SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ [ आभवंतितो आचार्यश्री आनन्दसागरसूरिसङ्कलितः अभियोगिय ] आभव्वं - आभाव्यं, शैक्षः शैक्षिका वा । बृ० द्वि० ७० आ । आभा - आभा, आकारः । प्रज्ञा० ८० । छायावर्णः । सम० १४० । प्रतिभासः । जीवा ० ३११ । वर्णस्वरूपम् । जीवा० १०३ । आभागी-भोक्ता । आव० ८१५ । आभास - आभासयति, समन्ततः सर्वासु दिक्षु अवभासयति । जीवा० ३१२ । आभासिआ - म्लेच्छविशेषः । प्रज्ञा० ५५ । आभासिता - लवणान्तरद्वीपनाम । ठाणा० २२५ । आभासितो- आभाषिकः, अन्तरद्वीपविशेषः । जीवा० १४४ । आभासयं - अभाषिकम् विवक्षितभाषामजानानः । आव ६१४ । आभवंतितो- आभवन्तिकः - व्यवहारः । व्य० द्वि० ३८१ आ । आभिणिबोहिय-आभिनिबोधिकम्, अभिमुखो - योग्यदेशाअभवति - स्वं भवति । आव ० ८२१ । अवस्थितवस्त्वपेक्षया नियतः - स्वस्वविषयपरिच्छेदकतयाऽवबोधः - अवगमोऽभिनिबोधः, स एवाभिनिबोधिकम् । उत्त ५५७ । विशे० २२६ । अर्थाभिमुखो नियतः -- प्रतिनियतस्वरूपो बोधो - बोधविशेषः, अभिबुध्यतेऽस्माद् अस्मिन् वेति । प्रज्ञा० ५२६ । आभिनिबोधिकम् - मतिज्ञानम् । आव १८ । आभिमुख्येन निश्चितत्वेनावबुध्यते - संवेदयते आत्मा तदिति, आभिनिबोधः, अवग्रहादिज्ञानं, अथवा आत्मा तेन प्रस्तुतज्ञानेन तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिबुध्यते, तस्माद् वा प्रकृतज्ञानात् क्षयोपशमाद्वाऽभिनि बुध्यते, तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनि बुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञानम्, क्षयोपशमो वा सो वा 'अभिणिबुज्झए 'त्ति, अथवाऽभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः, स एवाभिनिबोधिकम् । विशे० ५३ । अभीत्याभिमुख्ये नीति नैयत्ये, ततश्चाभिमुखो - वस्तुयोग्य देशावस्थानापेक्षी नियत - इन्द्रियाण्याश्रित्य स्वस्वविषयापेक्षी बोधः, अभिनिबुध्यते आत्मना सः । अभिनि• बुध्यते वस्त्वसौ इत्यभिनिबोधः स एवाभिनिबोधिकम् । अनु० २ । आभासिय- आभाषिकः, म्लेच्छविशेषः । प्रश्न० १४ । आभालियदीवे - अन्तरद्वीपनाम । ठाणा० २२५ । अभिभोग-आ- समन्तादाभिमुख्येन युज्यन्ते - प्रेष्य कर्मणि व्यापार्यन्ते इति आभियोग्याः शक्रलोकपालप्रेष्य कर्मकारिणो व्यन्तरविशेषाः । जं० प्र० ७५ । आभियोग्यम् - कर्मकरभावः । दश० २४८ | अभियोग्यभावना - कुत्सितभावना । उत्त० ७०७ | अभियोगभावनाजनितः । ठाणा० २७४ । अभिओगसेढीओ - आभियोग्याः शक्रलोकपालप्रेष्यवर्मकारिणो व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ । जं० प्र० ७५ । भाभिओगिए-आभियोगिकः अभियोगे - प्रेष्यकर्म्मणि व्यापार्यमाणत्वे नियुक्ताः । जीवा० २४३ | आभिओगिय-आभियोगिकः, वशीकरणाय मन्त्राभिसंस्कृतम् । आव ० ६४२ । अभिओग्ग - आमियोग्यम्, वशीकरणादि द्रव्यतो द्रव्यसंयोगजनित, भावतो विद्यामन्त्रादिजनितम्, बलात्कारो वा । • प्रश्न० ३८ । आभियोगः - कार्मणम् । बृ० तृ० १२२ आ । अभिग्ग हिओ - आभिग्रहिकः, अभिग्रहेण निर्वृत्तः, कायोसर्ग: । आव ० ७८३ । अभिचारुका-विद्याविशेषः । बृ० तृ० २०३ आ । आभिट्टं - आपतितम् । पउ० ४-४२ । भभिडणं आवडणम् । ओघ २०४ | Jain Education International 2010_05 आभिणिबोहियनाण- अर्थाभिमुखोऽविपर्ययरूपत्वात् नियतोऽसंशयरूपत्वाद्बोधः- संवेदनमभिनिबोधः स एव स्वार्थिके कप्रत्ययोपादानादाभिनिबोधिक ज्ञातिर्ज्ञायते वाऽनेनेति ज्ञानम् आभिनिबोधिकं च तज्ज्ञानं चेति आभिनिबोधि कज्ञानम्, इन्द्रियानिन्द्रियनिमित्तो बोध इति । भग० ३४३ । इन्द्रियपञ्चकमनोनिमित्तो बोधः । अनु० २ । अर्थाभिमुखो नियतो बोधः, अभिनिबोधे भवं तेन वा निर्वृत्तं तन्मयं तत्प्रयोजनं वा, अथवा अभिनि बुध्यते तत् अथवा अभिनिबुध्यते Sनेनास्माद्वा अस्मिन् वा तत् तदावरणकर्मक्षयोपशम इति भावार्थ: । आव ० ७ । अभिनिबोधिकम्, आत्मैव वाऽभिनिबोधोपयोग परिणामानन्यत्वाद् अभिनिबुध्यत इति वा । आव ० ७ । आभियोगिक - अभियोगभावनाभावितत्वेनाभियोगिकदेवेत्पन्ना अभियोगवर्तिनः । भग० १९० । आभियोगिय - आभियोगिकः, अभियोजनं विद्यामन्त्रादिभिः परेषां वशीकरणादि येषां ते । प्रज्ञा० ४०६ । (१३२) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy