SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ स्फुटत्-स्फोट शब्दरत्नमहोदधिः। २१६१ स्फुटत् त्रि. (स्फुट+वर्तमाने शतृ) झूटतु, विसतुं, | स्फुर्जथु, स्फूर्जथु पुं. (स्फुर्ज+अथुच् नि. न. दीर्घः। जीसतुं, यितुं, 4.52 यतुं. स्फूर्ज+अथुच्) 4%नो 53152, 4%नो सवा४. स्फुटता स्त्री., स्फुटत्व न. (स्फुटस्य भावः, तल+टाप्- स्फुल् (तु. प. सेट-स्फुलति) ३२४, ५ , १२, त्व) ५.६८५४. मुस्खा , २५ष्ट५. __ अ. यास, ४, संयय ४२वो, सक. । स्फुटन न. (स्फुट+भावे ल्युट) वि.स.., 20 स्फुल न. (स्फुल+क) तंबू, २04.टी. (त्रि.) स्मृतिवाणु. ४, यि ४ मे पामको. स्फुलन न. (स्फुल्+ल्युट) स्मृति, ३२४, ५७, २२, स्फुटबन्धनी स्त्री. (स्फुटं बन्धनं यस्याः ङीप) 'कपोतपदी' त२३३j. નામે વનસ્પતિ. स्फुलिङ्ग पुं., स्फुलिङ्गा स्त्री. (स्फुल्+ इङ्गच्-स्फुत् स्फुटा स्त्री. (स्फुट्+अच्+टाप्) सपनी. ३५५.. ___ इत्यव्यक्तः शब्दो लिङ्गति गच्छति स्यमात् लिगि+घञ् स्फुटि, स्फुटी स्त्री. (स्फुट्+इन्/स्फुट+इन्+ डीप्) ५२॥ पृषो० वा, स्फुल्+इङ्गच्+ टाप्) शनि, मनिना 241नो रोग, 3155. स्फुटित त्रि. (स्फुट कर्मणि क्त) टेस, विसेस, di. -'स्फुलिङ्गावस्थया वहिरेघापेक्ष इव स्थितः' यिरायेस, महायेस, 432 थयेस, सी. ४२८. -महावीररित । शाकुं० ७।१५। स्फुट्ट (चु. उभ. स. सेट-स्फुट्टयति-ते) सना६२-ति२२४८२. | स्फुलिङ्गिन् त्रि. (स्फुलिङ्ग+अस्त्यर्थे इनि) भनिना ७२वी. dunj. स्फुड (तुदा. प. स. सेट-स्फडति) २. स्वी॥२ | स्फुलिङ्गिनी स्त्री. (स्फुलिङ्ग + इनि+ङीप्) मननी २वी, aisj, वीzj. ___41- स्फुलिङ्गिनी विश्वरूपी च देवी लोलायमाना स्फुण्ट, स्फुण्ड् (चु. उभ. स. सेट-स्फुण्टयति-ते/चु. ___इति सप्तजिह्वा-मुण्डकोपनिषदि-१।२।४। उभ. स. सेट- स्फुण्डयति-ते) उसj, Sial ४२वी. स्फूर्जक पुं. (स्फुर्ज+ण्वुल्) तिन्दु नामे वृक्ष. મશ્કરી કરવી. स्फूर्ति स्त्री. (स्फुच्छ-स्फुर् वा+क्तिन्) 'स्फुरण' श६ स्फुण्ड् (भ्वा. आ. अ. सेट-स्फुण्डते) वि.स, पास, हुमी, प्रतिमा, यात, यास्त, वि.स., ३ाव, थिरा, मेहा, 452 थj. 9.5२- मूर्तिः स्फूर्तिमती भाति प्रत्यक्षा मम कामधुक्स्फत (अव्य.) मउभ3- 5 सेवा अस्पष्ट सवा४. सुभा० । वित। स्१२वी.. स्फुत्कर पुं. (स्फुदित्यव्यक्तं शब्दं करोति-कृ+अच्) स्फूर्तिमत् पुं. (स्फूर्ति+अस्त्यर्थे मतुप्) पाशुपत नामे અગ્નિ, ચિત્રાનું ઝાડ. शैवमत विभाग- पाञ्चाथिकः पाशपतश्चिद्रप स्फुर् (तु. प. अ. सेट-स्फुरति) घj- स्फुरता | स्फूर्तिमान् मनः-त्रिकाण्डशेषः । (त्रि. स्फूतिरस्त्यस्य .. वामकेनापि दाक्षिण्यमवलम्बते-मा० १।८। ३२.७j, __मतुप) स्फूर्तिवाणु, 452, प्रध्यात, वि.स. पाभेल. त२.३७, २- शान्तमिदमाश्रमपदं स्फुरति च | स्फेयस, स्फेष्ठ त्रि. (अतिशयन स्फिरः प्रचुरः इयसन बाहुः कुतः फलमिहास्य-शाकुं० ११५ । स्फादेशः / अतिशयेन स्फिरः इष्ठन् स्फादेशः) स्फुर पुं. (स्फुर+क) ३८.४-५टियुं, इणु.. अतिशय, घ, पुष्प स्फुरण न., स्फुरणा स्त्री. (स्फुर्+भावे ल्युट/स्फुर+ 3 स्फोट, स्फोटक पुं. (स्फुटत्यर्थोऽनेन, स्फुट+करण मोर युच्+टाप्) १२, ५४, ३२७, त२३3j, COUR घञ्/स्फोट+ स्वार्थे क) 4324j, मुलाय. ३२७g, थोडु ५j. स्फुरत् त्रि. (स्फुर्+शत) घना , यम. . વ્યાકરણપ્રસિદ્ધ અખંડ-એક શબ્દ ભેદ- જે પૂર્વ પૂર્વના स्फुरदुल्का (स्री.) 6पिंड, ५२तो. ता. અક્ષરના અનુભવ સહિત છેલ્લા છેલ્લા અક્ષરના स्फुर्छ (भ्वा. प. स. सेट-स्फूच्छति) विस्म२५॥ ५, અનુભવથી જણાતા અર્થનું ભાન કરાવે છે તેને भूली ४j, इस. बुधैवैयाकरणैः प्रधानभूतस्फोटरूपव्यञ्जकस्य शब्दस्य स्फुर्ज (भ्वा. प. अ. सेट-स्फूर्जति) 4°४ २०६ यवो, ध्वनिरिति व्यवहारः कृतः-काव्य० १। -वर्णानां 51... , वि.२३ौट थवी, दू2j- स्फूर्जत्येव स एष वाचकत्वानुपपत्तौ यद् बलादर्थप्रतिपत्तिः स स्फोटःसंप्रति मम न्यक्कारभिन्नस्थिते:- महावीर० ३।४०। । इति नागेशः । शेश, शुभई, उ, था२j. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy