SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ वृक्ष. २१८२ शब्दरत्नमहोदधिः। [हस्तिकरञ्ज-हस्तेकृत्य हस्तिकरञ्ज, हस्तिरोहणक पुं., हस्तिचारिणी स्त्री. | हस्तिनी स्त्री. (हस्तिनः योषा ङीप्) tel, & (हस्तीव महान करञ्जः/हस्तीव रोहते. रुह+ ल्य. વિલાસિની વનસ્પતિ, ચાર પ્રકારની સ્ત્રીઓ પૈકી स्वार्थे क/हस्तीव चरति, चर्+णिनि-डीप) म९८४२०४ मेर -स्थूलाधरा स्थूलनितम्बबिम्बा स्थूलागुलिः स्थूलकुचा सुशीला । कामोत्सुका गाढरतिप्रिया च हस्तिकर्ण, हस्तिकर्णक पुं. (हस्तिनः कर्ण इव पर्णमस्य नितान्तभोक्त्री नितम्बखा खलु हस्तिनी स्यात् अच्/हस्तिकर्ण+ स्वार्थे क) मेनु, वृक्ष, मे. कामशास्त्रम् । જાતનો ખાખરો, તે નામે એક ગણદેવ, એક જાતનું हस्तिपत्र स्त्री. (हस्ती तत्कर्ण इव पत्रं यस्य) स्ति. ६४, वाद , हाथीनो आन... | ६वक्ष. हस्तिकर्णदल पुं. (हस्तिनः कर्ण इव दलमस्य) मे हस्तिपर्णिका स्त्री. (हस्ती तत्कर्ण इव पर्णमस्याः कप तनो पा . ___ अत इत्वम्) २१४ओषातही वनस्पति. हस्तिकोलि पुं. (हस्तीव कोलि:) . तनी मो२... हस्तिपर्णी स्त्री. (हस्ती तत्कर्ण इव पर्णमस्याः डीप्) हस्तिगिरि (पुं.) यानगरी.. 51551 dal, भो२सता. हस्तिघोषा, हस्तिघोषातकी स्त्री. (हस्तीव बृहती घोषा/ हस्तिमद पुं. (हस्तिनः मदः) tथान. भ६, ते नाम हस्तीव बृहती घोषातकी) 'बृहद्घोषा' बनस्पति. એક ગન્ધ દ્રવ્ય. हस्तिचारिन्, हस्तिप, हस्तिपक पुं. (हस्तिन् हस्तिमल्ल पुं. (हस्तिषु मल्ल:) २, ५, २, चर्+णिनि/हस्तिनां पाति, पा+क/हस्तिप स्वार्थे भैरावत हाथी. कप्) पाथीस्वार, &थान महावत- 'इति घोषयतीव डिंडिमः करिणो हस्तिपकाहतः' -सुभा० । हस्तिलोधक पुं. (हस्तीव लोध्रः स्वार्थे क) में तर्नु दोध२. हस्तिदघ्न, हस्तिद्वयस, हस्तिमात्र त्रि. (हस्तिप्रमाणं दघ्नच्/हस्तिप्रमाणं- द्वयसच्/हस्ति-प्रमाणे मात्रच्) हस्तिवाह (पुं.) हाथीन. ५२२वानु, अंकुश, i.s32. हस्तिविषाणी स्त्री. (हस्तिविषाणं गजदन्तस्तदाकारः थी. वहुं. हस्तिदन्त पुं. (हस्तिनः दन्तः) थान it, widei मध्यभागः यस्याः गौरा० ङीष) ३५. नाही .. हस्तिशाला स्त्री. (हस्तिनां निवासभूता शला) Stथीमान हस्तिदन्त, हस्तिदन्तक न. (हस्तिदन्त इवाकारोऽस्त्य २3वानु, स्थग, &tथीपान. स्य अच्/हस्तिदन्त+स्वार्थे कप्) भूगो. हस्तिशुण्डा, हस्तिशुण्डी स्त्री. (हस्तिनां शुण्डा/ हस्तिदन्तफला स्त्री. (हस्तिदन्त इव फलमस्याः) मे हस्तिशुण्डस्तदाकारोऽस्त्यस्याः अच् गौरा. डीए) ___ तनी 31531. डाथी. सूंढ, वृक्ष. हस्तिन् पुं. (हस्तः शुण्डादण्डोऽस्त्यस्य इनि) थी, हस्तिश्यामाक पं. (हस्तीव स्थूल: श्यामाकः) मे. ચન્દ્રવંશી એક રાજા. જાતનો મોટા દાણાવાળો સાંમો. हस्तिनख पुं. (हस्तिनो नख इव, हस्तिना न खन्यते हस्तिस्नान न. (हस्तिनः स्नानम्) डाथीनु स्नान, थाना नञ्-खन्+ड वा) श:२८.६२वा पासे. यढ-उत२ । नावानी. ४ ६ व्यर्थ ५६ - अवशेन्द्रियचित्तानां માટીનો ઢોળ, શહેરના દરવાજા પાસેનો માટીનો ઢગલો. हस्तिस्नानमिव क्रिया' -हितोपदेशे । हस्तिनापुर, हस्तिनीपुर न. (हस्तिना तदाख्यनृपेण । हस्ते अव्य. (हस्त+ए) डायमi, स्वी२ मेवा अर्थमा चिह्नितम् पुरम् / हस्तिन्याः पुरम्) नाही . वराय छे. श२थी. उत्तर-पूर्व दिशाम राम ५० म. २ | हस्तेकरण न. (हस्ते+कृ+ल्युट) स्व.t२. यमi આવેલું નગર આજે પણ વિદ્યમાન છે. મહાભારતના | કરવું, પરણવું, પાણીગ્રહણ. प्रसंगो ॥ स्थणे. अन्या उता. मी नमो. छ- हस्तेकृत्य, हस्तेकृत्वा अव्य. (हस्ते+कृ+ल्यप् तुक् गजाह्वय, नागसाह्वय, नागाह्र, हास्तिन वगेरे. च/हस्ते+कृ+क्त्वा) डायम रीने, स्वारीने, हस्तिनासा स्त्री. (हस्तिनः नासा) यानी . ५२४ीन, पाए। हरीने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy