SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [ अद्धमंडलं अल्पपरिचितसैद्धान्तिकशब्दकोषः अद्धाणं] अद्धमंडलं-अर्द्धमण्डलम् । जं० प्र० ४७८ । अद्धहारवरावभासमहावरो- अर्द्धहारवरावभासमहाअद्धमंडलसंठिती- अर्द्धमण्डलसंस्थितिः, अर्द्धमण्डलव्य- वरः, अर्द्धहारवरावभासे समुद्रेऽपराधिपतिर्देवः। जीवा० वस्था । सूर्य० १६। अद्धमागहविभम-अर्द्धमागधविभ्रमम् , गृहविशेषः । जीवा० अद्धहारवरावभासवरो-अर्द्धहारवरावभासवरः, अर्द्ध२६९ । जं० प्र० १०७। हारवरावभासे समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा० ३६९ । अद्धमागहा- अर्द्धमागधी, अर्द्ध मागध्या इत्यर्द्धमागधी | अद्धहारवरावभासो - अर्द्धहारवरावभासः, द्वीपविशेषः भाषा। भग० २२१ । मागधभाषालक्षणं किञ्चित्किञ्चिच्च | समुद्रविशेषश्च । जीवा० ३६९।। प्राकृतभाषालक्षणं यस्यां सा, अर्द्ध मागध्या इत्यर्द्धमागधी। अद्धहारवरो-अर्द्धहारवरः, अर्द्धहारवरे समुद्रे पूर्वार्धाधिभग० २२१। मगहद्धविसयभासानिबद्ध, अट्ठारसदेसीभासा पतिर्देवः । जीवा० ३६९ । द्वीपविशेषः, समुद्रविशेषश्च । णियतं । नि० चू० द्वि० ३६ अ।। जीवा० ३६८। अद्धमासिएसु-अर्धमासिका। आचा० ३२७ । अद्धहारो-अर्द्धहारः, नवसरिकः । औप० ५५ । जीवा० अद्धरत्तकालसमओ-अर्द्धरात्रकालसमयः । आव० १२१ । १८१ । भूषणविधिविशेषः । जीवा० २६८ । द्वीपविशेषः, समुद्रविशेषश्च । जीवा० ३६८। प्रज्ञा० ३०७ । अद्धसंकासा-अर्द्धसङ्काशा, सर्वकामविरक्तताविषये देवलासुतराजस्य तापसावस्थायामुत्पन्ना पुत्री। आव. ७१४।। अद्धा-अध्वा, पन्थाः। आव०६६२। समयः। विशे० ९६१। काल:, अर्धतृतीयद्वीपसमुद्रान्तर्वर्ती समयादिलक्षणः । विशे० अद्धसम-अर्द्धसमम् , पद्यविशेषः। दश० ८८ । एकतरसमम् । ८३७ । कालम् । ठाणा० ४४ । कालस्याख्या। प्रज्ञा० ९। ठाणा० ३९७। अवधिलब्धिकालः। आव० ४३ । अध्वा-मार्गः। आव० अद्धसेलसुत्थियं-अर्द्धशैलसुस्थितम् । जीवा० २६९ । ६१७ । कालः। आव० ८४० दिवसो रात्रिर्वा । प्रज्ञा अद्धहारा-अर्धहारा, नवसरिकः । जं० प्र० २४, १०५। अद्धहारभद्दो-अर्धहारभद्रः, अर्द्धहारे द्वापे पूर्वार्धाधिपति २५९। अद्धा, षषष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणा। सूर्य. ११। जङ्घाए अद्ध जाव कोसो। नि. चू० प्र० र्देवः । जीवा० ३६९। १३६ आ । अद्धहारमहाभद्दो-अर्द्धहारमहाभद्रः, अर्द्धहारे द्वीपे अद्घाउए - अद्धा-कालः तत्प्रधानमायुः-कर्मविशेषोऽद्धायुः, उपरार्धाधिपतिर्देवः। जीवा० ३६९।। भवात्ययेऽपि कालान्तरानुगामी। ठाणा० ६६ ।। अद्धहारमहावरो- अर्द्धहारमहावरः, अर्द्धहारे समुद्रेऽ. | अद्धाए-कालस्य पौरुष्यादिकालमानमाश्रित्य इति । ठाणा० परार्धाधिपतिर्देवः । जीवा० ३६९ । ४९८ । काले अर्थादागामिन्याम् । उत्त० २८० । अद्धहारवरभद्दो- अद्धहारवरभद्रः, अद्धहारवर द्वीप अदधाकाल:-अद्धैव कालः, कालशब्दो हि वर्णप्रमाणकालापूर्वार्धाधिपतिर्देवः । जीवा० ३६९ । दिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति। ठाणा० अदधहारवरमहाभद्दो-अर्द्धहारवरमहाभद्रः अद्धहारवरे २०१। चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । द्धाकालः । दश० ९। अधहारवरमहावरो- अर्द्धहारवरमहावरः, अर्द्धहारवरे अद्धाकाले-चन्द्रसूर्यादिक्रियाविशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तसमुद्रेऽपरार्धाधिपतिर्देवः । जीवा० ३६९ । वर्ती समयादिः । भग० ५३३ । । अदधहारवरावभासभद्दो-अहारवरावभासभद्रः, अर्द्ध- | अदधाढए-अढिकः, मानविशेषः। भग० ३१३ । हारावभासे द्वीपे पूर्वार्धाधिपतिर्देवः । जीवा० ३६९। अदधाण-पहो। नि० चू० प्र० ५१ आ । महदरण्यं । बृ. अदधहारवरावभासमहाभद्दो- अर्द्धहारवरावभासमहा- द्वि. १७४ आ। अध्वा-पन्थाः । बृ० द्वि० १२२ अ। भद्रः, अर्द्वहारावभासे द्वीपेऽपरार्धाधिपतिर्देवः । जीवा. | महंता अडवी। नि० चू० प्र०५० आ। छिन्नापातं महदर . । ण्यम् । बृ० द्वि० २१ आ। उत्पत्तिप्रलयरूपम् । उत्त० २६८। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy