SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ [ अदण्णा अदण्णा - विषादीकृता । नि० चू० प्र० ३२१ अ । अदन्तं - अदत्तम्, अदत्तद्रव्यग्रहणम् । प्रश्न० ४ । अविती र्णम्, अधर्मद्वारस्य तृतीयं नाम । प्रश्न० ४३ । अदन - आत्मरक्षणपरा । बृ० प्र० १९० आ । अदसा - अदशा-दशिकारहिता क्षौमा । ओघ० २१७ । अदसी - अलसी । आव ० ८५४ । अदिच्छा विज्जिहिह-अदित्सिष्येथे, निषेत्स्येथे । दश० १० । अदि-अदृष्टम्, प्रत्यक्षापेक्षया अदृष्टम् । भग० १९७, २०० अदिट्ठलाभिय - अदृष्टिलाभिकः, योऽदृष्टपूर्वेण दीयमानं गृह्णाति सः । प्रश्न० १०६ । अदिट्ठहडा–अदृष्टाहृता, । अल्पपरिचित सैद्धान्तिक शब्दकोषः आव० ५७६ । अदिट्टि - अदृष्टे - तिरोहिते । घ० १६७ । अदिष्णे - अदत्तादानक्रिया, अदत्तादानाय यत्करणम्, क्रियायाः सप्तमो भेदः । आव० ६४८ । अदिन्नादाणवत्तिए - अदत्तादानप्रत्ययः । सम० २५ । अदिन्ने - अदत्तादानक्रिया - आत्माद्यर्थमदत्तग्रहणम् । ठाणा आचा० ४७ । अदृष्टोत्क्षेपमानीता, प्राभृतिका । अदूयालियं - उन्मिश्रितम् । उत्त० १४६ ॥ अदूरं - प्रत्यासन्नम् । आव० २३२ । अदूरसामंते - अदूरसामन्तम्, नातिदूरे नातिनिकटे । सूर्य० ५१ अदेसकालप्पलावी - जहा भायणं पडिक्कमियं अट्टकरणंपि से कयं लेवितं, रूढं ततो पमाणतं भग्गं ताहे सो अदेसकालप्पलावी मए पुवं चेव णायं एयं भजिहिति । नि० चू तृ० ८० आ । अदेशकालप्रलापी, अतीते कार्ये यो वक्तियदिदं तत्र देशे काले वाऽकरिष्यत् ततः सुन्दरमभविष्यदिति । उत्त० ३४७ । ३१६ । अदिस्समाणे- अदृश्यमानः, अनपदिश्यमानः । आचा० १३१ । अदीणवं - अदीनवन्तम्, अदीनं, दैन्यरहितम् । उत्त० २८२ । अदी सत्तु-नमिनाथपूर्वभवनाम | सम० १५१ । अदीणसत्तू - अदीनशत्रुः, हस्तिशीर्षनगरनृपतिः । विपा० ८९ । ठाणा ० ४०१, ४०२ । अदीणो-पसण्णमणो । नि० चू० प्र० १८९ अ । अदीनः, अविक्लवः । उत्त० १२० । अदीनाकारयुक्तः । अनुत्त० ४ । शोकाभावः । अन्त० २२ । अदु- अथ, 'अत:' इत्यर्थे । सूत्र० ६१ । अथवा । उत्त० २९५ । अदुअक्खरिय - जुगुप्सिता, अद्वयक्षरिका । नि० चू० तृ० १८ अ । अदुआलिआ - मथिका, मन्थनकारिणी । दश० ६० । अदुक्खणया- अदुःखनंता, दुःखस्य करणं दुःखनं तदविद्यमानं यस्यासावदुःखनः, तद्भावस्तत्ता अदुःखकरणमित्यर्थः । भग० ३०५ । Jain Education International 2010_05 अदुगुछिअं- अजुगुप्सनीयम् सामायिकाष्टमपर्यायः । आव ० ४७४ । भहपुरं ] अदुट्ठो-अद्विष्टः अदुष्टो वा दायके आहारे वा । प्रश्न० १०९ । अदुतं - अद्भुतं, अनुत्सुकम् । प्रश्न० ११२ । अदुत्तरं - अथोत्तरम्, अथापरम् । भग० १५५, ३०६ । अथान्यत् । जीवा० १६६ । अथापरं । औप० ३७ । अदुयं - अशीघ्रम् । भग० २९४ । अ (अं) दुयबंधणं - अन्दुकबन्धनम् । सूत्र० ३२८ ॥ अदुवं अ -अथवा उत्त० ११० । अदुव - अथवा | भग० १३० । अदुवा - अथवा, पक्षान्तरोपन्यासद्वारेणाभ्युच्चयो पदर्शनार्थः । अद- आर्द्रम्, सरसम् । प्रज्ञा० ९१ । सूत्रकृताङ्गस्य षष्ठमध्ययनम् । उत्त० ६१६ | आव० ६५८ | गुच्छविशेषः । प्रज्ञा० ३२ । अद्दइज्जं - आर्द्रकीयम्, सूत्रकृताङ्गस्य षष्ठमध्ययनम् । सूत्र० ३८५ । सूत्रकृताङ्गाध्ययननामविशेषः । सम० ४२ । अद्दए- आर्द्रकम्, अनन्तकाय भेदः । भग० ३०० । अद्दकुमारिज - आर्द्रककुमारीयम् ( महाध्ययनम्) । ठाणा • ३८७ । अद्दक्खु - अद्राक्षु, दृष्टवन्तः । भग० २१९ । अद्दण्णो-पीडितः । आव ० ७०० । अधृतिमापन्नः, कातरः । आव० ८०० । अधृतिमुपगतः । आव ० ४१६ । अधृतिमापन्नः । दश० ४८ । अक्षणिकः । बृ० द्वि० ४६ अ अधृतिमुपगतः । आव ० १९० । अद्द (ह) न - मलविशेषनाम । व्य० द्वि० ३५७ अ । अन्ना-आकुलीभूताः । बृ० प्र० २९० आ । अद्दपुरं- आर्द्रपुरं, आर्द्रकराजधानी । सूत्र० ३८५ । (५७) For Private & Personal Use Only www.jainelibrary.org
SR No.016074
Book TitleAlpaparichit Siddhantik Shabdakosha Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages296
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy