SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [ अहसंथर्ड आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अहाभावो ] अहसंथडं-निष्प्रकम्पं चम्पकपट्टादि। बृ० तृ० ३१ अ। अहाजायं-रजोहरणमुखवस्त्रिकाचोलपट्टयुतः रचितकरपुटश्च । अहसिता-न सहेतुकमहेतुकं वा हसन्नेवास्ते । उत्त० ३४५।। बृ० तृ० १० आ। महसुद्धो-यथाशुद्धः, निर्दोषोपदेशदाता । बृ० तृ० ७१ आ। अहाडं-यथाकृतम् , परिकर्मशून्यं । बृ० द्वि० २०२ आ। अहस्सिरे-अहसनशीलः। उत्त० ३४५ । अहाणी-असीयणं । नि० चू० प्र० ५ आ। अहस्ससच्चे-अहास्यात्सत्यः, हास्यपरित्यागात्सत्यः, द्वितीयत्र अहातचं-यथातत्त्वम् , तत्त्वानतिक्रमेण वर्तमानम् । भग० • तस्य प्रथमा भावना । आव० ६५८। १२४ । सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेणान्वर्थसत्यापनेनेमहाअत्थं-यथार्थम्-नियुक्त्यादिव्याख्यानानतिक्रमणेत्यर्थः । त्यर्थः । ठाणा० ३८८ । शब्दार्थानतिक्रमेण । ठाणा० - 'ठाणा० ३८८ । अर्थस्य नियुक्त्यादेरनतिक्रमेण । ठाणा. ५१९ । ५१९। अहातचे-यथातथ्यो यथातत्त्वो वा, यथा-येन प्रकारेण अहाउअकाल-यथायुष्ककालः, देवाद्यायुष्कलक्षणः । दश० तथ्य-सत्यं तत्त्वं वा। भग० ७०९ । अहातच्चो-जहेव दिट्ठो तहेव जो भवति सो अहातच्चो अहाउनिव्वत्तिकाले-यथायुर्निवृत्तिकालः, यथा-येन प्रका- | भवति । नि० चू० द्वि० ८६ अ। रेणायुषो निर्वृत्तिः-बन्धनं, तथा यः काल:-अवस्थितिरसौ। अहापजत्तं-यथापर्याप्तम् । भग० १३९। भग० ५३३॥ अहापडिरूवं - यथाप्रतिरूपम् । आव० १९९। भग० अहाउयं-यथायुष्कम् , यथाबद्धमायुष्कम् । प्रश्न० १९ । | ६६१ । यथायुष्कम् । आव० ११५, २५८। यथायु:-आयुषोऽन। तिक्रमेण । उत्त. १८८ । अहापदं-यथापदम् । आव० ३५२ । महाकडं यथाकृतम् , गृहस्थेन स्वार्थ निर्तितम् । प्रश्न अहापरिग्गहिए-यथाप्रतिगृहीतम् , यथाप्रतिपन्नम् । भग० अहापरिन्नायं-यावन्मानं क्षेत्रमनुजानीषे तावन्मात्रं कालं महाकडा-आधाकृता, साधूनाधाय-सम्प्रधार्य कृता। बृ० तावन्मानं च क्षेत्रमाश्रित्य वयं वसाम इतियावत् । ..प्र. ९२ अ। . . आचा. ४०३। अहाकप्पं-यथाकल्पम् , प्रतिमाकल्पानतिक्रमेण तत्कल्पव. स्त्वनतिक्रमेण वा। भग. १२४ । कल्पनीयानतिकमेण | अहापवत्तं-यथाप्रवृत्तम् । आव० ११५। प्रतिमासमाचारानतिक्रमेण वा । ठाणा. ३८८। अहाबायरा-यथाबादराः, यथोचितबादरा आहारपुद्गला अहाकम्प्रं-यथाकर्म, बद्धकर्मानतिक्रमेण । भग० ६५। । इत्यर्थः । भग. १८९ । यथाबादराणि, स्थूलतरस्कन्धा. अहाकम्मिए । भग० ४६६। न्यसारागि। भग० २५१ । अहागडा-प्राशुकानि, अल्पपरिकर्माणि । ओघ. ९२। अहाबायरे-यथावादरम् , स्थूलप्रकारम् । भग० २५१। अहागडे-यथाकृतम् , आत्मार्थमभिनिवर्तितम् । दश०७२। असारम् । भग० १५४ । महाचरा-अधश्वरा:-बिलवासित्वात्सर्पादयः । आचा. अहाभद्दगो-यथाभद्रकः । आव० ७३९ । * २९१। अहाभद्दे-यथाभद्रः, शासनबहुमानवान् । बृ० प्र० ३.३ अ। अहाश्चयं-दृष्टिवादे सूत्रभेदः । सम० १२८ । अहाभदो-दाणरुयी। नि००प्र० १९९आ। दसणविरहितो अहाच्छंदे-यथाछन्दान् , स्वच्छन्दान् । ओघ. ५६ । अरहतेसु तस्सासणे साधू उभयभद्द सीलो। नि० चू० प्र० अहाछंद-यथाछन्दाः-यथा कथञ्चिन्नागमपरतन्त्रतया छन्दः- ३२५ । अभिप्रायो-बोधः। भग० ५०२ । यथा स्वाभिप्रेतं तथा | अहाभाचो - स्वपरिग्रहे धारणम् । बृ० द्वि० २४ आ। प्रज्ञापयन् । नि० चू० द्वि० २३ आ। अधाप्रवृत्ति । नि० चू० प्र.२५१ आ । प्रतिस्वामितं-प्रतिअहाजातो-अप्पोवधी। नि० चू. दि १३१ आ। । गृहीतं न तु भुज्यते यत्पात्रादि । बृ. द्वि० २८६ आ। (११२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy