SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ हरशेखरा-हरिताली शब्दरत्नमहोदधिः। २१७७ हरशेखरा स्त्री. (हरस्य शेखरमावासत्वेनास्त्यस्याः, अच्+ | हरिणप्लुता स्री. (हरिणस्य प्लुतमिव प्लुतमस्याः) ते ____टाप्) iju नही. નામે એક છન્દ. हरहूरा स्त्री. द्राक्ष... हरिणाक्ष त्रि. (हरिणस्येवाक्षि यस्य षच् समा.) ७२९. हरि पुं, हरिन् त्रि. (ह+इन्) विg, -हरिर्यथैकः જેવી આંખવાળું. पुरुषोत्तमः स्मृतः-रघु० ३।४९। सिंह, सप, वान२, हरिणाक्षी, हरिणीद्दश स्त्री. (हरिणस्येवाक्षि यस्याः हे, पो५८ ५क्षी, यन्द्र, सूर्य, ५२, 53k षच् समा. ङीष्) ७२५समान मांजवाणी. स्त्री. . साउ, घोड., यम, वायु, मडाव, बा, २९, 'हरिणाक्षि ! कटाक्षेण आत्मानवलोकय' -उद्भटः । જંબુદ્વીપમાં આવેલો એક ખંડ, ઈન્દ્ર, મોરપક્ષી, -किमभवद् विपिने हरिणीदृशः-उत्तर० ३।२७। કોયલપક્ષી, હંસ, અગ્નિ, ચિત્રાનું ઝાડ, પંડિત, ભતૃહરિ हरिणी स्त्री. (हरिद्वर्णा स्त्री. ङीष् तस्य नः) पापा નામે કવિ, વાક્યપ્રદીપ ગ્રંથનો કત એક મુનિ, કપૂર, રંગની સ્ત્રી, લીલા રંગની સ્ત્રી, સોનેરી જૂઈ, મજીઠ, આકડાનું ઝાડ, ચિત્રાનું ઝાડ, ઈન્દ્રનો ઘોડો, - જુવાન સ્ત્રી, શ્રેષ્ઠ સ્ત્રી સ્ત્રીઓના ચાર ભેદો પૈકી सत्यमतीत्य हरितो हरीश्च वर्तन्ते वाजिनः -शकुं० એક ચિત્રિણી) સત્તર અક્ષરના ચરણ વાળો એક १७७ । दीसो. २२, ५inal 01 - हरियुग्यं रथं छन्६, भूगडी, २९, ते. नामे में. अप्स२१. तस्मै प्रजिघाय पुरन्दरः-रघु० २।१४ । (त्रि. ह+इनि) हरित् पुं. (ह+ इति) दीदा-भीमा मिश्रा , -रम्यान्तरः दी, पाणु, भा. कमलिनीहरितैः सरोभिः- शाकुं० ४।१०। सूर्यन हरिक पुं. (हरि+संज्ञायां कन्) 358 पापा अ.ने. सीसी घोडी, -सत्यमतीत्य हरितो हरीश्च वर्तन्ते वाजिनःએવો ઘોડો. शाकुं० १। -दिशा हरिद्भिर्हरितामिवेश्वरः- रघु० ३।३०। हरिकेलीय पं. (हरिकेलिमर्हति. छ) गश-गा. भ, सिंड, सूर्य, वि, म.53ld, . (न. ह+इति) हरिकेश पुं. (हरिः पिङ्गलः केशोऽस्य) शिव, शिवानी तृ, घास.. ભક્ત એક યક્ષ. हरित्पर्ण न. (हरित् पर्णमस्य) भूपो. हरिक्रान्ता स्त्री. (हरिस्तपूर्णः क्रान्तो यया) विष्ान्त | हरित पुं. (ह+इतच्) सिंड, मे. तनु घास, दीal વનસ્પતિ, અપરાજિતા વનસ્પતિ. 01 Hi7 , पीमा २० (न.) तनु हरिगृह न. (हरेः गृहम्) विशुन मंदिर, मे. या सुगन्ध द्रव्य. (त्रि. ह+इतच्) ८.६८ रंगनुं, पीट नगरी.. रंगनु, मारा. रंगनु. हरिचन्दन न. (हरेरिन्द्रस्य प्रियं चन्दनम्) में तनुं हरितक न. (हरितेन वर्णेन कायति प्रकाशते, कै+क) अल्पवृक्ष. (न. हरेविष्णोः प्रियं चन्दनम् चदि+ल्यु, २ . हरेः चन्दनम् वा) घाणु यन्न, घसेतुं तुलसान हरितपत्रिका स्त्री. (हरितानि पत्राणि अस्याः कप्+टाप् ६ -४५२- २-१२-मा सर्वसाथे. भेगवेद- अत इत्वम्) में तनो वेतो. रियन्न, ज्योत्स्ना, उस.२, ५५स२, सुं६२ अंग. | हरितशाक पुं. (हरितं शाकमस्य) स२॥वार्नु उ. हरिण पुं. (ह+इनन्) ७२९, भृग, शिव, वि, स., | हरितायत् त्रि. (हरिताय-नामधा. शत) 40.६uj थां, धोगा. 1, पागो 1. (त्रि. ह+इनन्) घोj, पाणु- दीयं यतुं. 'हरिणश्चापि विज्ञेयः पञ्चभेदोऽत्र भैरवः ऋष्यः | हरिताल, हरितालक, हरिबीज न. (हरिवर्णस्य पीतखड्गो रुरुश्चैव पृषतश्च मृगस्तथा ।। एते वलिप्रदानेषु वर्णस्य ताल: प्रतिष्ठा यत्र/हरिताल+स्वार्थे क। चर्मदाने च कीर्तिताः' -कालिकापुराणे -अपि प्रसन्नं हरे/जमुत्पत्तिकारणत्वेनास्त्यस्य अच्) ७२ताव नामे हरिणेषु ते मनः-कुमा० ५।३५। 2.5 6५धातु. हरिणनर्त्तक पुं. (हरिण इव नृत्यति, नृत्+ण्वुल) नर / हरितालिका स्त्री. (हरेस्तालो हस्ततालो यस्यां कप्टाप् નામે દેવજાતિ. अत इत्वम्) मा६२वा शुर. योथ, ध्रोप, हरिणहृदय पुं. (हरिणस्येव भीतं हृदयमस्य) 40.sel, આકાશરેખા. ભયવાળું. | हरिताली (स्री.) , माशा . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy