SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ सूपधूपक—सूर्याद्व] सूपधूपक, सूपधूपन, सूपाङ्ग न. ( सूप + धूप् + ण्वुल् / | सूप + धूप-भावे ल्युट् / सूपस्य अङ्गम् ) हींग. सूपपर्णी स्त्री. (सूपकरं सूपस्य स्वादुताकरं पणं यस्याः ङीष् ) मुद्दगप वनस्पति. शब्दरत्नमहोदधिः । सूपश्रेष्ठ पुं. (सूपेषु तत्साधनेषु श्रेष्ठः) भग सूम न. ( सू+उणा. मक्) दूध, पाशी. सूर, सूरि पुं. (सूते जगत्, सू+उणा क्रन् / सू+क्रिन्) सूर्य, आउनु आउ, पंडित, ते नाभे भिनदेव. सूरण पुं. ( सूर + ल्युट् ) सूरए.. सूरत त्रि. (सुष्ठु रमते, सु + रम्- उणा. क्त) ध्याणु, शान्त. सूरसुत, सूर्यसारथि, सूर्यसुत पुं. ( सूरस्य सूर्यस्य वा सूतः सारथिः) सूर्यना सारथि, अरुश- अरुणो दृश्यते ब्रह्मन् ! प्रभातसमये तथा । आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्-महा० १।१६ । २३ । सूरिन् पुं. (सूरः सूर्य्यः उपास्यतया वा अस्त्यस्य इनि) पंडित, विद्वान. सूरी स्त्री. (सू+त्रि+ङीष्) रार्ध, सूर्यनी मनुष्य भतिनी स्त्री-हुँती. सूर्क्ष (भ्वा. प. स. सेट् -सूर्क्षति) अनार ४२वी. सूर्क्ष पुं. (सूर्क्ष+घञ्) अउछ. सूक्षण न. ( सूर्क्ष + भावे ल्युट् ) अनाह२. सूर्प पुं. न. सूर्प + पृषो. शस्य सः) डुलपरिभाश, द्रो परिभा सूर्पणखा स्त्री. (शूर्प इव नखाः यस्याः ) ते नाभे રાવણની એક બહેન. सत्वम् / सूर्मि + ङीप् ) सूमि, सूर्मी स्त्री. (शूर्मि- पृषो. 'शूमि' 'शूर्मी' शब्द दुखी. सूर्य पुं. (सृ+क्यप् निपा.) सूर्य -सूर्ये तपत्यावरणाय दृष्टे कल्पेत लोकस्य कथं तमिस्रा - रघु० ५।१३। खाऊडार्नु आउ, ते नामे खेड धानव, सू२४ डूबनुं | झाड. / सूर्यकन्या, सूर्यजा, सूर्यतनया स्त्री. (सूर्यस्य कन्या सूर्य्याज्जाता, जन्+ड + टाप् / सूर्यस्य तनया) यमुना सूर्यकान्त, सूर्यमणि, सूर्याश्मन् पुं. (सूर्यस्य कान्तः प्रियः / सूर्यप्रियो मणिः / सूर्य एव अश्मा ) इंटि भि ज्योतिरिन्धननिपाति भास्करात् सूर्यकान्त इव ताडकान्तकः-रघु० ११।२१। सागियो अथ, सू२४ ईल. Jain Education International २१३७ सूर्यकान्ति पुं. ( सूर्येण कान्तिर्यस्य) खणसी. ( स्त्री. सूर्यस्य कान्तिः ) सूर्यनी हीप्ति सूर्यनी डांति, सूर्यनुं ते४. सूर्यकाल पुं. (सूर्योपलक्षितः कालः शाक.) हिवस. सूर्यग्रह पुं सूर्यग्रहण न. ( सूर्य्यस्य ग्रहः ग्रहणम् / सूर्य्यस्य राहुणा तदाक्रान्तभूच्छायया ग्रहणमाक्रमणम्) સૂર્યનું ગ્રહણ. सूर्यज पुं. (सूर्य्याज्जायते, जन्+ड) शनि ग्रह, यम, वैवस्वत मनु, सुग्रीव वानर, सावश मनु, ए. सूर्यतनय, सूर्यसुत, सूर्यसूनु पुं. (सूर्यस्य तनयः) शनिग्रह, सुग्रीव वानर, सावर्थी भनु, ४२, यम, વૈવસ્વત મનુ. सूर्यतनुज पुं., सूर्यतनुजा स्त्री. (सूर्यस्य तनुज:/ तनुजा ) यमुना सूर्यतेजस् पुं. (सूर्यस्य तेजाः ) सूर्यनुं ते४. सूर्यपत्र पुं. ( सूर्य इव तीक्ष्णं पत्रमस्य ) साहित्य पत्र / सूर्यस्य वृक्ष. सूर्यपुत्र पुं. (सूर्यस्य पुत्रः) सूर्यतनय पुं. शब्६ हुओ. सूर्यभक्त, सूर्यभक्तक पुं. (सूर्य्यस्य भक्त इव प्रियः / सूर्यभक्त + स्वार्थे क) जपोरियानुं आउ (सूर्य्यस्य भक्तः) सूर्यभां प्रेभवाणुं, सूर्यनो लगत. सूर्यलता, सूर्यावर्ता स्त्री. (सूर्य्यभक्ता लता / सूर्य इव आवर्तते या, आ + वृत्+अच्+टाप्) साहित्यलता सूर४ वेल. सूर्यवल्ली स्त्री. (सूर्य्यतुल्यपुष्पिका वल्ली) खेड भतनी वे- अर्कपुष्पी.. सूर्यसंक्रम पुं सूर्यसङ्क्रमण न. सूर्यसङ्क्रान्ति स्त्री. (सूर्यस्य संक्रमः / सूर्य्यस्य सङ्क्रमणम् / सूर्यस्य संक्रान्तिः ) सूर्यनुं 5 राशिमांथी जीभ राशिमां ४. सूर्यसंज्ञा न. ( सूर्य इति संज्ञा यस्य ) सर. सूर्या स्त्री. (सूर्यस्य भार्य्या टाप्) सूर्यनी देवभतिनी स्त्री-संज्ञा. सूर्यालोक पुं. (सूर्य्यस्य आलोकः) सूर्यनी प्राश, सूर्यनुं ते-त सूर्यावर्त्त पुं. (सूर्य्य इवावर्त्तते, आ + वृत्+अच्) भे જાતનો છોડ, એક જાતનું શાક. सूर्याश्व पुं. (सूर्यस्य अश्वः ) सूर्यनो घोडो. सूर्याह्न पुं. (सूर्य + आ + ह्वे+क+टाप्) तांबु, खडडानु 313. For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy