SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ [ आयजोगे आचार्यश्रीआनन्दसागरसूरिसङ्कलितः आयमणं ] आयजोगे-आत्मयोगी, आत्मनो योगः-कुशलमनःप्रवृत्तिरूप | आयतीहितं-आगामिकालहितं, आत्मना हितं वा । दश० आत्सयोगः, स यस्यास्ति स तथा, धर्मध्यानावस्थितः । सूत्र० | चू० १५७ । ३४२। . . | आयते-आयतः, संस्थानपञ्चममेदः । प्रज्ञा० २४२ । भग० आयटुं - आत्मनोऽर्थ आत्मार्थः, स. च ज्ञानदर्शन चारित्रा- | ८५८ । त्मकः, आत्मने हितं-प्रयोजनमात्मार्थ, चारित्रानुष्ठानमेव, आयतो-आयतः, मोक्षः। सूत्र. १७३ । मोक्खो । दश० आयतः-अपर्यवसानान्मोक्षः स एवार्थः । आयत्तः-मोक्षः, चू० ८८। अर्थः-प्रयोजनं यस्य । आचा० ११० । आत्महितं । आचा. आयत्तं-आयत्तम् , सम्मिश्रम् । पिण्ड० ८१। आधिनीकृ. १०९ । ज्ञानादिरूपं स्वकार्यम् । बृ० द्वि० ७१ अ। तम्। आव० ३६६ ।। भायट्टी-आत्मार्थी, यो त्यन्यमपायेभ्यो रक्षति सः, आत्म-| आयत्ताप-आत्मत्वाय-आत्मीयकर्मानुभवाय । आचा० वान् । सूत्र० ३४२ । आयणाणं-आत्मज्ञानम् , वादादिव्यापारकाले किममुं प्रति- आयपइट्टिते-आत्मप्रतिष्ठितः, आत्मना वा परत्राक्रोशावादिनं जेतुं मम शक्तिरस्ति न वा ? इत्यालोचनम् । उत्त० दिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः। ठाणा. ९२ । आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषयः । ठाणा० आयणीली-वल्लीविशेषः । प्रज्ञा० ३२ । १९३ । आयणं-आकीर्णम् , स्थानविशेषः । ओघ० १५४ । भायपतिटिए- आत्मप्रतिष्ठितः, आत्मन्येव प्रतिष्ठितः । आयतंगुली-एगापएसिणी। नि० चू० प्र० २०८ अ।। प्रज्ञा० २९०। मायतगुत्ते-आत्मगुप्तः-सततोपयुक्तः । आचा० २७२ । आयपवायं-आत्मप्रवाद, सप्तमपूर्वम् । ठाणा० १९९ । आयतजोग - आयतयोगः-सुप्रणिहितं मनोवाकायात्मकम् । आयप्पवाय-आत्मप्रवादः, यत्रात्मनः संसारिमुक्ताद्यनेकआचा. ३१४ । ज्ञानचतुष्टयेन सम्यग्योगप्रणिधानं । आचा. भेदभिन्नस्य प्रवदनम् । दर्श०१२। आत्मानं-जीवमनेकधा ३१४। - नयमतभेदेन यत्प्रवदति तत् । नंदी २४१। आयतणं-आयतमम् , गुणानामाश्रयः, अहिंसायाः सप्तच- | आयप्पवायपुव्वं - आत्मप्रवादनाम सप्तमपूर्वम् । सम० त्वारिंशत्तम नाम। प्रश्न. ९९ । आविष्करणं कथनं, निर्ण- २६ । विशे० ९४६ । यनं वा। सूत्र. १८१। स्थानम्। ओघ. २२२ । नि० चू० आयभाव-आत्मभाषः, स्वस्वरूपः । अनु० २२६ । जीवप्र० १९२ आ। देवकुलम् । नि० चू० द्वि० ६९ आ । दोषाणां सम्बन्धः । अनु० २२० । उत्थानशयनगमनभोजनादिरूप स्थानं । आचां० ३२९ । ज्ञानादित्रयम् । आचा० २०७।। आत्मपरिणामविशेषः। भग. १४९ । अनादिभवाभ्यस्तो आयतणा-आयतनानि-बन्धहेत्वः । ठाणा. ४५१ । मिथ्यात्वादिकः, विषयगृध्रुता वा। सूत्र. २४० । आयतणाई-आयतनादीनि, दोषरहितस्थानानि, वसतिग- आयभाववंकणया - आत्मभाववंकनता, आत्मभावस्याप्रतानि, संस्तारकगतानि च । आचा० ३७२ । देवकुलपाछ- शस्तस्य वङ्कनता-वक्रीकरणं प्रशस्तत्वोपदर्शनता । ठाणा. पवरकाः। आचा० ३६६ । कर्मोपादानानि । आचा० ४२। ४०७ । उपभोगास्पदभूतानि । आचा० १२७ । कर्मोपादान- | आयभाववंचणा- आत्मभाववञ्चनता, मायाप्रत्ययिकीकिस्थानानि । आचा० ३५६ । दोषस्थानानि । आचा० ३८६।। यायाः प्रथमो मेदः । आव० ६१२॥", आयतरो-तवबलिओ। नि० चू० तृ. १२३ अ। आयभाववत्तव्वया-आत्मभाववक्तव्यता, अहंमानिता। आयतसंठाण-आयतसंस्थानम् । प्रज्ञा० ११ । भग० १३९। आयता-दीर्घा। जीवा० १६४ । आयमण-आचमनम् , निर्लेपनादि । ओघ० १३७, १९०, आयती-सन्ततिः । बृ० द्वि० २१३ अ। । १६२ । आशातनायाः दशमभेदः । आव० ७२५ । गण्डू. (१३६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy