SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [ आघसणं आघंसणं- एतेहिं एवंसिं आघसणं । नि० चू० द्वि० ११९अ । नि० चू० प्र० १९० अ । आघवइत्ता - धर्म्ममाख्याय, आख्याय सामान्यतो यथा कार्यों धर्म्मः । ठाणा० ११९ । आख्यायकः - प्रज्ञापकः । ठाणा० २६७ । आघवउ - आख्यातः, तस्मिन् क्षेत्रे प्रसिद्धः । आव ० ५२४ । आघवणा- आख्याना । उपा० ४७ । आघविए - - आख्यातः, सामान्यविशेषपर्यायाभिव्याप्तिकथनेन । उत्त० ५९८ । आघविज्जति - प्राकृतशैल्या आख्यायन्ते - सामान्यविशेषाभ्यां कथ्यन्ते । सम० १०९ । नंदी० २१२ । आघवियं- अर्घापितम्, अर्घः - पूजा तस्य आपः - प्राप्तिजता यस्य तत्, अर्ध वा आपितं प्रापितं यत्तत् । प्रश्न० ११३ । - आघवेद्द - आख्यापयति सामान्य विशेषरूपतः । ठाणा ५०२ । भग० ७११ । आघवेज्ज - आग्राहयेोच्छिष्यान् अर्घापयेद् वा प्रतिपादनतः पूजां प्रापयेत् । भग० ४३६ । | भाघाम, व्य- आघातः । दश० २०१ । मरणम् सूत्र ० १ ७८ । तथाविधयतनयाऽन्यप्राणिनामात्मनश्च विधिवत् संलि खितशरीरतया यस्मिँस्तत् । उत्त० २४९ । आघातणं - आघातनम्, यत्र सङ्ग्रामे बहूनि मृतानि तत् । आचार्यश्रीआनन्दसागरसूरि सङ्कलितः आव० ७४४ | आघातो - जावंतो भूतो अगणि सगासमल्लियंते ते सब्वे घातयतीति । दश• चू० ९८४ - , आघादियं कथयित्वा । नि० चू० द्वि० ७१ अ । आघायठाणं- आघातस्थानम्, वधस्थानम् । आव ० ७४१ । आघायणं - आघातनम्, वभ्यभूमिमण्डलम् । प्रश्न० ५९ । जत्थ ( मूषकादि ) हतो तं । नि० चू० तृ० ७२ अ । आघायाय - आघातयन् संलेखनादिभिरुपक्रम कारणैः समन्ताद्वातयन् विनाशयन् । उत्त० २५४ । आचरिये - आचरितम्, कल्प्यम् । दश० ११६ । आचार:- ( आयार ), चक्रवालसामाचारीरूपः । बृ० प्र० २४९ आ । साध्वाचारप्रतिपादको ग्रन्थः । विशे० ६४८ । शास्त्रविहितो व्यवहारः । उत्त० ७११ । व्यवहारः । ठाणा ० ६४ | वेषधारणादिको बाह्यः क्रियाकलापः । उत्त० ४९९ । । Jain Education International 2010_05 आजिणवरभदो ] पूर्वपुरुषाचरितो ज्ञानाद्यासेवनविधिः, तत्प्रतिपादको ग्रन्थः । नंदी २०९ | चारित्रम् । उत्त० ५८३ । आचरणमाचारःउचितक्रिया विनय इतियावत् । उत्त० ३४४ । आचारप्रणिधिः- (आयारपणिही ), दशवैकालिकस्याष्टम मध्ययनम् । दश० २२४ । आचारवस्तु - (आयारवत्थू ), नवमपूर्वगत तृतीयवस्तु । उत्त० २५८ । आचारसम्पत् - ( आयारसंपया), संयमनुवयोगयुक्ततादिचतुर्भेदभिन्ना सम्पत् । उत्त० ३९ । आचारिकम् - ( आयरियं), निजनिजाचारभवमनुष्ठानम् । उत्त० २६६ । आचार्यपरिभाषित्वम् - (आयरियपरिभासित्तं ), पञ्चमसमाधिस्थानम् । प्रश्न० १४४ । भाचालो - आचालः, आचाल्यतेऽनेनातिनिविडं कर्मादीत्या - चालः । आचा० ५। आच्छिदणं - एकसि ईषद्वा छेदनम् । नि० चू० प्र० १८९ अ । आजवजवीभाव - पुनः पुनभ्रमणभावः । आचा० ७९ । उत्त० ३३६ । भाजवंजवे- अजवजवी, पुनः पुनभ्रमणम्। आचा० १६१ । आजार - आजायन्ते तस्यामित्याजातिः, आचारपर्यायः । आचा० ६ | आजाति-मनुष्यजन्म गर्हिता जात्यैश्वर्यख्यादिरहिततया । ठाणा० ४१९ । सम्मूर्च्छन गर्भोपपाततो जन्म ठाणा० ५१२ । च्युतस्योत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता कुमानुषादित्वादेव ठाणा० १३२ । आजाइसहरूस-आजातिसहस्रम् अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेषु अधिकरणभूतेषु बहून्यायुष्कसहस्राणि त त्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्क्षयत्वात् । भग० क २१५ । आजिणभद्दो- आजिनभद्र:, आजिने द्वीपे पूर्वार्द्धाधिपतिदैवः । जीवा० ३६९ आजिण महाभहो - आजिनमहाभद्रः, आजिने द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजिणयं - आजिनकम्, चर्ममयं वस्त्रम्। जीवा० २६९ । आजिणवरभद्दो- आजिनवरभद्रः, आजिनवरे द्वीपे पूर्वाद्वधिपतिर्देवः । जीवा० ३६९ । (१२४) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy