________________
स्वर्णवणिज-स्वस्तिक
शब्दरत्नमहोदधिः।
२१६९
वेल.
स्वर्णवणिज पुं. (स्वर्णस्य वणिक) सोनानी ५३ स्वर्वश्या स्त्री. (स्वः स्वर्गस्य वेश्या) 640 पणे३ स्वर्णभूमिका स्त्री. (स्वर्णवर्णो भूमिः कप्+टाप्) 18. સ્વર્ગની વેશ્યાઓ-અપ્સરાઓ. स्वर्णभङ्गराज पं. (स्वर्णमिव पीतो भृङ्गराजः) पाको स्ववेद्य पुं. द्वि (स्वः स्वर्गस्य वैद्यः) स्वनि वैध
ભાંગરો, સોનાની ઝારી, સોનાનો કળશ. - અશ્વિનીકુમારો. स्वर्णमाक्षिक न. (स्वर्णमिव पीतं माक्षिकम्) सुवा स्वलक्षण न. (स्वस्य लक्षणम्) स्वभाव, प्रकृति, पोतान માક્ષિક નામે એક ઉપધાતુ.
લક્ષણ. स्वर्णमाक्षिका स्त्री. (स्वर्णवर्णा माक्षिका) सोनामुली. स्वलीन पुं. (स्वस्मिन् लोनः) ते. ना. स. न.व. स्वर्णयूथिका, स्वर्णयूथी, स्वर्णाभा स्त्री. (स्वमिव स्वल्प, स्वल्पक त्रि. (सुष्ठु अल्पः/स्वल्प+कन्) पीता यूथिका/स्वर्णमिव पीता यूथी/स्वर्णमिव पीता
मतिमल्य, घj. ४ थो. आभा यस्याः) पाणी..
स्वल्पकेशरिन् . (स्वल्पकेशर+इनि) वि६८२. वृक्ष.. स्वर्णलता स्त्री. (स्वमिव पीता लता) भारsixel.
स्वल्पकेशिन् पुं. (स्वल्पकेशाः सन्त्स्य इनि) मे. स्वर्णवर्णा स्री., स्वर्णवल्लक पुं. (स्वर्णमिव पीतो
तनो पिशाय, (त्रि.) घu ४ मीछt matj. वर्णो यस्याः/स्वर्णमिव पीतं वल्कलमस्य) श्योनार
स्वल्पता स्त्री., स्वल्पत्व न. (स्वल्पस्य भावः तल+टाप्वृक्ष.
त्व) घी ४ मा १२, अत्यन्त 61५, सतिशय स्वर्णवल्ली स्त्री. (स्वर्णमिव पीता वल्ली) मे. तनी
થોડાપણું.
स्वल्पपत्रक पुं. (स्वल्पं पत्रं यस्य कप्) .5 तनो स्वर्णशेफालिका स्री. (स्वर्णमिव पीता शेफालिका)
__मी .
स्वल्पबल त्रि. (स्वल्पं बलं यस्य) थोडा वाj. ગરમાળાનું ઝાડ, પીળી સેફાલિકા વનસ્પતિ. स्वर्णाङ्क पुं. (स्वर्णमिव पोतं अङ्गं पुष्पं यस्य) २माणानु
स्वल्पिष्ठ, स्वल्पीयस् त्रि. (स्वल्प + इष्ठन् ।
स्वल्प+ईयसुन्) घj छु, अपेक्षाकृत सूक्ष्म. 3. (त्रि. (स्वर्णमिव पीतं अङ्ग यस्य) सोनाना
स्ववश त्रि. (स्वस्य वशः) पोताने वश, पोताने स्वाधीन. અંગવાળું-પીળા શરીરવાળું.
स्ववासिनी ली. (स्वस्मिन् पित्रालये वसति, स्वर्णारि पुं. (स्वर्णस्य अरिः) 45.
वस्+णिनि+ङीप्) in sm. सुधा पिताने घे२ ५.31 स्वर्गुलि स्त्री. (स्वर्णं तद्वर्ण लीयते, पुष्येऽत्र, ली+
રહેનારી પરણેલી નહિ કે પરણેલી હરકોઈ સ્ત્રી, જેનો ___ आधारे क्विप् पृषो.) . तनो वेतो.
પતિજીવતો હોય તેવી સ્ત્રી- સુવાસણ સ્ત્રી. स्व (चु. उभ. सेट-स्वर्त्तयति-ते) ४ सक० । हुथी .
स्ववीज पुं. (स्वं एव वजं यस्य) मात्मा, पुत्र. (न. स्वस्य __ 94 अक० ।
वीजम्) पोतान भी, पोतान, १२५, पोतान, वाय. स्वर्द (भ्वा. आ. सेट-स्वते) प्रसन. थर्बु अक. ।
स्ववीजा (स्री.) अन्या, पुत्री. - यार सक. ।
स्वहितैषिन् त्रि. (स्वहितमिच्छति, इष् + इनि) पोताना स्वर्भानव पुं. (स्वर्+ भानु+अण) गोमेम..
जितने याना२. स्वर्भानु पुं. (स्वः स्वर्ग भानुः दीप्तिर्यस्य) मह. स्वस स्त्री. (सुष्ठ अस्यते क्षिप्यते इति, सु+अस्+उणा.
"तुल्यऽपराधे स्वर्भानुभानुमन्तं चिरेण यत् । ऋत्) मन. स्वसारमादाय विदर्भनाथः पुरप्रवेशाहिमांशुमाशु ग्रसते तन्दिम्नः फुटं फलम्'-शिशु० भिमुखो बभूव- रघु० ७।१२।। ४।४९।
| स्वस्क् (भ्वा. आ. स. सेट-स्वस्कते) ४. स्वर्यात त्रि. (स्वः स्वर्गे यातः) स्व[ed.svi गये.स. | स्वस्ति अव्य. (सु+अस्-उणा. ति) स्याए, मावाद, स्वर्लोक पुं. (स्वरेव लोकः) स्वा, स्व[भा २७१ स्वी१२, सूयन.
स्वस्तिक पुं. न. (स्वस्ति शुभाय हितं ठन्) Auथियो, स्वर्वधू स्त्री. (स्वः स्वर्गस्य वधूः) अप्स.२८, intl. में तनु५२. (पुं.) सिताव२ us, यौटुं, (न. स्वर्वापी स्त्री. (स्वः स्वर्गस्य वापोव) on नही. स्वस्ति शुभाय हितं ठन्) 1.5 तनु भासन, योजना
als.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org