SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ महाव्रण-मह शब्दरत्नमहोदधिः। १६९१ महाव्रण न. (महच्च तत् व्रणं च) भौटुंजा, दुष्ट ३५, | महाशय त्रि. (महान् उदारः आशयो यस्य) २ -कुर्यात् सप्तदशावृत्तं तथाष्टादशकं प्रिये ! । મનવાળું, ઉદાર અભિપ્રાયવાળો, મહાનુભાવ महाव्रणविमोक्षाय विशावृत्तं पठेन्नरः-वाराहीतन्त्रे । महाशयचक्रवर्ती-भामिनी० १७०। (पुं. महांश्चासौ महावत न. (महच्च तत् व्रतं च) प्रातिपातहिना आशयश्च) समुद्र. सर्वथा त्याग३५ भोटा पाय तो - प्राणैरपि हिता महाशय्या स्त्री. (महती चासौ शय्या च) मोटाशय्या, वृत्तिरद्रोहो व्याजवर्जनम् । आत्मनीव प्रियाधान- से४, डी.डी, सिंडास.न. मेतन्मैत्रीमहाव्रतम्-महावीर० ५।५९। मा२ वर्षनु महाशर पुं. (महांश्चासौ शरश्च) मोटुं ती२. પ્રાયશ્ચિત્તરૂપ એક વ્રત. महाशल्क पुं. (महान् शल्को यस्य) 2. तनु मा . महावतिन त्रि. (महाव्रत+अस्त्यर्थे इनि) भारत महाशाखा स्त्री. (महती शाखाऽस्याः) नागमता वनस्पति. ७२८२ -एतच्छ्रुत्वाऽपि सावज्ञास्ते महाव्रतिनस्तदा । महाशाल (पुं.) अशनवृक्ष, पात.सवृक्ष ऊचुनिश्चयदत्तं ते चत्वारः सहयायिनः- कथासारित्० महाशालि पुं. (महांश्चासौ शालिश्च) मोटी i॥२, मोह ३ या प्रा२न। योजा, जामडो.२. ३७१५९। बा२ वर्षनु प्रायश्चित्त३५. प्रत १२॥२. महाव्याघ्र पुं. (महांश्चासौ व्याघ्रश्च) भोटो. वाय. महाशिम्बी स्त्री. (महती शिम्बी अस्याः) मे तनो महाशकुनि स्त्री. (महासउणि, जै. प्रा.) मे. विधा५२नी. al, . तनी वनस्पति. स्त्री. महाशिरः समुद्भव (पु.) ते नामे 3 २८%.. महाशक्ति पुं. (महती शक्तिर्यस्य) विष्ण, ति: महाशीत त्रि. (महच्च तत् शीतं च) अत्यन्त तण, स्वाभी. (स्री. महती चासौ शक्तिश्च) मोटी शान्ति, ___घ ४. (न. महत् शीतम्) 0 81, ugl eld. महाशीता स्त्री. (महती शीता शीतलवीर्या) शतमूलीभौटुं सामथ्य.. (त्रि. महती शक्तिः सामर्थ्य यस्य) वनस्पति. મહાનું બળવાળું, મોટી શક્તિવાળું. महाशुक्ति स्त्री. (महती स्थूला मुक्ताकरत्वेन प्राशस्त्याद् महाशकु पुं. (महांश्चासौ शङ्कुश्च) भोटो जातो, ते. वा शुक्तिः) मोतीन छी५, मोटी. छी५. નામની ચૌદમી એક સંખ્યા. महाशुक्ल त्रि. (महांश्चासौ शुक्लश्च) मति 6°°4d महाशङ्ख पुं. (महान् शङ्ख इव बृहच्छुभ्रत्वात्) भाए।सनी. सूर्य, यंद्र व३. परीन ४iनी भाणा, ४५८-ससाट महाशुक्ला स्री. (महती चासौ शुक्ला च) स.२२वती, कर्णनेत्रान्तरालास्थिमहाशङ्खः प्रकीर्तितः । (पुं. महान् । शा२६.. महार्हः शङ्कः) नवनिधिमानी से निधि विशेष. महाशुद्ध त्रि. (महान् अतीव शुद्धं च) अत्यन्त शुद्ध, (पुं. महांश्चासौ शङ्खश्च) भोटो. शंभ- पौण्ड्रं दध्नौ घj, पवित्र. (न. महच्च तत् शुद्धं च) २४त-३'. महाशङ्ख भीमकर्मा घृकोदरः-भगवद्० १. अ० । । महाशुभ्र त्रि. (महच्च तत् शुभ्रं च) घj घोj. (न.) महाशठ (पुं.) मे.तनो धतूरो. (पुं. महांश्चासौ | पं. याही. शठश्च) अत्यन्त सुय्युं, महान ४५.टी-धूत. | महाशूद्र पुं. (महांश्चासौ शूद्रश्च) म२वाउ. महाशणपुष्पिका, महाशणपुष्पी स्त्री. (पुष्प+अल्पार्थे । महाशूद्री स्त्री. (महाशूदस्य स्त्री ङीप्) म२५८३५५, ङीप्+कन्+टाप् शणस्येव पुष्पिका यस्याः), महती | ____गोवाण. शणपुष्पिका/शणस्येव पुष्पमस्य डीप, महती चासौ । महाशृङ्ग, महाशृङ्गिन् पुं. (महान् शृङ्गो यस्य/महाशृङ्ग+ शणपुष्पी च) से तनु काउ. अस्त्यर्थे इनि) साप२, विष्ण. महाशता, महाशतावरी स्त्री. (शतं मूलानि सन्त्यस्य, महाश्मशान न. (महच्च तत् श्मशानं च) आशी-समूख अच्+टाप् महती शता/महती चासौ शतावरी च) । કર્મ સહિત દેહનો જ્યાં નાશ થાય તે ક્ષેત્ર. महाशतावरी वनस्पति- महाशतावरी मेध्या हृद्या | महाश्यामा स्त्री. (महती चासौ श्यामा च) सी.समर्नु वृष्या रसायनी । शतावीर्या निहन्त्यर्थीग्रहणीन- 3, जी. 6५८सरी- कण्टकाख्या महाश्यामा यनामयान्-भावप्र० । वृक्षपादीति वक्ष्यते-गारुडे २०८ अ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy