SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ १७१० शब्दरत्नमहोदधिः। [मित्रलाभ-मिथ्योत्तर मित्रलाभ पुं. (मित्रस्य लाभः) होती प्राप्त २वीत, मिथ्यात्व (न.) सतम असत भने, मसात्म सतनी તે નામનો હિતોપદેશનો એક ભાગ. બુદ્ધિ-આત્માના યથાર્થ સ્વરૂપનું જેનાથી જ્ઞાન ન मित्रवत्सल त्रि. (मित्रेषु वत्सलः) मित्र. 6५२ प्रेम । यायत, दूध, स्तिastu.. રાખનાર, શિષ્ટાચારી, મિત્ર ઉપર કૃપાલુ. मिथ्यादृष्टि स्त्री. (मिथ्या च सा दृष्टिश्च) नास्तिता मित्रशिस् त्रि. (मित्रं शास्ति, शास्+क्विप् इत्वम्) અસદ્ દષ્ટિ કે જેનાથી વસ્તુસ્વરૂપનું યથાર્થ ભાન ન મિત્રને શિખામણ આપનાર, મિત્રને આજ્ઞા કરનાર. थाय.. (त्रि. मिथ्या असत्या दृष्टिः यस्य) नास्ति.. मित्रा स्त्री. (मित्र+स्त्रियां टाप्) सुमित्रा અયથાર્થ-વિપરીત શ્રદ્ધાવાળો આત્મા. मित्राचार पुं. (मित्रस्य आचारः) मित्र प्रति व्यवहार. मिथ्याध्यवसाय पुं., मिथ्याध्यवसिति स्त्री. (मिथ्यावृथा मित्रीयत् त्रि. (मित्रीय नामधातु+शतृ) मित्र प्रभारी अध्यवसायः/मिथ्या असत्या अध्यवसितिः) पोटो निश्चय, मसत निय, (स्त्री.) मे st२न सist२, આચરણ કરતું. જેમાં કોઈ અસંભવ પ્રસંગ પર અશ્રિત હોવાના मिथ् (भ्वा. उभ. सेट् सक. मेथति-ते) मण, सम४, કારણે કોઈ વસ્તુની અસંભવનાની અભિવ્યક્તિ થાય, भैथुन. ४२j, neej, 3132, 45. ४२वी, भारी नing, Hal- किञ्चिन्मिथ्यात्वसिद्ध्यर्थं मिथ्यार्थान्तरપ્રત્યક્ષ જ્ઞાન કરવું. कल्पनम् । मिथ्याध्यवसितिर्वेश्यां वशयेत् स्वस्रजं मिथस् अव्य. (मिथ्+असुन्) Aldwi व्यतिगत वहन्-कुवलयमाला । ३५, पोताना ३५- भर्तुः प्रसादं प्रतिपद्य मूर्जा वक्तुं मिथ्यानिरसन न. (मिथ्या असत्यं निरस्यतेऽनेन निर्+ मिथः प्राक्रमतैवमेनम्-कुमा० ३।२।-५२२५.२- मिथः अस्+करणे ल्युट) शपथ-सीगन्द. प्रस्थाने- श०२। -मिथः समयात श० ५।। | मिथ्यापापोद्भावन न., मिथ्याभियोग पुं. मिथ्याभिशंसन मिथःसाकाङ्क्षता (स्त्री.) वनो में. गु.. न., मिथ्याभिशाप पुं. (मिथ्या पापस्य उद्भावनम्/ मिथि पुं. (मिथ्+णिनि) नमि. २०%नो पुत्र... मिथ्याभूतेन अभियोगः राज्ञोऽन्तिके वेदनम्/मिथ्याभूतेन मिथुला स्त्री. (मिथि+अस्त्यर्थे लच्+टाप्) विशिश, __ असत्येन अभिशंसनम्/मिथ्याभूतेन असत्येनाभिशापः) જનક રાજાની રાજધાની. . पोटुं भाग, टूठो मारो५, पोटी इरियाह. मिथुन न. (मिथ्+उनन् किच्च) स्त्री५२षनु , मिथ्याप्रतिज्ञ त्रि. (मिथ्या प्रतिज्ञा यस्य) 8. प्रति हम्पती- मिथुनं परिकल्पितं त्वया सहकारः फलिनी २२. च नन्विमौ-रघु० ८६१। त. नामानी. मे. शि, मिथ्याप्रतिज्ञा स्त्री. (मिथ्या असत्या प्रतिज्ञा) ital सवास, संभोग, संगम. प्रतिशत मिथुनीभाव पुं. (मिथुन+च्चि+भू+घञ्) मेच्छा.. मिथ्याभियोगिन्, मिथ्याभिशापिन् त्रि. (मिथ्याभूतेन+ मिथुनेचर (पुं.) मिथुनेचरी (स्री.) 23415, 28वाडी अस्त्यर्थ इनि/मिथ्याभिशाप+ अस्त्यर्थे इनि) 21 मिथ्या अव्य. (मथते-मथेति हिनस्ति वा, मथ् मेथ्+क्यप् ફરિયાદ કરનાર, ખોટું આળ ચઢાવનાર. मिथ्यामति स्त्री. (मिथ्याभूतस्य मतिः, मन्+क्तिन्) निपा.) ई- मणौ महानील इति प्रभावादल्पप्रमाणेऽपि न्ति, मोटु न, मान. (त्रि. मिथ्या असत्या यथा न मिथ्या-रघु० १८१४२-यदुवाच न मिथ्या मतिर्यस्य) प्रान्तिवाणु, दूई भोवतुं. स्यात् -रघु० १७।४२। • मिथ्यैव वचनं वदन्ति मिथ्यावदत् त्रि., मिथ्यावाद पुं. (मिथ्या+वद्+शत/ मृगयामीदृग् विनोदः कुतः-शकुं० २।५ । शे2 मोटुं मिथ्या+वद्+घञ्) हुलोत, अयथार्थ. . मिथ्या कारयते चारै घोषणां राक्षसाधिपः- मिथ्यावादिन् त्रि. (मिथ्या वदति, वद्+णिनि) ४ भट्टि० ८।४४। पोखनार, अयथार्थ जोबना२ -'मिथ्यावादिनि दूति... मिथ्याचरण न., मिथ्याचार त्रि. (मिथ्या वृथाभूतं बान्धवजन...' काव्यप्रकाशे । आचरणम्/मिथ्याचारोऽस्य) ९ माय२५८, हम. मिथ्योत्तर न. (मिथ्या असत्यमुत्तरम्) दूध. ४ाम, मिथ्याचरत् त्रि. (मिथ्या चरति, च+शत) मोटु माय२५५ असत्य 6त्तर- 'मिथ्यैतन्नाभिजानामि तदा तत्र न १२. संनिधिः । अजातश्चा तत्काले इति मिथ्या चतुर्विधम्। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy