SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ मांसहासा-माङ्गल्य शब्दरत्नमहोदधिः। १६९७ मांसहासा स्त्री. (मांसेन हस्यते, हस्+कर्मणि घञ्+टाप्) | माक्षिकाश्रय, माक्षीकाश्रय पुं. (माक्षिकस्य माक्षीकस्य શરીર ઉપરની ચામડી. वा आश्रयः) भचपूड.. मांसाष्टका स्त्री. (मांसेन सम्पाद्या अष्टका मांसप्रधाना | मागध पुं. (मगधस्य तद्वंशस्यापत्यं, मगध+अण्) स्तुति अष्टका वा) यांद्र-भाघ मसिनी अंधारी माम.. ___4183-4U2, 4g[सं.४२ तिविशेष, घाणु . (त्रि. मांसिनी स्त्री. (मांसस्तदाकारस्तद्हेतुत्वं वाऽस्त्यस्याः मगधदेशे भवः, मगध+अण्) भग. शमi Gत्पन ___इनि) मांसी. वनस्पति. થનાર, મગધ દેશવાસી. मांसी स्त्री. (मांसमस्त्यस्य अच्, गौरा० ङीष्) 6५२ मागधखारिका (स्त्री.) ' दीवती'म अडेस Rs. प्रभाए अर्थ, में वेटो, स. वनस्पति. मागधा, मागधिका स्त्री. (मागध+टाप्/मागध+ठक्+ मांसेष्ट त्रि. (मांसमिष्टं प्रियमस्य) मांस ने प्रिय ___टाप्) मोटी पी५५. होय ते. मागधिक पुं. (मगध+ठक्) मगधनो. २५%.. मांसेष्टा स्त्री. (मांसमिष्टं प्रियमस्याः) मे. सतर्नु पक्षी.. मागधी स्त्री. (मगधे जाता, मगध+अण+ ङीष्) दूध, माकन्द पुं. (मति मा+क्विप्, माः परिमितः सुघटितः પીપર, નાની એલચી, સાકર, મગધ દેશની પ્રાકૃત कन्द इव फलमस्य) Hinार्नु 3 (न. माकन्दस्य भाषा- अनोक्ता मागधी भाषा राजान्तःपुरचारिणाम् सा० द० ६.१६०। फलम् अच्) ३३, नानु ३५ - आम्रः प्रोक्तो माघ पुं. (मघायुक्ता पौर्णमासी यत्र मासे अण) माघ रसालश्च सहकारोऽतिसौरभः। कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः-भावप्र० । મહિનો, માઘ-શિશુપાક્યરિત્ર' રચનાર કવિ, કવિએ माकन्दी स्त्री. (माकन्द+स्त्रियां ङीष्) Hinी, मे. પોતાના કુળનું વર્ણન આ પ્રકારે આપ્યું છે श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म लक्ष्मीपतेश्चरितश:२, पाणु यन्हन. कीर्तनचारु माघः । तस्यात्मजः सकविकीर्तिदराशयाद माकर त्रि. (मकरस्येदं, मकर+अण्) .४२. २शिनु, काव्यं व्यधत्त शिशुपालवधाभिधानम् । माघ डाव्य म.७२ २.शि. संबन्धी, मगरनु, भग२ संबन्धी.. 'तावद् भा भारते ति यावन्माघस्य नोदयः' -उद्भटे । माकरन्द त्रि. (मकरन्द+अण) दोना २सथा. मणे, -उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः પુષ્પરસ સાથે સંબંધિત, મધુમિશ્રિત, મધથી ભરેલું. पदलालित्यं माघे सन्ति त्रयो गुणाः-उद्भटे । माकरी स्त्री. (मकरयुक्ता पौर्णमास्यत्र, मकर+अण्+ ङीष्) माघवती स्त्री. (मघवान् देवताऽस्याः यद्वा मघवत इयं, માઘ વદી સાતમ. मधवत्+ अण्+ङीप्) पूर्व हिश, सातमी. न२उनु माकलि पुं. (मातलि पृषो० तस्य कः) छन्द्रनो साथि, नाम. यंद्र. माधवन त्रि., माघवनी स्त्री. (मघवत इदं, मघवन्+ मा (भ्वा. प. स. सेट-माङ्क्षति) स्पृडा ७२वी, __ अण्पक्षे न त्रादेशः) इन्द्रनु, ईन्द्र संबन्धी- ककुभं याड. समस्कुरुत माघवनीम्- शिशु० ९।२५। -अवनीतलमेव माक्षिक, माक्षीक न. (मक्षिकाभिः सम्भृत्य कृतं अण् साधु मन्ये न मनी माघवनी विलासहेतुः-जगन्नाथः । पृषो० वा दीर्घः/मक्षिकाभिः कृतमित्यण निपा. माधी स्त्री. (मघया युक्तः कालोऽस्यां, मघा+अण्+डीप्) दीर्घत्वम्) मध, स्वभाक्षि.3 3 रौप्यम 6५धातु. માઘમાસની પૂનમ. माक्षिकज, माक्षीकज न. (माक्षि(क्षी)काज्जायते माध्य न. (माघे भवं यत्) भो॥२॥र्नु, दूध, डोस, दूर.. जन्+ड) भी.. माङ्गलिक त्रि. (मङ्गल+ठञ्) भंग.t२४. मुदमस्य माक्षिकफल, माक्षीकफल पुं. (माक्षिकवत् मधुरं ___ माङ्गलिकतूर्य कृतां ध्वनयः प्रतेनुरनुवप्रमपाम् - फलमस्य/माक्षीकवत् फलमस्य) भी80 नाजिय२र्नु, किरा०६।४। %81.3. माङ्गल्य न. (मङ्गलमेव मङ्गलाय हितं वा ष्यञ्) भंगण, माक्षिकशर्करा स्त्री. (माक्षिककृता शर्करा) मधमाया गर्नु साधन, शुभम.. (त्रि. मङ्गलाय हितं ष्यञ्) जनता से .२नी. सा७२. મંગલના હિતનું, મંગળ સંબંધી. www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy