SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सितोपला-सिद्धायिका शब्दरत्नमहोदधिः। २१०७ सितोपला स्त्री. (सितः उपलः इव आकृतिः यस्याः) | सिद्धयोगिनी स्त्री. (सिद्धा चासौ योगिनी च) ते नामानी सा७२- सितोपला सरा लध्वी वातपित्तहरो हिमा- | ॐ योगिनी.. भावप्र० । सिद्धरस पुं. (सिद्धः प्रसिद्धो रसः) ५.२६-५२. सिद्ध न. (सिध्+क्त) सिंधाधु (पुं. सिद्धिरस्त्यस्य | (त्रि. सिद्धः रसोऽत्र) धातु ३ पनि४ ५६ार्थ. अच्) व्यास. को३ मुनि, ते. नामे में हैवाति- सिद्धविद्य त्रि. (सिद्धा विद्या यस्य) ने विद्या सिद्ध उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति થઈ હોય તે, જે અંતર્દષ્ટિ પ્રાપ્ત મહાત્મા હોય તે सिद्धाः-कुमा० १।५। गोप, जो धतूरी, व्या५८२, અર્ધ દિવ્ય પ્રાણી, જે અત્યંત પવિત્ર અને પુણ્યાત્મા સિદ્ધ એવો મંત્ર, સિકિવાળો મંત્ર, વિષકુંભ વગેરે મનાય છે, ખાસ કરીને દેવયોનિ વિશેષ જેનામાં यो। पैथी मावीसमो. यो. -सत्योपपन्नः कृतभूरिभोगो 18 सिदिमी अय- उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्य प्रसूतौ किल सिद्धयोगः-कोष्ठीप्रदीपे । यस्यातपन्ति सिद्धाः-कुमा० १।५। (त्रि. सिध्+क्त) जनावेस, तैया२- नैसर्गिकी सुरभिणः | सिद्धविद्या स्त्री. (सिद्धा स्वतःसिद्धा विद्या मन्त्रो यस्याः) कुसुमस्य सिद्धा मूर्ध्नि स्थितिर्न चरणैरवताडनानि- तंत्रशत्र प्रसिद्ध 40 वगैरे ६० हेवीमो. उत्तर० १।१४ । सिद्ध. २i), नित्य, ईमेशन, आय.मनु, सिद्धसंघ पुं. (सिद्धानां संघः) सिद्धोनी समुदाय. निश्चित, निश्चयवाणु, सूत, सुभाषित, प्रसिद्ध- एवं | सिद्धसाधन न. (सिद्धस्य निश्चितस्य साधनम्) निश्चय तो लोकांसद्धाभिः क्रीडाभिश्चेरतुर्वने-भाग० १०।१८।१६। કરેલાનું અનુમાન, ન્યાયશાસ્ત્રપ્રસિદ્ધ એક દોષ, તે सारीत डेस- तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति नमे से निग्रस्थान. (पुं. सिद्धानां साधनमस्मात्) सिद्धम्-तर्क०, मनु० ८।१७८ । पवित्र, श्व२, दुशण. ધોળો સરસવ. सिद्धक पुं. (सिद्ध इव, इवार्थे संज्ञा. कन्) नाउनु सिद्धसाध्य त्रि. (सिद्धं साध्यम्) सिद्ध मे साध्यसामित. ___ॐ3, सात वृक्ष, सागर्नु, उ. ४२. (पुं.) मे तन मंत्र... सिद्धगङ्गा स्त्री. (सिद्धलोकस्था गङ्गा) भंनी. सिद्धसिन्धु, सिद्धापगा स्त्री. (सिद्धसेविता सिन्धुः। सिद्धजल न. (सिद्ध पक्वं जलमत्र) siles (न. सिद्धं | सिद्धैः सेव्या आपगा) नही. च तत् जलञ्च) ५.५ ४८. सिद्धसुसिद्ध पुं. (सिद्धात् सुसिद्धः) तंत्रशास्त्र प्रसिद्ध सिद्धता स्त्री., सिद्धत्व न. (सिद्धस्य भावः तल्+टाप्- ___ मे मंत्र. __त्व) सिद्धप.. सिद्धसेन . (सिद्धा सेना यस्य) ति:स्वामी, ते. सिद्धतोय न. (सिद्धं च तत् तोयञ्च) 6. पा. નામે એક દાર્શનિક જૈનાચાર્ય-સિદ્ધસેન દિવાકર. सिद्धदेव पुं. (सिद्धानां पूज्यः देवः) भाव, शिव. सिद्धान्त पुं. (सिद्धः निश्चितोऽन्तो यस्मात्) २२त्र, सिद्धधातु पुं. (सिद्धः प्रसिद्धः धातुः) ५.२६-पा२. निश्चय, छवटनो निय- सिद्धान्तो नाम यः सिद्धपीठ न. पुं. (सिद्धश्चासौ पीठश्च) तंत्रात्र परीक्षकैर्बहुविधं परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते પ્રસિદ્ધ એક સ્થાન. निर्णयः स सिद्धान्तः- गौतमसूत्रविवृत्तिः ।। सिद्धपुर न. (सिद्धं पुरम्) isी नीयन माराम | જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ સૂર્ય સિદ્ધાન્ત વગેરે. आवेतुं में श२- 'लङ्काकुमध्ये यमकोटिरस्याः । सिद्धान्तशिरोमणि पुं. (सिद्धान्तानां शिरोमणिः) ते. प्राक् पश्चिमे रोमकपतनं च अधोगतं सिद्धपुरं च ।' नामनो योतिष प्रसिद्ध .5 अन्य. सि० शि० । गुरातमा पानी न0 सिद्धरा सिद्धान्ताचार पुं. (सिद्धः अन्तो यस्य, ताद्दशः आचारः) વસાવેલું એક શહેર. तंत्रशास्त्रप्रसिद्ध में मायार. .'आत्मानं देवतां सिद्धपुष्प पुं. (सिद्धप्रियं पुष्पं यस्य) ४७२नु, जाउ, ___ मत्वा यजेद्देवेन्द्रमानसैः । सदा शुद्धः सदा शान्तः री२ वृक्ष. सिद्धान्ताचार उच्यते' - आचारभेदतन्त्रम् । सिद्धप्रयोजन पुं. (सिद्धं प्रयोजनं यस्मात्) धोगो सरसव. सिद्धान्तिन् त्रि. (सिद्धान्त+अस्त्यर्थे इनि) सिद्धान्त सिद्धमोदक पुं. (सिद्धानां मोदयति, मुद्+णि+ण्वुल्) વાળું, સિદ્ધાન્તશાસ્ત્રનો અભ્યાસ કરનાર. એક જાતની સાકર. | सिद्धायिका (स्री.) ते नामे मे छैनशासन विता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016069
Book TitleShabdaratnamahodadhi Part 3
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages562
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy