SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ [अमयं अल्पपरिचितसैद्धान्तिकशब्दकोषः अमुणी] अमयं-अमतं, अशोभनं मतम् , नास्तिकादिदर्शनम् , अमिअतित्तो- अमृततृप्तः, आबाधारहितत्वात् । आव० अमृतं वा, अमृतमिवामृतं, आत्मनि परमानन्दोत्पादकतया | ४४७ । धनम् । उत्त० २०६ । अमृतस्य-क्षीरोदधिजलस्य। जं. अमिए-अमितः, भवनपतीन्द्रविशेषः। जीवा० १७० । प्र० ५५। अमिजं-(अमेयं), विक्रयप्रतिषेधादेवाविद्यमानमातव्यां, अवि. अमयघोसो-चंडवेगच्छिन्नो मुनिः। ( सं०) द्यमानमायां वा। भग. ५४४ ।। अमयमेहे- अमृतमेघः-यथार्थनामा महामेघः । जं० प्र० | अमितकौतुका:-( कोउगामिगा), कौतुकान्मृगा इव मृगा १७४ । अज्ञत्वात्प्राकृतत्वादमितकौतुकाः। उत्त० ५०१। अमयरसरसोवमं-अमृतरसरमोपमम् , परमान्नम् । आव० अमितगति-भवनपतीन्द्रविशेषः । ठाणा० २०५। १४४ । अमितवाहणे-उत्तरदिग्वर्ती वायुकुमारेन्द्रः । ठाणा० ८४ | अमर-अमरः-देवः । आव०६०। मयूरः, अमरो वा। अमितवाहन-भवनपतीन्द्रविशेषः । ठाणा० २०५ । प्रश्न० ८४ । अमिनसेणे-भरतेऽतीतोत्सर्पिणीकुलकरः । ठाणा० ५१८ । अमरकङ्का-घातकीखंडपूर्वभरते पद्मनाभराजधानी।प्रश्न० ८७) अमित्रक्रिया-यन्मातापितृस्वजनादीनामल्पेऽप्यपराधे तीव. अमरवह-अमरपतिः-इन्द्रः । भग० १५८ । दण्डस्य दहनाङ्कनताडनादिकस्य करणम् । ठाणा ३१६। अमरसोवमं-आम्ररसोपमम् । नि० चू० प्र० ३४७ । अमियं-अमृतम् , अमितम् , मृष्टां पथ्यां वा, सार्थिकां अमरिसं-अमर्षः, असहिष्णुता। दश. ३८।। अपरिमितम् । आव० ५९५। अमितम. अनेकभवोपात्त मनन्तम् । आव० ६१० | अमितः-प्रमाणाभ्यधिकः । ओध. अमरिसणा - अमसृणाः, प्रयोजनेष्वनलसा अमर्षणा वा, १४२ । अभितः-दिवमाराणामधिपतिः। प्रज्ञा. ९४ । अपराधेष्वपि कृतक्षमाः । सम० १५७ । अमर्षणा, अपराधासहिष्णवः अमसृणा वा कार्येवनलमाः । प्रश्न० ७४ । ( अमितः), अष्टमो दक्षिणनिकायेन्द्रः। भग० १५७ । अमियगती-वायुकुमारेन्द्रविशेषः । ठाणा० ८४ । अमरिसिओ-अमर्षितः, । आव० ५६५। अमर्षः-मत्सर अमियणाणि-अमितज्ञानी, जिनः । सम० १५३ । विशेषः। आव० २४१। अमियवाहण-अमितवाहनः, भवनपतीन्द्रविशेषः । जीवा. अमरिसो-अमर्षः, अत्यन्ताभिनिवेशः । उत्त. ६५६। १७१। अमर्षाधमात:-मत्सरपूरितः । आव. २४१। अभियवाहणे-अमितवाहनः, दिकुमाराणामधिपतिः। प्रज्ञा० अमला-शकदेवेन्द्रस्याग्रमहिपीनाम । जं० प्र० १५९ । भग. ९४ । उत्तरनिकाये अष्टम इन्द्रः। भग. १५७ ॥ ५०५। दक्षिणपश्चिमरतिकरपर्वतस्य पूर्वस्यां भूताराजधा- अमिल-अमिलम् , ऊर्णावस्त्रम् । दश. १९३ । न्यधिष्ठात्री, शदेवेन्द्रस्य प्रथमाऽग्रमहिषी । जीवा. ३६५। अमिला-उरभ्राः। ओघ. १३५। उन्निया। दश० चू० अमलाते-शकस्याग्रमहिष्या राजधानी विशेषः। ठाणा०२३१। ९२। वस्त्राणि । नि० चू० प्र० १४४ आ। रोमेसु कया। अमाइ-अमायी, यः शाठयेन शिष्यान्न वाहयेत सः। दश० ५। नि० चू० प्र० २५५ अ। नमिजिनप्रवर्तिनीनाम । सम. अमाघाओ-अमाघातः, अमारिः, अहिंसायात्रिपञ्चाशत्तम १५२। अम्लान (अव्यादि)। ठाणा० ३४०। नाम । प्रश्न. ९९। अमिलाणि--महाधनमूल्यानि वस्त्राणि। आचा० ३९३ । अमात्यः-राजमन्त्री। आव० ५५ । अमात्यः। ठाणा०१५५॥ अमिलाया-अम्लाना (तं.)। अमायपुत्ते-अमातापुत्रः-रौद्रे नगरविनाशे स्वस्वजीवितर- | अमिलियं-अमिलितम् । विशे० ४०६ । क्षणाक्षगिकतया यत्र माता पुत्रं न स्मरति । बृ० प्र० गं-अमुकदेशोद्भवम् । बृ. प्र. ९८ आ। ३०४ । अमुच्छ-( अमूर्छा) उपधावसंरक्षणानुबन्धः। भग० ९७॥ अमावासासंगुणं-अमावास्यासंगुणम् , याममावास्यां ज्ञातु- | अमुणिओ-अमुनयः, गृहस्थाः । आचा० १५२ । मिच्छसि तत्मङ्ग्य या गुणितम् । सूर्य० ११३ । अमुणी-अमुनयः, मिथ्यादृष्टयः । आचा० १५२ । (८३) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy