SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ हाहा-हिण्ड शब्दरत्नमहोदधिः। २१८५ हाहा अव्य. (हा-द्वित्वम्) विस्मयनो श६, शनि । हिंसा स्त्री. (हिंस्+र+टांप) ४ामांसी. वनस्पति, 3006. श६. वनस्पति, मेलवार, गवेधु, सी.२८, नी... हाहाकार पुं. (हाहा इत्यस्य कारः कृ+भावे घञ्) | हिक्क (भ्वा. उभ. स. सेट-हिक्कति-ते) अस्पष्ट अवा४ ઉપર પ્રમાણે, યુદ્ધનો અવાજ. ७२. (चु. आ. अ. सेट-हिक्कयते) डिंसा ४२वी, हि (स्वा. प. स. अनिट-हिनोति) uj, ४, बंधू | ५ ४२वी, 8351. वी. 3वी- गदा शक्रजिता जिघ्ये-भट्टि० १४।३६। - हिक्का स्त्री. (हिगिति शब्दं करोति पृषो.) 3381. विनाशात् तस्य वृक्षस्य रक्षस्तस्यै महोपलम् । प्रजिघाय । हिष्कार पुं. (हिमिति अव्यक्तं शब्दं करोति, कृ+अण्) -रघु० १५।२१। भोसj, भ3514j, Aसित २.. हिमनी भह सवा४, ९२ ४२वो ते, वाच. हि अव्य. (हा-हि-वा+डि) हेतु- अग्निरिहास्ति धूमो हि | हिड्ग न., हिङ्गपत्र पुं. (हिमं गच्छति, गम+ड् यते-गण० रघु०५।१०। १२९, अवधार, निश्चय- | निपा./हिंडगन इव पत्रमस्य) डा.गोरियानं काउ. देवप्रयोगप्रधानं हि नाट्यशास्त्रम्-मालवि० १। -न हि | हिनाडिका स्त्री. (हिगुनः नाडी इव नाडी यस्याः कमलिनी दृष्ट्वा ग्राहमवेक्षते मतङ्गजः-मालवि० १।। कप+टाप् हस्वः) में तनी San विशेष, प्रश्र, संभ्रम, २८, उतु, विवो, हिङगनिर्यास पुं. (हिंगुन इव निर्यांसोऽस्य) बाजार्नु दृष्यन्तमा- प्रजानामेव भूत्यर्थ स ताभ्यो बोलमग्रहोत् ।। और सासनी सावक्षन) २ सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः-रघु० १।१८। दिदायी. दिपी सी (हिंगपत्र मियां ठीप। અસૂયામાં, પાદપૂર્તિમાં તથા શોક દર્શાવવામાં વપરાય हिंगुन इव पर्णमस्याः गौरा. ङीष्) ते नामे मे. ॐ3. हिंस् (भ्वा. रुधादि० पर०, चुरा० उभय० हिंसति, हिगुल, हिङ्गुलु पुं. न. (हिंगु तद्वर्ण लाति, हिनस्ति, हिंसयति-ते) प्रा२ ४२वी, आघात. ४२वो, ___ ल+क/हिंगु तद्वर्णं लाति, ला+डु) nus.. नु सान. ४२, भारी नing, नष्ट ४२j -कीर्ति सूते हिगुलि, हिगुलिका, हिगुली स्त्री. (हिंगुल इव दुष्कृतं या हिनस्ति-उत्तर० ५।३१।। वर्णं लाति, ला+कि/हिंगुल इव वर्णोऽस्त्यस्याः हिंसक पुं. (हिंस्+ण्वुल्) वाघ ३ सि. ५१, शत्रु, | हिंगुल+ठन्+टाप्/हिंगुलि+ङीप्) nul, Nगए. दुशण अथववहा L. (त्रि. हिंस+कर्बर्थे ण्वुल) | हिगुसिराटिका स्री. (हिंगुन इव सिरापत्रसिरामटति, હિંસા કરનાર. हिंसन न. (हिंस्+भावे ल्युट) डिंसा ४२वी, 61२ भा२, ____ अट्+ण्वुल+ टाप, अत इत्वम्) वंशपत्री वनस्पति. हिङ्गल (न.) 2. तनुं भूणियु. हिंसा, वध, प्रहार, आघात. हिज्ज, हिज्जल पुं. (हिनोति, हि+क्विप् तथा सन् हिंसा स्त्री. (हिंस्+अ+टाप्) ५५, भारी नing ते, जायते, जन्+ड कर्म/हिज्ज इति नाम लाति, ला+क) ચોરી વગેરે કામ. B%४९. वृक्ष. हिंसारु पुं. (हिंस्+आरु) वाघ, वित्त, अनिष्ट२४ हिज्जीर (पु.) हाथीन. ५ मांधवार्नु हामएस. हिंसालु, हिंसालुक पुं. (हिंसा+अस्त्यर्थे आलुच्/ हिडिम्ब (पु.) ते ना. म. राक्षस.. हिंसालु+कन्) दूत, डिंसा ४२वान स्वभावाणु, हिडिम्बजित्, हिडिम्बनिषूदन, हिडिम्बारि, हिडिम्बा स्वामिन, हिडिम्बापति पुं. (हिडिम्बं जितवानिति, त्यात ४२ना२. हिंसीर पुं. (हिंसा+ईरन्) व्याघ्र, ५६ी, 6पद्रव ४२८२ जि+क्विप्+तुक् च/हिडिम्ब निषूदयति, नि+ व्यक्ति. सूद्+णिच्+ल्यु/हिडिम्बस्य अरिः/हिडिम्बायाः स्वामी/ हिंस्य त्रि. (हिंस्+ण्यत्) ४ भायो %ाय, ने. आघात । हिडिम्बायाः पतिः) पांव भीमसेन. પહોંચાડ્યો હોય તે. हिडिम्बा (स्त्री.) ०राक्षसनी. पान., -भीमसेनी. हिंस्र त्रि. (हिंस्+र) सि॥ ४२वान स्वभावाणु, डिंस, पत्नी, मे. राक्षस... दू२, भयान. (पु.) घोर, भय, भीमसेन, मडाव, हिण्ड् (भ्वा. आ. स. सेट-हिण्डयते) ४, उj, શિકારી પશુ. ___ मम, म23. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy