SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [अरुणधरावभासो आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अर्थजाता ] अरुणवरावभासो- अरुणवरावभासः, अरुणवरोदसमुद्र- अरुवी-अरूपि, अमूर्त्तम् । भग० १५० । सत्को द्वीपः । जीवा० ३६७ । । अरेण-आरतः । आव. २८५ । अरुणवरो-अरुणवरः, अरुणोदसमुद्रसत्को द्वीपः। जीवा० अरो-अरः, तीर्थकृच्चक्रवर्तिविशेषः । उत्त० ४४८ । सप्तम३६७। अरुणवरोदे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६७। चक्रवर्ती। आव. १५९। सम० १५२। सर्वोत्तमे कुले अरुणवरोए - अरुणवरोदः, अरुणवरद्वीपसत्कः समुद्रः।। वृद्धिकरो जायतेऽतः, अष्टादशो जिनः, यस्मिन् गर्भगते जीवा० ३६७। मात्रा स्वप्ने सर्वरत्नमयोऽतिसुन्दरोऽतिप्रमाणश्चारको दृष्टो. अरुणा-शिखरिपर्वतवासिदेवनाम। ठाणा. ८०। ऽतः। आव० ५०५। अरुणाभं-ब्रह्मलोककल्पे विमानविशेषः । सम० १४ । अरोगी-अरोगी-रोगविप्रमुक्तः । दश० २०५। अरुणामे-अरुणाभः, राप्रलापीमते कृष्णपुद्गलविशेषः । अरोस-अरोषः, चिलातदेशनिवासी म्लेच्छविशेषः । प्रश्न. १४ । सूर्य० २८७ । सौधर्मकल्पे विमानः । भग० ५५१।। -उत्त० ६७७ । प्रज्ञा० १०। अरुणावभासो- अरुणावभासः, अरुणावभासद्वीपसत्कः । अर्गलम्-अधिकम् । उत्त० ६६० । समुद्रः। जीवा० ३६७।। अरुणे-ग्रहविशेषः । ठाणा० ७९ । अर्गलपाशका-अग्गलपासगागि, यत्रार्गलाऽग्राणि निक्षिपन्ते। आचा. ३३७ । अरुणो-अरुणः - लोकान्तिकदेवविशेषः। आव. १३५। अर्गला-( अग्गल ), उपकरणभेदः । आचा. ६० । परिघः । महाकुष्ठस्य प्रथमो मेदः । प्रश्न. १६१। ग्रहविशेषः। जं० प्र० उत्त० ३११ । ५३५। द्वीपविशेषः, यो देवप्रभया पर्वतादिगतवत्ररत्नप्रभ अर्घति-(अग्घइ), अर्हति । उत्त० ३१६ । या चारुण इति । जीवा०३६७ । देवः । जं.प्र. ३०५ । अर्चा -- ( अच्चे ) लेश्या, शरीरं, क्रोधाद्यध्यवसायात्मिका भरुणोए-अरुणोदः, अरुणद्वीपसत्कः समुद्रः, सुभद्रसुमनो- ज्वाला । आचा. २८४ । भद्रदेवाभरणद्युत्याऽरुणम्-आरक्तमुदकं यस्यासौ। जीवा० अश्चि-( अच्ची ), अन्छिन्नमूलः । ठाणा० ३३६ । अर्चिः । मूल प्रतिबद्धा ज्वलनशिखा। उत्त० ६९४ । अरुणोदए-अरुणोदकः, अन्धकारं, तमस्कायस्य नामं । ' अञ्चिषा-(अचीए), शरीरनिर्गततेजो ज्वाला । ठाणा ० ४२१ । भग० २७०। | अर्जितदुःखा-अजितं- उपार्जितं दु.खं यैस्ते । उत्त ० २६३ । अरुणोद-समुद्रविशेषः । ठाणा० २१७ । अर्जुन-तृगविशेषः । प्रज्ञा० ३० । उत्त० ६९२ । जीवा० २६ । अरुणोपपात-सूत्रविशेषः । बृ० प्र० ६२ आ। जं० प्र० १३। अरुणोववाते-अरुणोपपात,: इहारुणो नामदेवस्तत्समयनि- अर्जुनसुवर्णकम्-( अज्जुगमवन्नग ), अर्जुन-शुक्नं तच्च बद्धो ग्रन्थस्तदुपपातहेतुः, अध्ययननाम । ठाणा० ५१३। तत्सुवर्णकम् । उत्त० ६८५। अरुयं -- अरुक, अविद्यमानरोगः । भग. ५। अरुः-- मयी-सर्वात्मना कनकमयी। जं.प्र. ३७३। व्रणः । सूत्र० ९२ । अरुज, शरीरमनसोरभावेनाधिव्याधि- अतिः -( अद), शारीरमानमी पीडा तत्र भवा। आचा. रहितम् । जीवा. २५६। अजम्-अविद्यमानरोगं शरी. रमनसोरभावात । सम, ५। अर्थ-अर्यत--गम्यतं, पर्गिच्छद्यत इति । आव० १• आज्ञा । अरुयं-अरु:आव८२० । आव० ६०४ । सिद्धशब्दपर्यायः । ठाणा० २५। अरुह-न रहोऽरुहः अपुनर्भावी। आचा० २३१। मित्तम् । उत्त० ४७३।। अरुहंत-अरोहन ,क्षीणकर्मबींजत्वादनुपजायमानः । भग०३ । अकर), मन्त्री, नैमित्तिकः । ठाणा. २४१। अरोहन , अनुपजायमानः क्षीणकर्मयी जत्वात। भग० ३। अर्थजाता-( अट्ठ जायं ) अर्थः-कार्यमुत्प्रवाजनतः स्वकीयभरुहय-अर्हता। विशे८६१। परिणवादेर्जातं यया सा, पतिचौरादिना संयमाचाव्यमानअमपिण: अमर्ताः । ठाणा. १९६। त्यर्थम्तां वा। ठाणा, ३२९ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy