SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १६८८ शब्दरत्नमहोदधिः। [महाम्बुज-महारात्रि महाम्बुज न. (महच्च तत् अम्बुजं च) भोटुं उभ, महारम्भ पुं. (महान् आरम्भः प्रस्तुतकरणे यत्नो यस्मिन्) દશ નિખર્વની સંખ્યા. थे, तनु, सा. (त्रि. महान् आरम्भो यस्य) महाम्ल न. (महच्च तत् अम्लं च यद्वा महानम्लः भोरा मामवाणु- स्वाजीव्यो भूगुणैर्युक्तः सारूपः अम्लरसो यस्मिन्) घpl 21, बहु माटुं-incl.. पर्वताश्रयः । शूद्रकारुवणिक्प्रायो महारम्भकृषीबल:(पं.) सांगलीनं आ3. (त्रि. महान अम्लोऽम्लरसो कामन्दकीये ४१५४।। यस्मिन्) घj-अत्यन्त माटुं. महारस पुं. (महानतिमिष्टो रसोऽस्य) ४२, शेतीमहायक्ष पुं. (यक्षयते पूजर्यात, यक्ष+ अच्, महांश्चासौ (पुं. महांश्चासौ रसश्च) अभ्र, डिंगो, तिमोs, यक्षश्च) श्री तीर्थ.४२ मतिनाथनो सेव यक्ष.. सुवक्षि . शैध्यमाक्षि., पारी- पारदो रसधातुश्च महायज्ञ पुं. (महांश्चासौ यज्ञश्च) स्थे. नित्य ४२वाना रसेन्द्रश्च महारसः-भावप्र० । (त्रि. महान् रसो यस्य) શાસ્ત્રનું અધ્યયન-અગ્નિહોત્ર- પિતૃતર્પણ-ભૂતબલિ भोट। २सवाणु (न. महान् अधिको रसोऽस्य) i७. उभ-मतिथिपू. थे. पाय मडायश- अध्यापनं ब्रह्मयज्ञः महारसाष्टक न. (महारसानामष्टकम्) 18 महासपितृयज्ञस्तु तर्पणम् । होमो देवो बलिर्भातो नृयज्ञोऽ दरदः पारदः सस्यो वैक्रान्तं कान्तमभ्रकम् । माक्षिक तिथिपूजनम्-मनु० ३७०-७२। विमलश्चेति स्युरेतेऽष्टौ महारसाः-राजनिघण्ट: । महायमक (न.) 5 लोन यार य२४॥ शनी महाराज पुं. (महांश्चासौ राजा च समा. टच्) मोटो દૃષ્ટિએ એક હોય પણ ચારેનો અર્થ ભિન્ન હોય તે. २%- अर्थस्य पुरुषो दासो दासस्त्यर्थो न कस्यचित् । भ:- विकाशमीयुर्जगतीशमार्गणा-किरा० १५।५२। इति सत्यं महाराज ! बद्धोऽस्म्यर्थेन कौरवैः-महा० महायशस्, महायशस्क त्रि. (महत् यशो यस्य/महद् यशो उद्योगपर्वणि । २४वता २0%t. यस्य, समा. कप्प्रत्ययः) भो.20 यशवाणु, मोटा महाराजक, महाराजिक पुं. (महान् सन् राजते वुन् मा.३वणो, सतिशय तिवाणा- महारूपो महाकायो पृषो. वा इत्वम्/महान् सन् राजते वुन् पृषो. इत्वं वृषरूपो महायशाः-महा० १३।१७।३४ । (पुं. महद् वा) असोवीसनी संन्यानो मे. हे व्यापकत्वाद्यशोऽस्य) ते नामाना योथा तीर्थ.5२. महायुग पुं. (महांश्चासौ युगश्च) मोटो युग, या युग महाराजचूत, महाराजचूतक पुं. (महता मिष्टादिगुणेन મળીને થયેલો એક યુગ. राजते आद्रियते राज्+अच्, महाराजश्चासौ चूतश्च/ महायोगेश्वर पुं. (महांश्चासौ योगेश्वरश्च) ५२मात्मा, महाराजचूत+स्वार्थे कप्) मे. तनु, मलानु ज3. વિષ્ણુ, મોટો યોગેશ્વર. महाराजद्रुम पुं. (महाराजोऽतिश्रेष्ठो द्रुमः) २माणानु महायोगेश्वरी स्त्री. (महायोगेश्वर+स्त्रियां ङीप्) मे. ॐ3. तनी वनस्पति. महाराजोपचार पुं. (महाराजार्थं उपचारः महाराजानामहारजत न. (महच्च तद्रजतं च) सोनु- महारजतसङ्काशा मुपचारो वा) २%ाने दाय: पूनी साम.. वगैरे ___ जायन्ते तत्र मानवाः-मार्कण्डेये ६०।४। धंतूरी.. ___ -ततश्च चामरछत्रपादुकादीन् परानपि । महाराजोमहारजन न. (रजत्यनेन ल्युट, महच्च तद्रजनं च) पचाराश्च दत्त्वादशें प्रदर्शयेत्-विष्णुधर्मोत्तरे । पून सुंभी, सोनु. उत्तम द्रव्य. महारण्य न. (महच्च तदरण्यं च) भोटुंगल, वन. महारात्रि स्त्री. (महत्यां प्रलयावस्थायां राति आत्मस्वरूपं महारथ, महारथिन् पुं. (महान् रथोऽस्य/महारथ+ ददाति सुप्तशक्त्या सर्वान् जीवानात्मरूपेणावस्थापति अस्त्यर्थे इनि) १.१००० धनुर्धर साथे युद्ध ४२रीश त्रायते पञ्चपर्वलक्षणाया अविद्याया सकाशात् रक्षति, मेवा शस्त्रविद्यामां दुशण योद्धा- कुतः प्रभावो महत्+ रा+त्रै+इ) महाप्रबय- ब्रह्मणा च निपाते धनञ्जयस्य महारथजयद्रथस्य । विपत्तिमुत्पादयितुम्- च महाकल्पो भवेन्नृपः/प्रकीर्तिता महारात्रिः सा एव वेणी० २। -एको दशसहस्राणि योधयेद् यस्तु च पुरातनैः- ब्रह्मवैवर्ते ५० अ० । (महती चासो धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च विज्ञेयः स महारथः- रात्रिश्च) भो.टी. रात श्वनी रात्रि, भघरात, मासो (पुं. महांश्चासौ रथश्च) भोटो. २थ, शिव. सुह माम.. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy