात् सर्वहेयधर्मेभ्योऽर्वाग् यातः । नंदी ४९ । आर्यकम् - हरितम् । दश० १८५ । आर्यकृष्ण- अजकण्हे, आचार्यनाम । विशे० १०२० । आर्यखपुट - विद्याबले दृष्टान्तः। बृ० तृ० १५६ अ । विद्यासिद्धः सिद्धमन्त्रः । दश० १०३ । आव० ३४१ । | आर्य गङ्गः - आचार्यनाम । विशे० ९२७ । आर्य मंगु - आचार्यनाम । बृ० प्र० २४ अ । आर्यरक्षित- अजरक्खिय आचार्यनाम । विशे० ९२९, ९३०, १००२ । आरोग्गा - अरोगाः - जरादिवर्जिताः । ठाणा० २४७ । आरोवणा - आरोपणा, आरोपणमेकापराधप्रायश्चित्ते पुनः पुन आसेवनेन विजातीय प्रायश्चित्ताध्यारोपणम् । ठाणा० २०० । प्ररूपणायाः प्रथमभेदः । आव० ३८२ । परस्परावधारणम् । आव० ३८३ | प्रायश्चित्तम् । वृ० प्र० ८५ आ । | चडावना ( मायाप्रत्ययमधिकप्रायश्चित्तम् ) । ठाणा ० ३२५ । चडवणा, अहवा जं दव्वादि पुरिसं विभागेण दाणं सा आरोवगा । नि० चू० तृ० ८५ अ । आचाराङ्गस्याष्टविंशतितममध्ययनम् । उत्त० ६१७ । आर्यवचनम् - अज्जवयणं, आर्याणां तीर्थकृतां वचनम् - आरोहा - महामात्रा । विपा० ४६ । आरोहो - उस्सेहो । नि० चू० प्र० २६६ आ । नातिदैर्घ्यं नातिस्वता शरीरोच्छ्रयो वा । बृ० प्र० ३०१ आ । आर्जिका - अज्जिए, आर्यिका मातुः पितुर्वा माता । दश० २१६ । आर्जवम् - भावदोषवर्जनम् । तत्त्वा० ९-६ । आर्त्ताः - दुःखिनः रागद्वेषोदयेन । आचा० १८३ । आईक:- आईकनगराधिपतिः । सूत्र० ३६ । विशिष्टतपवरणफलवान् । सूत्र० २९९ । सचित्तं तरुशरीरम् । आव ० आगमः । उत्त० ५२६ । आर्यवज्रः - कर्णाभ्यां श्रुते दृष्टान्तः । बृ० प्र० ६३ अ । आर्यवैरः- अज्जवेर, आचार्यनाम । विशे० ९२९ । आर्यश्यामः - आचार्यविशेषः । प्रज्ञा० ६०६ । (२४३) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy