SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [ अप्पाहारो ___ आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अफासुअ] अप्पाहारो-जो आयरिओ संकियसुत्तत्थो तं चैव पुच्छिउं अप्पोदए-अल्पोदके-भौमान्तरिक्षोदकरहिते। आचा० २८५ वायणं देति, तारिसं ति मोर्नु ण गंतव्वं । नि० चू० तृ० | अप्पोल्लं-दृढवेष्टनाद् घनवेष्टनात् । ओघ० २१४ । ९३ आ। अप्पोवही - अल्पोपधिः, अनुल्बणयुक्तस्तोकोपधिः । दश० अप्पाहिति-सन्दिशन्ति । बृद्वि० ११४ आ। सन्दिशतः।। २८० । आव०३०२। अप्पोसे - अल्पावश्याये – अधस्तनोपरितनावश्यायविठुड्अप्पाहिकरणे-अल्पाधिकरण-निष्कलहं । ठाणा० ४१६ । वर्जिते । आचा० २८५ । अप्पाहितो-सन्दिष्टः । उत्त० २१९ । अप्फंदणया- भाण्डोचितहस्तपादादिचेष्टाविकलता। व्य. अप्पाहे-तद्गुरोस्तत्प्रवर्तिन्या वा एवं सन्दिशति-यथैतामा- प्र. २३६ अ। त्मसकाशे कुरुत । ओघ० ४३ । अप्फञ्चितो-अइकंते । नि० चू० प्र० १४७ आ। अप्पाहेइ-सन्दिशति । दश० १०३। | अप्फालिया-शिक्षिताः-उपालब्धाः, उक्ताः । आव० ५५७ । अप्पाहेति-संदिसइ । नि० चू० प्र० २११ आ। अप्फालेइ - आस्फालयति, हस्तेनाऽऽताडयति-उत्तेजयति । अप्पाहेत्ता-सन्दिश्य । उत्त. १७३। आव. ३१०। . औप० ६४ । अप्पिच्छे-अल्पेच्छः, अल्पा-स्तोका, अल्पशब्दस्याभाववादि अम्फिडिऊण-आस्फाल्य । आव० ३४४ । स्वेनाविद्यमाना वा इच्छा-वाञ्छा वा यस्येति । उत्त० १२४ । अप्फुण्णा-व्याप्ताः । बृ० तृ. ७० आ। न्यूनोदरतयाऽऽहारपरित्यागी। दश० २३१ । | अप्फुण्णे-आपूर्ण:-परिपूर्णशरीरः । उत्त० ४८३ । अप्पिणिश्चिया-आत्मीया । आव. २०२ । अप्फुण्णो-ध्याप्तः। आव० ३५४ । अष्पितणप्पिते-अर्पित-विशेषित, अनर्पितं-अविशेषितम् । अफेया-वल्लीविशेषः । प्रज्ञा० ३२।। ठाणा० ४८३। अप्फोआ-वनस्पतिविशेषः । जं० प्र० ४६ । अप्पियं-अर्पितम्, आहितम् । भग० ८९ । अप्फोडेइ-आस्फोटयति, करास्फोट करोति । भग. १७५। अप्पिय-अप्रियम् , अनिष्टम् । भग० ७२ । अर्पितः, विशेषः। विशे० १३४६ ।। अप्फोया-वनस्पतिविशेषः । जीवा० २०१। अप्फोव-आस्तीर्णे, वृक्षगुच्छगुल्मलतासंछन्नः । उत्त० ४३८ । अप्पियणियं-अप्रीतिकम् , कलहः । उत्त० ३५५ । अप्पियत्ता-अप्रियता, अप्रेमहेतुता । भग० २५३ । प्रज्ञा ० अप्रकीर्णप्रसृतं-वाण्यतिशयविशेषः । सम० ६३ । ५०४ । अप्रतिहत-(अप्पडिहय ) -क कुडयपर्वतादिभिरस्खलिते. अप्पियवहा-अप्रियवधा:-अप्रियं-दुःखकारणम् तत् घ्नन्ति। __ अविसंवादके वा। सम० ४ । आचा० १२२ । | अप्रत्याख्यानम्-द्वितियकषायचतुष्कम् । आचा० ११ । अण्णकप्पिया-अपूर्णकलिका-अन्योन्यस्य मुखदुःखोपसं- अप्रमार्जितचारित्वम् - द्वितीयमसमाधिस्थानम् । प्रश्न. पदं प्रतिपद्यते। व्य० द्वि. ३७८ आ। १४४ । अप्पुत्थायी- अल्पोत्थायी, अल्पमुत्थातुं शीलमस्येति। अप्रोषितः-सामानिकः, सन्निहितः। विशे० १०६५ । प्रयोजनेऽपि न पुनः पुनरुत्थानशीलः । उत्त० ५८। अप्सरा-दक्षिणपश्चिमरतिकरपर्वतस्य दक्षिणस्यां भूतावतंअप्पुस्सुए-अल्पौत्सुक्यः। भग० १७४ । त्वरारहितः। सिकाराजधान्यधिष्ठात्री, शक्रदेवेन्द्रस्य द्वितीयाग्रमहिषी । भग० १२३ । अविमनस्कः । आचा० ३७९ । जीवा० ३६५। शकस्याग्रमहिषी। जं. प्र. १५९ । अप्पे-आप्यः, अपां प्रभवः हृदः। भग० १४१ । अफलवंतकी-अफलवान् , अप्राप्तिकः । प्रश्न०६४। अप्पो-अल्पः, सर्वथाऽविद्यमानः । जीवा० १२१ । नास्ति । अफव्वंता-अलभमानाः। नि० चू० प्र० १८३ आ। किञ्चिदित्यर्थः । ओघ १७७ । निषद्याद्वयोपेतं र जोहरणं अफासुअ-अप्रासुकम् , सचित्तमन्मिश्रादि । दश० २३१ । मुखवस्त्रिका चोलपट्टकाश्च । बृ० प्र० १५० आ। सचित्तम् । आचा० ३२१ । (७२) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy