SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ महाज्यैष्ठी-महाधन शब्दरत्नमहोदधिः। १६८३ महाज्यैष्ठी स्त्री. (महती चासौ ज्यैष्ठी च) रविवा२ । महातेजस् पुं. (महत् तेजो यस्य) परी, ति:स्वामी, साथे ज्येष्ठ मासनी पूर(भा- 'पूर्णिमा रविवारेण मन, यित्रानु, जाउ. (त्रि. महान् तेजो यस्य) महाज्यैष्ठी प्रकीर्तिता-तिथ्यादितत्त्वम् । મહાનું તેજવાળું, મોટી કાન્તિવાળું. महाज्योतिष्मती स्त्री. (महती चासौ ज्योतिष्मती च) | महात्मन् त्रि., महात्मवत् पुं. (महान् आत्मा स्वभावः भो21. भा.sixe.. आशयो वा यस्य) महाशय, मोटा भन्नु, महात्मामहाज्वाल पुं. (महती ज्वाला शिखाऽस्य) यशनअग्नि. महात्मा सर्वभूतात्मा विश्वरूपो महाहनु :महाज्वाला स्त्री. (महती चासौ ज्वाला च) मो2 पासा | महा० १३।१७।३४। -द्विषन्ति मन्दाश्चरितं महात्मनाम्જિનેશ્વરની વિદ્યાધરી દેવી. अयं दुरात्मा अथवा महात्मा कौटिल्यः-मुद्रा० ७। महाजन पुं. (महांश्चासौ जनश्च) ते. नामनी मे. पर्वत. महात्यय (पु.) दुः५. मावी. ५3वानो भोटो मय. महाढ्य पुं. (महेन उत्सवेन आढ्यः) मर्नु ॐ3. महादन्त त्रि. (महान् दन्तो यस्य) भोzi idainो (त्रि. महांश्चासौ आढ्यश्च) भडान प्रभु, समाथ थी. वगैरे. (पुं. महांश्चासौ दन्तश्च) थाहid, मोटो अभ्यर्थितो महाढयस्य तस्यैव वणिजो गृहे-कथासरित्० Eid. (पुं. महान् दन्तोऽस्य) एति. २५।११८। महादान न. (महत् दानं यस्य) तुहान वगैरे. सो. महातपस् पुं. (महत् तपोऽस्य) वि. (न. महच्च भडाहान- सवषामव दानानामकजन्मानुग फलम मलमासतत्त्वम् । तत् तपश्च) मोटुं त५, महान तपश्या . (त्रि. महत् महादारु पुं. (महत् दारु अस्य) हेवहा२नु, तपो यस्य) मोटी तपश्यावा. उ. महातमःप्रभा स्त्री. (महती तमसां प्रभा प्रकाशोऽस्याम्) | __ (न. महत् दारु) मोटु . | महादीर्घ पुं. (महान् दीर्घः) स२८ विहार्नु उ. सातमी न.२४- घनोदधिधनवाततनुवातनभःस्थिता । (त्रि. महान् दीर्घः यस्य) अत्यन्त aij. रत्नशर्करावालुकापङ्कधूमतमःप्रभा ।। महातमःप्रभा महादूषक पुं. (महांश्चासौ दूषकश्च) में तनो भात. वेत्यधोऽधो नरकभूमय:-अभि० चि० ५।३। । महादेव पुं. (महांश्चासौ देवश्च) नोष हैव, शिव, महातरु पुं. (महांश्चासौ तरुश्च) मोटुं वृक्ष, थोरर्नु । અગિયારની સંખ્યા. __-तरवः पारिजाताद्याः स्नुहीवृक्षो महातरुः-कालिदासः । महादेवी स्त्री. (महादेवस्य पत्नी, जाति, डीए) पावत, महातल न. (महच्च तत् तलं च) सात न२.ओ. पै.डी. - अपर्णा स्यान्महादेवी गिरिजा मेनकात्मजापायमा न.२.६- अतलं वितलं चैव नितलं च तलातलम् हलायुधः । (स्त्री. महती चासो देवी च) भाटी. वी. महातलं च सुतलं सप्तमं च रसातलम्-शब्दमालायाम् ।। महादुन्दु पुं. (महांश्चासौ दुन्दुश्च) मे तनु भौटुं महातारा स्त्री. (महती चासौ तारा च) तंत्रप्रसिद्ध २वाध. ता , हैनोनी में हेवी.... महान्दुन्दुभि पुं. (महांश्चासौ दुन्दुभिश्च) भौटुं न, महाताली स्री. (महान् अनेकस्तालो यत्र स्त्रियां ङीप्) भी.टी. नोलत. મોટું તાડનું એક ઝાડ. | महाद्रुम पुं. (महांश्चासौ द्रुमश्च) पा५मानु, 13, मोटु महातिक्त पुं. (महानतिशयः तिक्तस्तिक्तरसो यत्र) आउ. वो सीबी, (महांश्चासौ तिक्तश्च) अत्यन्त 53. महाद्रोणा स्त्री. (महती चाक्षौ द्रोणा च) भोटदो महातिक्ता स्त्री. (महातिक्त+स्त्रियां टाप्) कुंवा२।५॥४॥ પુષ્પી નામની વનસ્પતિ. વનસ્પતિ, યુવતિક્તા વનસ્પતિ. महाधन त्रि. (महत् मूल्यरूपं धनमस्य) मो.टी. डीमतर्नु, महातीक्ष्ण त्रि. (महांश्चासौ तीक्ष्णश्च) मतिशयतीक्षा, ५॥ भूत्यनु- पुराधिरूढं शयनं महाधनं विबोध्यसे ___ महतील. यः स्तुतिगीतिमङ्गलैः-किरा० ११३८ । (न. महत् महातीक्ष्णा स्त्री. (महातीक्ष्ण+स्त्रियां टाप्) भीमान मूल्यरूपं धनं अस्य) सोनु, सेवा२स., सुं६२ वस्त्र.. ॐा. (पुं. महत् धनं यस्मात्) ती, -कृषि... महातुम्बी स्त्री. (महती चासौ तुम्बी च) मोटी तुंबडी. (त्रि. महत् धनं यस्य) ५॥ धनवाj, पैसा२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy