SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [ असिपुत्रिका आचार्यश्रीआनन्दसागरसूरिसङ्कलितः असुरा ] धार्मिकेषु नवमः । उत्त० ६१४ । नवमः परमाधार्मिकः ।। दिवर्जितत्वात् अशुचिः, शास्त्रवर्जितो वा अश्रुतिः। भग० आव० ६५० । सूत्र. १२४ । सम० २९ । ३०८ । स्नानब्रह्मचर्यादिवर्जिताः. अश्रतयः. शास्त्रवर्जिताः। असिपुत्रिकः । उत्त० ४५। जं. प्र. १७० । विगन्धं शरीरमलादि । जीवा० २८२ । असिय-असितः, कृष्णः । प्रज्ञा० ९१ । असुण्णंतरा--अशून्यान्तराः, एकोत्तरवृद्धया सर्वदैवाशन्याअसियअं-दात्रम् । आव० २९५। न्यव्यवहितान्यन्तराणि यासां ता अशून्यान्तरा। विशे० असियग-असियगम् , दात्रम् । आचा०६१। असिरयणं- असिरत्नम् , चक्रवर्तेरेकेन्द्रियपञ्चमरत्नम् । असुति-अशुचीनि, अमेध्यानि मूत्रपुरीषाणि । ठाणा० ४७६ । जं० प्र० २३८ । ठाणा० ३९८ । असुद्ध-अशुद्धम् , आधाकर्मादि । ओघ. १७७ । असिलट्टी-असियष्टिः, खगलता। विपा० ५६ । असिः- असुन्नकाल-अशून्यकालः, नारकभवानुगसंसारावस्थानकाखड्गः स एव यष्टिः-दण्डोऽसियष्टिः,अथवा असिव यष्टिश्च।। लस्य द्वितीयभेदः । भग० ४७॥ जं. प्र. २६४। असुभ-अशुभकार्ये मृतकस्थापनादौ । व्य० प्र० १६९। असिलायं-विखरम् । बृ० तृ. २५ आ। असुभजोग-अशुभयोगः, अनुपयुक्ततया प्रत्युपेक्षादिकरणम्। असिलिटुं-अश्लिष्टम् । आव० ९९ । भग० ३२ । आललागमत- अल्लाकभयम् , अकात्तिभयम् । ठाणा० असुमणाम- अशुभनाम, यदुदयवशात् नामेरधस्तनाः ३८९ । अश्लाघाभयम् । आव० ४७२ । पादादयोऽवयवा अशुभा भवन्ति तत् । प्रज्ञा० ४७४। असिलोगो-अश्लाघां, अयशः। आव. ६४६।। असुभत्ता-अशुभता, न शुभता । प्रज्ञा० ५०४ । अमअसिव-अशिवम् , व्यन्तरकृतं व्यसनम् । आव० ६२६ । गल्यता। भग० २५३ । उद्दाइयाए अभिद्दतं । नि० चू० प्र० ९७ अ । नि० चू० प्र० असुभाणुप्पेहा-अशुभानुप्रेक्षा, अशुभत्वं संसारस्यानुप्रेक्षण७५ अ। व्यन्तरकृत उपद्रवः । बृ० प्र० २३१ । अनुस्मरणम् । ठाणा० १८८ । देवतादिजनितो ज्वरायुपद्रवः । ओघ १३, १४। असुभाते-असुखाय-दुःखाय । ठाणा. १४९ । अशुभाय, असिवाइखेतं-अशिवादिक्षेत्रम, अशिवादिप्रधानं क्षेत्रम. अपुण्यबन्धाय असुखाय वा । ठाणा० २९२ । पापाय, आदिशब्दादूनोदरताराजद्विष्टादिपरिग्रहः । दश० ३९। असुखाय वा-दुःखाय । ठाणा० ३५८।। असिवुवसमणी-अशिवोपशमनी कृष्णस्य चतुर्थी भेरी। असुयंग-अश्रुताङ्गम् , नोश्रुताङ्गम् । उत्त० १४४ । .. आव. ९७ । असुय-अश्रुतं परवचनद्वारेण । भग० २००, ११७॥ असिवोवसमणी-अशिवोपशमनी, कृष्णस्य चतुर्थी भेरी, | असुर-रौद्रकर्मकारी। उत्त० २७६ । षण्मासान् सर्वे रोगोपशमनी। बृ० प्र० ५६ । असुरकुमार-असुरकुमाराः, देवविशेषाः । भग. १९७ । असी-असिः, अस्युपलक्षितः सेवकपुरुषः। जीवा० २७९ ।। असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चत्यसुरहीरो। नि० चू० द्वि० १४१ अ । खड्गः, यमुपजीव्य जनः कुमाराः। ठाणा. २८ । भवनपतिभेदविशेषः। प्रज्ञा० सुखवृत्तिको भवति, यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते । जं० प्र० १२२। असुरकुमारीओ-असुरकुमार्यः, देवीविशेषाः। भग० १९७ ॥ असील-अशीलः, अविद्यमानशीलः, सर्वथा विनष्टचारित्र- असुरदारे-सिद्धायतनस्य द्वितीयं द्वारम् । ठाणा० २३० । धर्मः । उत्त० ३४५ । अशीला:-दुःशीलाः । ठाणा० ५५३ । | असुरसुरं-असुरसुरम् , अनुकरणशब्दोऽयम् । भग० २९४ । असीलया-अशीलता चारित्रवर्जितत्वात् । अब्रह्मणः सप्त. सरडसरडं अकरितो । ओघ० १८७ । एवंभूत शब्दरहितम् । दर्श नाम । प्रश्न० ६६। प्रश्न. ११२। असुआ-असूया, अव्याजम् , ईर्ष्या । दश० २४३। असुरा- असुराः, न सुरा असुराः, भवनपतिव्यन्तराः । असुइ-अशुचिः अश्रुतिर्वा । प्रश्न० ६३ । स्नानब्रह्मचर्या- ठाणा. २२। भवनपतिविशेषाः, भवन पतिव्यन्तरा वा। (१०८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy