SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १७३० शब्दरत्नमहोदधिः । [मेखल-मेघराग मेखल पुं. (मि+संज्ञायां खलच् गुणश्च ) विध्यायस | मेघज्योतिस् न, मेघदीप पुं. (मेघजन्यं ज्योतिः / पर्वत, जरो. मेघजनितो दीप इव) वनाग्नि वी४जी. मेघतिमिर न. ( मेघेन तिमिरं अन्धकारो यत्र) वाहणांनुं अंधार. मेखला स्त्री. (मीयते प्रक्षिप्यते कायमध्यभागे, मि+खलच् + टाप्) स्त्रीनी डेउनो छागीनो-छोरोमहीसागर-मेखला - सागरथी वटणायेस पृथ्वीरत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः - रघु० ६ । ६३ । स्त्रीनां नितंज- बिम्बैः सुदुकुलमेखलै:ऋतुसं० १४। उपनयन संस्कार वजते ब्रह्मयारीखे धारा ४२वानी भुंभ्धासनी भेजता मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम्-कुमा० ४ १८ । तलवार वगैरेनी મૂઠ પર ચામડાનું બંધન બાંધે છે તે, પર્વતનો મધ્ય प्रदेश- आमेखलं संचरतां घनानाम् कुमा० ११५ । નર્મદા નદી, તલવાર બાંધવાનો પટો, હોમકુંડની ઉપર રહેલ માટીનું વેષ્ટન, પ્રદ્મિપર્ણી વનસ્પતિ, मेखलापद न. ( मेखलायाः पदम् ) डेड, अभ्भर, खा. मेखलाबन्ध पुं. ( मेखलया बन्धः ) अटिसूत्र धारा 5 ते. मेखलाल पुं. ( मेखला + अल् + अच्) शिव, महादेव. मेखलिन् त्रि. (मेखला + अस्त्यर्थे इनि) भर पटावाणुं, કંદોરાવાળું, શિવ, ધર્મશિક્ષણ લેનારો બ્રહ્મચારી. मेघ पुं. ( मेहति सिञ्चति, मिद् +अच् कुत्वम्) वाहणं - कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठते मृच्छ० ५। २३ । भेध - धूमज्योतिसलिलमरुतां सन्निपातः क्व मेघः -मेघदूते । -मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः - मेघदूते । ते नामनो राक्षस, नागरमोथ, ते नामनो खेड राग, पूर. मेघकफ पुं. (मेघानां कफ इव) वरसाधना ४२. मेघकाल पुं. (मेघानां कालः समयः) वर्षाऋतु. मेघगर्जन न., मेघगर्जना स्त्री. (मेघस्य गर्जनम् / मेघस्य गर्जना ) भेधनुं गाठवु. मेघगम्भीरघोषत्व (न.) तीर्थ रोनी वाशीनो भेड गुए. मेघज पुं. (मेघाज्जायते, जन्-ड) भोटुं भोती. (त्रि.) મેઘથી ઉત્પન્ન થનાર, મેઘથી પેદા થનાર. मेघजाल पुं. (मेघानां जालम्) भेधनी समूह. मेघजीवक, मेघजीवन पुं. ( मेघेन जीवति, जीव् + ण्वुल् / मेघो जीवनं जीवनोपायो यस्य) यात पक्षी. मेघजीवकी, मेघजीवनी स्त्री. (मेघजीवक मेघजीवन + स्त्रियां जाति ङीष् ) यात पक्षिशी. Jain Education International मेघद्वार न. ( मेघस्य द्वारमिव ) अंतरीक्ष, खाश मेघनाद पुं. ( मेघस्य नादः मेघस्येव नादोऽस्य वा ) વરુણદેવ, રાવણનો પુત્ર ઇન્દ્રજિત, મેઘનો શબ્દ. मेघनादजित् पुं. ( मेघनादं जितवान्, जि+क्विप् तुक्) लक्ष्म. मेघनादानुलासक, मेघनादानुलासिन् मेघसुहृद्, मेघनन्दिन् पुं. (मेघनादं अनु लक्ष्यीकृत्य लसति क्रीडति लस् + ण्वुल् / मेघस्य नादेनानुलसति, अनु + स् + णिनि / मेघाः सुहृदो मित्राणि यस्य / मेघेन तद्ध्वनिना आनन्दति, आ + नन्द् + णिनि) भोर पक्षी. मेघनादानुलासी, मेघनादानुलासिनी, मेघानन्दिनी स्त्री. (मेघनादानुलासक + स्त्रियां जाति ङीष् / मेघनादानुलासिन्+ङीप्/मेघनन्दिन्+स्त्रियां ङीप्) ढेल, मोर पक्षिशी. मेघनामन् पुं. (मेघस्य नामेव नाम यस्य) भोथ मेघनिर्घोष पुं., मेघविस्फुर्जित, मेघस्तनित न. ( मेघस्य निर्घोष / मेघस्य विस्फुर्जितम/मेघस्य स्तनितम्) भेघनो अवा-गर्भन मेघपुष्प पुं. (मेघ इव पुष्यति प्रकाशते, पुष्प् + अच्) વિષ્ણુનો ઘોડો, વરસાદનો કરો, ઇન્દ્રનો ઘોડો. मेघपुष्पक न., मेघप्रसव पुं. (मेघस्य पुष्पमिव, कप्/ मेघात् प्रसवो यस्य) पाएगी, ४५. मेघभूति स्त्री, मेघवह्नि पुं. (मेघात् भूतिर्जन्मास्य / Art af:) agull., मेघमाला स्त्री. (मेघस्य माला) वाहनांनुं टोजु, भेधनी पंडित. मेघमालिनी स्त्री. (मेघमाला+अस्त्यर्थे इनि + ङीप्) - લોકવાસી આઠ દિશાકુમારીઓમાંની ચોથી દિશાકુમારી. मेघमुख पुं. ( मेहमुह, जै. प्रा.) सिन्धु नहीनी अधिष्ठात्री દેવીનું નિવાસ સ્થાન, છપ્પન અંતરદ્વીપમાંનો એક, આપાત જાતના કિરાતના કુળદેવ, નાગકુમા૨ દેવવિશેષ, બાવીસમા અંતરદ્વીપમાં રહેનાર મનુષ્ય. मेघयोनि स्त्री. (मेघस्य योनिः ) घुमाउ मेघराग पुं. (मेघनामको रागः) ते नाभे खेड राज www.jainelibrary.org For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy