SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ स्रोतस्वत्-स्वतस् शब्दरत्नमहोदधिः। २१६५ स्रोतस्वत् त्रि. (स्रोतस्+अस्त्यर्थे मतुप् मस्य वः) | स्वच्छ त्रि. (सुष्ठु अच्छ:) मतिनिक, नलित, પ્રવાહવાળું. रो॥२डित, 100, घोj, 6°°४५७.. स्रोतस्वती, स्रोतस्विनी, स्रोतोवहा स्त्री. (स्रोतस्वत्+ । स्वच्छ पुं. (सुष्ठु अच्छ: निर्मल:) मोती, मिलि. स्त्रियां डोप/स्रोतस्विन्+ स्त्रियां डीप/स्रोतसा वहति, (न. सुष्ठु अच्छम्) निर्भण. 6५शम. वह+अच्+टाप) नही- महीधरं मार्गवशादुयेतं स्रोतोवहा | स्वच्छता स्त्री., स्वच्छत्व न. (स्वच्छस्य भावः, तल+ सागरगामिनीव-रघु० ६।१२। टाप्/स्वच्छस्य भावः च) स्व८७५, निस५, स्रोतोञ्जन न. (स्रोतसि भवं अञ्जनम्) में तनो धोणाश,6%8dedl. सुरभो-सौवीरान. स्वच्छन्द, स्वच्छन्दक त्रि. (स्वस्य छन्दोऽभिप्रायो यत्र/ स्व न. (स्वन्+ड) धन, होसत. (पुं. स्वन्+ड) सात्मा स्वच्छन्द+संज्ञा. कन्) स्वाधीन, स्वतंत्र - -स्वेयं स्वदेहार्पणनिष्क्रयेण न्याया मया मोचयितुं स्वच्छन्दाऽसौ न ते राजन् । पाणिस्पर्श महार्हतिभवत्तः -रघु० २५५। पोते, uति. (त्रि.) पोतान- कथास० ३३११८४। स्वनियोग रु-शाकु०२। -प्रजाः प्रजा: स्वा । स्वच्छपत्र न. (स्वच्छं पत्रं यस्य) अमर इव तन्त्रयित्वा-शाकुं० ५।५। स्वच्छमणि पुं. (स्वच्छश्चासौ मणिश्च) २६मिलि. स्वकम्पन पुं. (स्व+कम्पि+युच्) वायु, ५व.न. स्वच्छा स्त्री. (सु+अच्छ+अच्+टाप्) धीमी प्रोपउ. स्वकर्मकरण न. (स्वकर्मणः करणम्) पोतार्नु भजम स्वज न. (स्वस्मात् जायते, जन्+ड) दी. (पुं.) २.. पुन (त्रि. स्वस्मात् जायते, जन्+ड) पोतानाथी स्वकर्मकर्तृ, स्वकर्मकृत् त्रि. (स्वकर्म करोति, कृ+तृच्/ त्पन थनार. स्वकर्म करोति, कृ+ क्विप्-तुक च) पोतान - | स्वजन पुं. (स्वस्येव जनः जननमेककूले यस्य) पोताना કામ કરનાર, भएस. ति, कुटुंजी, सगो, पोतानो . स्वकर्मन् न. (स्वस्य कर्म) पोतार्नु भ-म.. (स्वस्यजनः) -स्वजनस्य हि दुःखमग्रतो विवृतद्रारमिस्वकीय त्रि. (स्वस्येदं छ कुक् च) पोतान, मात्भीय. वोपजायते' -कुमा० । स्वकुटुम्ब न. (स्वस्य कुटुम्बम्) पोतार्नु हुन स्वजा स्त्री. (स्वस्मात् जायते, जन्+ड+टाप्) पुत्री, स्वकुलक्षय पुं. (स्वकुलस्य क्षयः) पोताना दुनो. न्या -भागता त्वामियं बुद्धि स्वजा वैनयिकी च नाश. या। मृशमुत्सहसे तात ! रक्षितुं पृथिवीमपि-रामा० स्वकृत त्रि. (स्वेन कृतम्) पोत. ४३८. २११२।१६। स्वक् 'स्वक्' धातु मो. स्वजाति स्त्री. (स्वकीया जातिः) पोतानी. त. स्वगत त्रि. (स्वस्मिन् मनसि आत्मनि वा गतम् गम्+क्त) | स्वजातीय त्रि. (स्वजाति+छ) पोतनी. तk. पोतानाम २३८, मनमा २३स, सात्मामा २३ । स्वञ्ज 'ष्वज्' धातु ओ.. (न. स्व+गम्- भाव क्त) नाटभ रंगभूमि 6५२ना स्वठ् (चु. उभ. स. सेट-स्वाठयति-ते) गमन. ४२j, भाएसो. न. सोमणे. तेम. २४६ मीस ते- अश्राव्यं ४, सं२४१२ ४२वी. खलु यद् वस्तु तदिह स्वगतं मतम्- सा० द० स्वतन्त्र त्रि. (स्वस्य तंत्रं वशीकारो यत्र) स्वतंत्र - ६४२५। स्वतन्त्रो देव ! भूयासं सारमेयोऽपि वर्त्मनि . स्वगुप्ता स्रो. (स्वेनैव गुप्ता) शूशिंबी वनस्पति, नलविलासे । स्वाधीन, ५२राधान. नलित. રિસામણીનો વેલો. स्वतन्त्रता स्त्री., स्वतन्त्रत्व न. (स्वतन्त्रस्य भावः, स्वगृह न. (स्वस्य गृहम्) पोतानु, ५२. (पुं.) .5 तल्+टाप्-त्व) स्वतंत्र५. तर्नु पक्षी.. स्वतस् अव्य, (स्वस्मात् इति तसिल) पोताथी . स्व ङ्ग (भ्वा. प. स. सेट-स्वङ्गति) स२४, स, ४. शशाक निर्वापयितुं न वासवः स्वतश्रव्युतं स्वङ्ग त्रि. (सुष्ठु शोभनानि अङ्गानि यस्य) सा२। मंगवाणु __वह्निमिवादिभरम्बुदम्-रघु० ३।३८। पोताना भेजे, ___ -सिंहसंहननम्-हेमचन्द्रः । પોતાની જાતે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy