SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः । स्थिरता-स्थूलनाल] स्थिरता स्त्री, स्थिरत्व न. ( स्थिरस्य भावः तलू+टाप्त्व) स्थिरपशु, निश्चलप, अडगप. स्थिरदंष्ट्र पुं. ( स्थिरा दंष्ट्रा यस्य ) सर्प, विष्णुनो अवतार, वराह अवतार, अवा४, २७६. स्थिरदंष्ट्री स्त्री. (स्थिरदंष्ट्र + स्त्रियां जाति ङीष् ) साप. स्थिरपत्र पुं. (स्थिराणि पत्राणि यस्य) हिन्तास, वृक्ष. स्थिरपुष्प पुं. (स्थिरं पुष्पमस्य) यम्पानुं आउ, जोससरीनुं 313. स्थिरपुष्पिन् पुं. (स्थिरपुष्प + इन्) तिस वृक्ष. स्थिरबुद्धि, स्थिरमति स्त्री. (स्थिरा बुद्धिः / स्थिरा चासौ मतिश्च) स्थिर बुद्धि, संयद नहि तेवी बुद्धि- स्थिरमतिं सुमतिं कमनीयतां कुशलतां हि नृणामुपभोगिताम्कोष्ठीप्रदीपे । (त्रि. स्थिरा मतिर्यस्य) स्थिर बुद्धिवाणु स्थिरयौवन न. पुं. (स्थिरं यौवनम् ) स्थिर जेवुं यौवन. - स्थिरयांवनसम्पन्नां स्त्रियश्चोत्पलगन्धिका-मार्कण्डेये ६० |३ | ( त्रि. स्थिरं यौवनं यस्य) स्थिर यौवन વાળું-જેનું યૌવન સ્થિર હોય તેવી વિદ્યાધર વગેરે हेवभति. स्थिररङ्ग, स्थिरराग त्रि. (स्थिर: रङ्गो यस्य / स्थिर : रागो यस्य) स्थिर रंगवा. स्थिररङ्गा स्त्री. (स्थिर: रङ्गो यस्याः ) गणी. स्थिररागा स्त्री. (स्थिरो रागो यस्याः ) ६८३९१६२. स्थिरसाधनक पुं. (स्थिरं साधर्यात, ल्युट् ततः स्वार्थे क) नगोउनु आउ. स्थिरसार पुं. (स्थिरः सारो यस्य) खेड भतनुं शा वृक्ष. स्थिरा स्त्री. (स्था+किरच्+टाप्) शीमवानुं आउ, अडोली वनस्पति, शालपान वनस्पति, पृथ्वी. स्थिराङ्घ्रिप पुं. (स्थिरश्चासी अङ्घ्रिपश्च ) हिन्तास वृक्ष. स्थिरायुस् पुं. (स्थिरं आयुर्यस्य) शीमजानुं आउ (त्रि. स्थिरं आयुर्यस्य) स्थिर आयुष्यवाणुं. स्थुड् (तुदा. प. स. सेट् स्थुडति ) ढांडवु, वर, वीट. स्थूणा स्त्री. ( स्था+नक् ऊदन्तादेशः पृषो.) धरनो थांललो- स्थूणानिखनन्यायेन शारी० । जीसी, जूंटी -वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहम् सा० द० ३ | १७२ । सोढानी प्रतिभा. स्थूम (पुं.) प्राश, चंद्र. Jain Education International स्थूर पुं. ( स्था+ऊरन्) जगह, सांढ, मनुष्य. स्थूरिन् पुं. (स्था + ऊरन्- किच्च स्थूरो वृषादिभारवाहको स्थूरोऽस्त्यस्य सादृश्येन इनि) (भार पेंयनार घोडो, ભાર ખેંચનાર ગધેડો-બળદ વગેરે. स्थूल् (चु. उभ. अ. सेट् स्थूलयति - ते) वध, भडुं युं, व४नहार . स्थूल, स्थूलक त्रि (स्थूल् + अच् / स्थूल् एव-स्वार्थे क) बटूट्ठ, भडु, भोटुं - बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् - शिशु० २।७८ । पुष्ट, डू२. (न. स्थूल् + अच्) समूह, ढगलो, खेड प्रहारनो सांज तंजू (पुं.) पनसनुं झाड. स्थूलक पुं. ( स्थूल + संज्ञायां कन्) खेड भतनुं घास. स्थूलकगु पुं. ( स्थूलश्चासौ कङ्गश्च) खेड भतनुं धान्य. २१५५ स्थूलकण त्रि. ( स्थूलाः कणाः यस्य) भोटा एवानुं, भोटा हाएशावा. स्थूलकणा स्त्री. ( स्थूलाः कणाः यस्याः ) भोटुं रु. स्थूलकण्टक पुं. ( स्थूलः कण्टको यस्य ) खेड भतनो जावण. स्थूलकण्टा स्त्री. ( स्थूलः कण्टः कण्टको यस्याः) लोरींगशी. स्थूलकण्टिका (स्त्री.) शीमजानुं आउ. स्थूलकन्द पुं. (स्थूलश्चासौ कन्दश्च) बाल बसा, सूरा, हस्तिन्छ स्थूलक्ष्वेड पुं. ( स्थूलः क्ष्वेडो यस्य) जाए. स्थूलचञ्चु पुं. ( स्थूला चञ्चुरिव शिखा यस्य ) खेड भतनुं शाई. (त्रि. स्थूला चञ्चुर्यस्य) मोटी यांयवाणुं. स्थूलजिरक पुं. ( स्थूलश्चासौ जिरकश्च) खेड भतनुं भरं. स्थूलता स्त्री, स्थूलत्व न. ( स्थूलस्य भावः तल्+टाप्त्व) स्थूलपणुं, भाई, मोटाई. स्थूलताल पुं. ( स्थूलश्चासौ तालश्च ) हिंतास वृक्ष. स्थूलत्वचा स्त्री. ( स्थूला त्वचा यस्याः ) ४|श्मरी वनस्पति. स्थूलदण्ड पुं. ( स्थूलो दण्डो यस्य) हेवनस-खेड भतनुं घास. स्थूलदर्भ पुं. ( स्थूल+दर्भ +घञ्) भु४ घास. स्थूलदला स्त्री. (स्थूलानि दलानि यस्याः) भेड भतनी झुंवार. स्थूलनाल पुं. खेड भतनो ज३. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy