SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ [ असते असंते-असत्, नाभाववचनः शब्दोऽयम् । आचा० ७४ । अविद्यमानः । उत्त० ६१७ । असंतोसो - असन्तोषः, परिग्रहस्य त्रिंशत्तमं नाम । प्रश्न ९३ । असंथडाई - असंसृतानि, बीजादिभिरव्याप्तानि । उत्त ४८७ । असंथडो-छमादिणा तवेण किलतो असंथडो, गेलण्णेण वा दुब्बलशरीरो, दीहठाणेण वा पज्जैतं अलभंतो । नि० चू० प्र० ३१३ अ । असंथरताणं - अणुघट्टंताणं । ओघ ० ७८ । असंथरमाणा- असंस्तरमाणाः, अतृप्ताः । ओप० ७८ । असंथरे - असंस्तरताम् । ओघ० १५४ । असंधुओ-इय वइरित्तो संणायगो अनायगो वा । नि० चू० द्वि० १२१ आ । असंदिग्धम् - वाण्यतिशयविशेषः, असंशयकारिता । सम ६३ । आचार्यश्री आनन्दसागरसूरि सङ्कलितः असंदिग्धवचनता - परिस्फुटवचनता । उत्त० ३९ । असंदिद्धं - असन्दिग्धां स्पष्टाम् । दश० २१३ | असन्दिग्धम् - सूत्रस्य द्वितीयगुणः, सैन्धवशब्दवलवणघोटकाद्यने का संशयकारि न भवति । आव० ३७६ । सन्देहवर्जितम् । भग० १२१ । असंदीणो- असन्दीनः सन्दीनादितर: जलप्लावनात् न क्षयमाप्नोति । उत्त० २१२ | आदित्यचन्द्रमण्यादिः । आचा० २४७ । प्रचुरेन्धनतया विवक्षितकालावस्थायि । आचा० २४७ | कषतापच्छेदनिर्घटितोऽसन्दीनः । आचा० २४८ । कुतकप्रष्यतयाऽसन्दीनः अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिः । आचा० २४८ । असंधिए - असन्धितः, असंयोजितः । उत्त० २१२ । असंधिया - पोरवजिता । नि० चू० प्र० १६१ अ । असंनिहिसंचय-असन्निधिसञ्चयः, न विद्यते सन्निधिरूपः सञ्चयो यस्य सः । जीवा० २७८ । असंपओगचिंता कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता || आव० ५८५ । असंपओगाणुसरणं - सति वियोगे सम्प्रयोगानुस्मरणम्चिन्तनम् । आव ० ५८४ । Jain Education International 2010_05 अigsarसो ] असंपग्गहिया - असंग्रहिता - संप्रग्रहरहितता । व्य० द्वि० ३९१ अ । असंपत्त - असम्प्राप्तः । दश० १९४ । असंलनम्। जीवा० १८१ । विशिष्टान् वर्णादीननुपगतः । जीवा० २३ । असंप्रग्रहः - आत्मनो जात्यायुत्सेकरूपग्राह वर्जनमिति भावः । ठाणा० ४२३ । असंप्रग्रहता - असम्प्रग्रहः समन्तात्प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम् - आत्मनोऽवधारणं सम्प्रग्रहस्तदभावः । जात्याद्यनुत्सिक्ततेति । उत्त० ३९ । असंफुरो - असंवृतः । वृ० तृ० ३ आ, बृ० द्वि० २२४ आ । सङ्कुचितपादो, ग्लानः । वृ० द्वि० २२९ अ । असंबद्धं - असम्बद्धम्, स्वशरीरात्पृथग्भूतम् । जीवा० १२० । असंभंते - असम्भ्रान्तम् असम्भ्रान्तज्ञानः । भग० १४० । असंभवंता - असम्भवन्तः, ते गौरवत्रिकान्यतरदोषाज्ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तः - नोपदेशे वर्तमानाः । आचा० २५० । असं भासो असंभम - असम्भ्रमः, न भयं कर्त्तव्यम् । ओ० ५२ । असंमत्तं - असम्यक्त्वम्, द्वात्रिंशतितमः परीषहः । आव ० - असम्भाष्यः । आव० २२१ । ६५७ । असंलोप - असंलोके, न विद्यते संलोको दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत् । उत्त० ५१८ । आचा० ३३५ । असंववहारिए - असांव्यवहारिकः, अनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वात् । प्रज्ञा० ३८० । असं विग्गा पासत्थोसण्गो कुसीलो संसत्तो अहछंदो । नि० चू० तृ० ३३ अ । असंविभागी - संविभजति - गुरुलानबालादिभ्य उचितमश - नादि यच्छतीत्येवंशीलः संविभागी, न तथा य आत्मपोषकत्वेनैव सः । उत्त० ४३४ । आचार्यग्लानादीनामेपगागुणविशुद्धिलब्धं सन्न विभजतेऽसौ । प्रश्न० १२५ । असंवुडणं । नि० चू० प्र० २१६ आ । असंबुडबउसो - असंवृतचकुशः, यो मूलगुणादिध्वसंवृतः सन् करोति, बकुशस्य चतुर्थो भेदः । उत्त० २५६ । भग० ८९० । प्रकटकारी । ठाणा ३३७ । (१०४) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy