SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ २१८८ शब्दरत्नमहोदधिः। [हिरण्मयी-हीन हिरण्मयी स्त्री. (हिरण्यात्मका, मयट+नि+ङीप्) सोनानी । हिरण्यबाहु पुं. (हिरण्यवर्णो बाहुरिव वा यस्य) भाव, प्रतिमा. શોણ નામે એક નદી. हेरण्य न. (हिरणमेव स्वार्थे यत्) सोनु, धतुरी, वीर्य, हिरण्याक्ष पु. (हिरण्यवत् पीते अक्षिणी यस्य अच् द्रव्य, 31. ३५, म.5 तनुं भा५, धन, मध्य, समा.) ते. नामे में हैत्य. मक्षय, अपूट. हिरण्याश्व पुं. (हिरण्यनिर्मितोऽश्वः) हान भाटे ४८ये दो हिरण्यकशिपु (पुं.) ते. नामे में हैत्य. સોનાનો કે રૂપાનો ઘોડો. हिरण्यकशिपूज, हिरण्यकशिपुतनय, हिरण्यक- | हिरण्याश्वरथ पुं., न. (हिरण्येन निर्मितोऽश्वः तद्युक्तरथो शिपुतनुज, हिरण्यकशिपुपुत्र, हिरण्यकशिपुसुत, यस्मिन्/न. हिरण्येन निर्मितोऽश्वः तद्युक्तरथो यत्र) हिरण्यकशिपुसूनु पुं. (हिरण्यकशिपोर्जायते, जन्+ड/ દાન માટે કપેલા સોનાના કે રૂપાના ઘોડા સહિત हिरण्यकशिपोः तनयः/हिरण्यकशिपोः तनुजः। २थर्नु हान. हिरण्यकशिपोः पुत्रः/हिरण्यकशिपोः सुतः।। हिरुक् अव्य. (हि+बा. उकिक्-कट च) विन, सिवाय, हिरण्यकशिपोः सूनुः) विमाहत प्रदाह. aj, त्याग, मध्ये, वय्ये, सामाध्य, सभी५५j, अधम, हिरण्यकशिपुनिषूदन, हिरण्यकशिपुहन्, हिरण्य- ___ 4, ई. कशिपुहन्तृ पुं. (हिरण्यकशिपुं निषूदयति, नि+सूद्+ हिल (तुदा. प. अक. सेट-हिलति) हावभाव. ४२वी, ल्यु/हिरण्यकशिपुं हन्ति, हन्+क्विप्/हिरण्यकशिपुं કામની ઈચ્છા પ્રગટ કરવી, પ્રેમાલિંગન કરવું. हन्ति, हन्+तृच्) वि. हिलमोचि, हिलमोचिका, हिलमोची स्त्री. (हिल+क+ हिरण्यकामधेनु स्त्री. (विधानेन हिरण्यरचिता कामधेनुः) मुच्+ इन्-कर्म०/हिलमोचि+स्वार्थे कप् +टाप्/ દાન માટે કલ્પેલી સોનાની કે રૂપાની ગાય. हिलमोचि+वा ङीप्) 5 तनु शाह. हिरण्यकोष पुं. (हिरण्यस्य कोष इव) सोनु , ३५. | हिल्ल पुं. (हिल्+लल्) 0 तनुं ५क्षी-4532. हिरण्यगर्भ पुं. (हिरण्यं स्वर्णमिवाण्डं गर्भ उत्पत्तिस्थान हिल्ली स्त्री. (हिल्ल+स्त्रियां जाति०-डीए) मे तना ___मस्य) , सूझ.उनी भविष्ठाय हेव.. हिरण्यद पुं. (हिरण्यं ददाति, दा+क) समुद्र ___ ५क्षिी . (त्रि. हिरण्यं ददाति, दा+क) सोनु सायना२, ३' हिल्लोल् (चु. उभ. स. सेट-हिल्लोलयति.-ते) योग, આપનાર, ધન આપનાર. डोसाव. हिरण्यदा स्त्री. (हिरण्यं ददाति, दा+क+टाप्) पृथ्वी.. हिल्लोल पुं. (हिल्लोल्+अच्) तरं, मोटु, मे5 नो हिरण्यनाभ पुं. (हिरण्यं नाभौ यस्य अच् समा.) तिबन्ध-मैथुन ४२, ilaj, य, योmg. मैना पर्वत. हिल्वला स्त्री. (हल्वल+पृषो.) भृगशीर्ष नक्षत्र ५२८ हिरण्यमय त्रि. (हिरण्यस्य विकारः, तदात्मकं वा નાના પાંચ તારાઓ. मयट् वेदे निपातनात् मलोपः) सोनान, सोनमय, हिंस् (चु. उभ. स. सेट-हिंसयति-ते) 44. ४२वी, हिंसा सोनाd Cast२. (पुं. हिरण्य+मयट् वेदे निपा. १२वी, ४१२ ४२. मलोपः) सूर्यमंउनी भविष्ठाय व. हिहि (अव्य.) भi, विस्मयम तथा २i ५२॥य छे. हिरण्यवाह पुं. (हिरण्यं वाहयति प्रापयति, भक्तान, । ही अव्य. (हि+डी) विस्मयमां- हतविधिविलसितानां वाह+अच्) मडाव, शोए। नामे में नही. ही विचित्रो विपाकः-शकुं० ११।६४ । हुममi, मेहमi, हिरण्यरेतस् पुं. (हिरण्य रेतो यस्य) मनि, यित्रानु । भi, उतुम ५२राय छ, हासीनता, मित्रता, ___ , शिव. था, त.. हिरण्यवर्ण त्रि. (हिरण्यवत् वर्णो यस्य) सोनाdu | हीन त्रि. (हा+क्त तस्य नः ईत्त्व) मार्छ- हीनातिरिक्तगात्रो गर्नु, ३५॥ ठेवा गर्नु. वा तमप्यनयेत् ततः-मनु० ३।२४२। ४., निंदा हिरण्यवर्णा त्रि. (हिरण्यस्येव वर्णो यस्याः) ते. ना. दय- गुणींना न शोभन्ते निर्गन्धा इव किंशुकाःमे नही. । सुभा० । मधम, नीय, तमु, छोउ.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy