SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १७१८ शब्दरत्नमहोदधिः। [मुद्गर-मुन्थ् मुद्गर न., मुद्गरक पुं. (मुदं आनन्दं गिरति-विकिरति, | मुनि पुं. (मनुते जानाति यः, मन्+इन् पृषो. उत्वम्) गृ+अच्/मुद्गरमिव, प्रतिकृतौ कन्) भरिमा नाम ___ • रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा ફૂલઝાડ, ઢેફાં વગેરે ભાંગવાનો મગદલ-લોઢાનું શસ્ત્ર, जन्तवः-भर्तृ० ३।७८। स्थि२ मनवाणीभोसरी, थो... 'मोहमुद्गरः' नामे मे. नानु, जव्य, 'वीतरागभयक्रोधः स्थिरधीर्मुनिरुच्यते' -गीतायाम् । से राया स्येशुं छे ते. (पुं. मुद्++अच्) ऋषि, मनन ४२॥२- 'मननान्मुनिरुच्यते ।' संन्यासी., એક જાતનું ફૂલઝાડ, વૃક્ષવિશેષ. संत-महात्मा- मुनीनामप्यहं व्यासः-भग० १०॥३७। मुद्गल न. (मुदं गिरति, गृ+अच् रस्य ल:) रोपि. -पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः - ____घास. (पु.) ते नमनमे. २.. शकुं० २।२४ । (त्रि. मनुते जानाति, मन्+इन् पृषो. मुद्गष्ट, मुद्गष्टक पु. (मुद्गं स्तकति प्रतिबध्नाति, उत्वम्) मासास्तिरित मनुष्य, सातनी संज्या, स्तक्+ड पृषो. षत्वम्/मुद्गं स्तकति प्रतिबध्नानि, ચારોળીનું ઝાડ, દમનક વૃક્ષ, જિનદેવ, અગથીઓ, स्तक्+अच् पृषो. षत्वम्) *गली. भा. પરાશર વૃક્ષ. मुद्रण न. (मुद्+रा+ल्युट् पृषो०) महार, Awो. | मुनिखजूरी स्री. (मुनिप्रिया खजूरी) मे तनी दूर. Kuaal, मुद्रात २j, ७५, ४२. मुनिच्छद पुं. (मुनयः सप्तसंख्यकाः छदाः पत्राण्यस्य) मुद्रयति (नामधातु पर.) (Asaual- अनया सातपूर्नु 3. मुद्रया मुद्रयैनम्-मुद्रा० १। • विवराणि मुद्रयन् । मुनितरु, मुनिद्रुम पुं. (मुनेरगस्त्यस्य प्रियः तरुः/मुनेः दागूर्णायुरिव सज्जनो जयति-भामि० १९०। प्रियो द्रुमः) भथियार्नु जाउ, रियान, 3. मुद्रा स्री. (मोदतेऽनया, मुद्+रक्+टाप्) सि.जी-म.२, मुनित्रय पुं. (मुनीनां त्रयम्-त्रिकम्) मुनिमा ते. પાણિનિ, કાત્યાયન અને પતંજલિ એ ત્રણે મળીને अक्षरोत२वी. वीटी- नाममुद्राक्षराण्यनुवाच्ये | ___व्या २५नी २यन री- मुनित्रयं नमस्कृत्य या त्रिमुनि परस्परमवलोकयतः- सिन्दूरमुद्राङ्कितः (बाहुः) -गीतः ।। व्याकरणम्-सिद्धा० । -अगृहीतमुद्रः कण्टकान्निष्क्रामंसि-मुद्रा० ५। 8.5॥२, | | मुनिपित्तल न. (मुनीनां पित्तलमिव) dij. લિપિવિશેષ, ટાઇપ, સંકોચ, તંત્રપ્રસિદ્ધ મુદ્રા. | मुनिपुङ्गव पुं. (मुनिषु पुङ्गवः) श्रेष्ठ मुनि. मुद्राङ्कित त्रि. (मुद्रया अङ्कितम्) महारथी छापेट, मुनिपुत्र पुं. (मुनेः पुत्रः) मुनि.कुमार, षिवार.. मोरन यिaaj, सि.न.निशurlaaj- सैवोष्ठमुद्रा मुनिपुत्रक पुं. (मुनेः पुत्रः संज्ञायां कन्) मन. वृक्षा, स च कर्णपाशः-उत्तर० ६।२०। -क्षिपन् निद्रामुद्रां અગથિયાનું ઝાડ, ખંજન પક્ષી, મુનિ બાલક. मदनकलहच्छेदसुलभाम्-मा० २।१५। मुनिपुष्प न. (मुनिद्रुमस्य पुष्पम्) साथियान आउनु मुद्राङ्किता (स्त्री.) sun. मुद्रालिपि स्त्री. (मुद्रया लिपिः) छापे.८८ स.१२.प., मुनिपूग पुं. (मुनिप्रियः पूगः) में नी. सोपान .. 2154. 53. मुद्रिका स्त्री. मुद्रा स्वार्थे कन्+स्त्रियां टाप्-हस्व अत । मनिभेषज न. (मुनीनां भेषजमिव) ७२3, Hinu, इत्वम्) सोना 3 ३५.नी. वीटी, सिछी-मडी२. अगस्त्य, संघन, 64वास-भूण्या २ ते. मुद्रित त्रि. (मुद्रा जाताऽस्य इतच्) सि .नशानी. मुनिसुव्रत पुं. (मुनिषु सुव्रतः) वासमा छैनती..४२. वाणु ४३८- त्यागः सप्तसमुद्रमुद्रितमही निर्व्याजदान- मुनिस्थान न. (मुनीनां स्थानम्) मुनियोन. निवासस्थान, ववधि:- महावी० २।३६। -काश्मीरमुद्रितमुरो -64श्रय. वो३. मधुसूदनस्य-गीतगो० १। छाल- स्वयं सिन्दूरेण | मुनीन्द्र, मुनीश, मुनीश्वर पुं. (मुनीनां इन्द्रः/मुनीनां द्विपरणमुदामुद्रित इव-गीतगो० ११। मडो२ भा३८.. ईशः/मुनीनां ईश्वरः) (नेश्वर, बुद्धव, श्रेष्ठ मुनि, मुधा अव्य. (मुह+का पृषो. हस्य धः) 0.2, व्यर्थ, भुनि४. मिथ्या- यत् किञ्चिदपि संवीक्ष्य कुरुते हसितं मुधा- मुन्थ् (भ्वा. प. स. सेट-मुन्थति) ४, मन. ४२j, सा० द० । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy